Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 93

Book 1. Chapter 93

The Mahabharata In Sanskrit


Book 1

Chapter 93

1

[षम्तनु]

आपवॊ नाम कॊ नव एष वसूनां किं च दुष्कृतम

यस्याभिशापात ते सर्वे मानुषीं तनुम आगताः

2

अनेन च कुमारेण गङ्गा दत्तेन किं कृतम

यस्य चैव कृतेनायं मानुषेषु निवत्स्यति

3

ईशानाः सर्वलॊकस्य वसवस ते च वै कृतम

मानुषेषूदपद्यन्त तन ममाचक्ष्व जाह्नवि

4

[व]

सैवम उक्ता ततॊ गङ्गा राजानम इदम अब्रवीत

भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम

5

यं लेभे वरुणः पुत्रं पुरा भरतसत्तम

वसिष्ठॊ नाम स मुनिः खयात आपव इत्य उत

6

तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम

मेरॊः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम

7

स वारुणिस तपस तेपे तस्मिन भरतसत्तम

वने पुण्यकृतां शरेष्ठः सवादुमूलफलॊदके

8

दक्षस्य दुहिता या तु सुरभीत्य अतिगर्विता

गां परजाता तु सा देवी कश्यपाद भरतर्षभ

9

अनुग्रहार्थं जगतः सर्वकामदुघां वराम

तां लेभे गां तु धर्मात्मा हॊमधेनुं स वारुणिः

10

सा तस्मिंस तापसारण्ये वसन्ती मुनिसेविते

चचार रम्ये धर्म्ये च गौर अपेतभया तदा

11

अथ तद वनम आजग्मुः कदा चिद भरतर्षभ

पृथ्व आद्या वसवः सर्वे देवदेवर्षिसेवितम

12

ते सदारा वनं तच च वयचरन्त समन्ततः

रेमिरे रमणीयेषु पर्वतेषु वनेषु च

13

तत्रैकस्य तु भार्या वै वसॊर वासव विक्रम

सा चरन्ती वने तस्मिन गां ददर्श सुमध्यमा

या सा वसिष्ठस्य मुनेः सर्वकामधुग उत्तमा

14

सा विस्मयसमाविष्टा शीलद्रविण संपदा

दिवे वै दर्शयाम आस तां गां गॊवृषभेक्षण

15

सवापीनां च सुदॊग्ध्रीं च सुवालधि मुखां शुभाम

उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च

16

एवंगुणसमायुक्तां वसवे वसु नन्दिनी

दर्शयाम आस राजेन्द्र पुरा पौरवनन्दन

17

दयौस तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्र विक्रम

उवाच राजंस तां देवीं तस्या रूपगुणान वदन

18

एषा गौर उत्तमा देवि वारुणेर असितेक्षणे

ऋषेस तस्य वरारॊहे यस्येदं वनम उत्तमम

19

अस्याः कषीरं पिबेन मर्त्यः सवादु यॊ वै सुमध्यमे

दशवर्षसहस्राणि स जीवेत सथिरयौवनः

20

एतच छरुत्वा तु सा देवी नृपॊत्तम सुमध्यमा

तम उवाचानवद्याङ्गी भर्तारं दीप्ततेजसम

21

अस्ति मे मानुषे लॊके नरदेवात्मजा सखी

नाम्ना जिनवती नाम रूपयौवन शालिनी

22

उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः

दुहिता परथिता लॊके मानुषे रूपसंपदा

23

तस्या हेतॊर महाभाग सवत्सां गां ममेप्सिताम

आनयस्वामर शरेष्ठ तवरितं पुण्यवर्धन

24

यावद अस्याः पयः पीत्वा सा सखी मम मानद

मानुषेषु भवत्व एका जरा रॊगविवर्जिता

25

एतन मम महाभाग कर्तुम अर्हस्य अनिन्दित

परियं परियतरं हय अस्मान नासि मे ऽनयत कथं चन

26

एतच छरुत्वा वचस तस्या देव्याः परियचिकीर्षया

पृथ्व आद्यैर भरातृभिः सार्धं दयौस तदा तां जहार गाम

27

तया कमलपत्राक्ष्या नियुक्तॊ दयौस तदा नृपः

ऋषेस तस्य तपस तीव्रं न शशाक निरीक्षितुम

हृता गौः सा तदा तेन परपातस तु न तर्कितः

28

अथाश्रमपदं पराप्तः फलान्य आदाय वारुणिः

न चापश्यत गां तत्र सवत्सां काननॊत्तमे

29

ततः स मृगयाम आस वने तस्मिंस तपॊधनः

नाध्यगच्छच च मृगयंस तां गां मुनिर उदारधीः

30

जञात्वा तथापनीतां तां वसुभिर दिव्यदर्शनः

ययौ करॊधवशं सद्यः शशाप च वसूंस तदा

31

यस्मान मे वसवॊ जह्रुर गां वै दॊग्ध्रीं सुवालधिम

तस्मात सर्वे जनिष्यन्ति मानुषेषु न संशयः

32

एवं शशाप भगवान वसूंस तान मुनिसत्तमः

वशं कॊपस्य संप्राप्त आपवॊ भरतर्षभ

33

शप्त्वा च तान महाभागस तपस्य एव मनॊ दधे

एवं स शप्तवान राजन वसून अष्टौ तपॊधनः

महाप्रभावॊ बरह्मर्षिर देवान रॊषसमन्वितः

34

अथाश्रमपदं पराप्य तं सम भूयॊ महात्मनः

शप्ताः सम इति जानन्त ऋषिं तम उपचक्रमुः

35

परसादयन्तस तम ऋषिं वसवः पार्थिवर्षभ

न लेभिरे च तस्मात ते परसादम ऋषिसत्तमात

आपवात पुरुषव्याघ्र सर्वधर्मविशारदात

36

उवाच च स धर्मात्मा सप्त यूयं धरादयः

अनुसंवत्सराच छापमॊक्षं वै समवाप्स्यथ

37

अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति

दयौस तदा मानुषे लॊके दीर्घकालं सवकर्मणा

38

नानृतं तच चिकीर्षामि युष्मान करुद्धॊ यद अब्रुवम

न परजास्यति चाप्य एष मानुषेषु महामनाः

39

भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः

पितुः परियहिते युक्तः सत्री भॊगान वर्जयिष्यति

एवम उक्त्वा वसून सर्वाञ जगाम भगवान ऋषिः

40

ततॊ माम उपजग्मुस ते समस्ता वसवस तदा

अयाचन्त च मां राजन वरं स च मया कृतः

जाताञ जातान परक्षिपास्मान सवयं गङ्गे तवम अम्भसि

41

एवं तेषाम अहं सम्यक शप्तानां राजसत्तम

मॊक्षार्थं मानुषाल लॊकाद यथावत कृतवत्य अहम

42

अयं शापाद ऋषेस तस्य एक एव नृपॊत्तम

दयौ राजन मानुषे लॊके चिरं वत्स्यति भारत

43

एतद आख्याय सा देवी तत्रैवान्तरधीयत

आदाय च कुमारं तं जगामाथ यथेप्सितम

44

स तु देवव्रतॊ नाम गाङ्गेय इति चाभवत

दविनामा शंतनॊः पुत्रः शंतनॊर अधिकॊ गुणैः

45

शंतनुश चापि शॊकार्तॊ जगाम सवपुरं ततः

तस्याहं कीर्तयिष्यामि शंतनॊर अमितान गुणान

46

महाभाग्यं च नृपतेर भारतस्य यशस्विनः

यथेतिहासॊ दयुतिमान महाभारतम उच्यते

1

[
amtanu]

āpavo nāma ko nv eṣa vasūnāṃ kiṃ ca duṣkṛtam

yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ

2

anena ca kumāreṇa gaṅgā dattena kiṃ kṛtam

yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati

3

īś
nāḥ sarvalokasya vasavas te ca vai kṛtam

mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi

4

[v]

saivam uktā tato gaṅgā rājānam idam abravīt

bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham

5

yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama

vasiṣṭho nāma sa muniḥ khyāta āpava ity uta

6

tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam

meroḥ pārśve nagendrasya sarvartukusumāvṛtam

7

sa vāruṇis tapas tepe tasmin bharatasattama

vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake

8

dakṣasya duhitā yā tu surabhīty atigarvitā

gāṃ prajātā tu sā devī kaśyapād bharatarṣabha

9

anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām

tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇi

10

sā tasmiṃs tāpasāraṇye vasantī munisevite

cacāra ramye dharmye ca gaur apetabhayā tadā

11

atha tad vanam ājagmuḥ kadā cid bharatarṣabha

pṛthv ādyā vasavaḥ sarve devadevarṣisevitam

12

te sadārā vanaṃ tac ca vyacaranta samantataḥ

remire ramaṇīyeṣu parvateṣu vaneṣu ca

13

tatraikasya tu bhāryā vai vasor vāsava vikrama

sā carantī vane tasmin gāṃ dadarśa sumadhyamā

yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā

14

sā vismayasamāviṣṭā śladraviṇa saṃpadā

dive vai darśayām āsa tāṃ gāṃ govṛṣabhekṣaṇa

15

svāpīnāṃ ca sudogdhrīṃ ca suvāladhi mukhāṃ śubhām

upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca

16

evaṃguṇasamāyuktāṃ vasave vasu nandinī

darśayām āsa rājendra purā pauravanandana

17

dyaus tadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendra vikrama

uvāca rājaṃs tāṃ devīṃ tasyā rūpaguṇān vadan

18

eṣā gaur uttamā devi vāruṇer asitekṣaṇe

es tasya varārohe yasyedaṃ vanam uttamam

19

asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame

daśavarṣasahasrāṇi sa jīvet sthirayauvana

20

etac chrutvā tu sā devī nṛpottama sumadhyamā

tam uvācānavadyāṅgī bhartāraṃ dīptatejasam

21

asti me mānuṣe loke naradevātmajā sakhī

nāmnā jinavatī nāma rūpayauvana śālinī

22

uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ

duhitā prathitā loke mānuṣe rūpasaṃpadā

23

tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām

ānayasvāmara śreṣṭha tvaritaṃ puṇyavardhana

24

yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada

mānuṣeṣu bhavatv ekā jarā rogavivarjitā

25

etan mama mahābhāga kartum arhasy anindita

priyaṃ priyataraṃ hy asmān nāsi me 'nyat kathaṃ cana

26

etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā

pṛthv ādyair bhrātṛbhiḥ sārdhaṃ dyaus tadā tāṃ jahāra gām

27

tayā kamalapatrākṣyā niyukto dyaus tadā nṛpa

es tasya tapas tīvraṃ na śaśāka nirīkṣitum

hṛtā gauḥ sā tadā tena prapātas tu na tarkita

28

athāśramapadaṃ prāptaḥ phalāny ādāya vāruṇiḥ

na cāpaśyata gāṃ tatra savatsāṃ kānanottame

29

tataḥ sa mṛgayām āsa vane tasmiṃs tapodhanaḥ

nādhyagacchac ca mṛgayaṃs tāṃ gāṃ munir udāradhīḥ

30

jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ

yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃs tadā

31

yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim

tasmāt sarve janiṣyanti mānuṣeṣu na saṃśaya

32

evaṃ śaśāpa bhagavān vasūṃs tān munisattamaḥ

vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha

33

aptvā ca tān mahābhāgas tapasy eva mano dadhe

evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ

mahāprabhāvo brahmarṣir devān roṣasamanvita

34

athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ

śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramu

35

prasādayantas tam ṛṣiṃ vasavaḥ pārthivarṣabha

na lebhire ca tasmāt te prasādam ṛṣisattamāt

āpavāt puruṣavyāghra sarvadharmaviśāradāt

36

uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ

anusaṃvatsarāc chāpamokṣaṃ vai samavāpsyatha

37

ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati

dyaus tadā mānuṣe loke dīrghakālaṃ svakarmaṇā

38

nānṛtaṃ tac cikīrṣāmi yuṣmān kruddho yad abruvam

na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ

39

bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ

pituḥ priyahite yuktaḥ strī bhogān varjayiṣyati

evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣi

40

tato mām upajagmus te samastā vasavas tadā

ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ

jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi

41

evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama

mokṣārthaṃ mānuṣāl lokād yathāvat kṛtavaty aham

42

ayaṃ śāpād ṛṣes tasya eka eva nṛpottama

dyau rājan mānuṣe loke ciraṃ vatsyati bhārata

43

etad ākhyāya sā devī tatraivāntaradhīyata

ādāya ca kumāraṃ taṃ jagāmātha yathepsitam

44

sa tu devavrato nāma gāṅgeya iti cābhavat

dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇai

45

aṃtanuś cāpi śokārto jagāma svapuraṃ tataḥ

tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān

46

mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ

yathetihāso dyutimān mahābhāratam ucyate
ninth and ninth salt lake city| plotinus enneads 1 6
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 93