Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 96

Book 1. Chapter 96

The Mahabharata In Sanskrit


Book 1

Chapter 96

1

[व]

हते चित्राङ्गदे भीष्मॊ बाले भरातरि चानघ

पालयाम आस तद राज्यं सत्यवत्या मते सथितः

2

संप्राप्तयौवनं पश्यन भरातरं धीमतां वरम

भीष्मॊ विचित्रवीर्यस्य विवाहायाकरॊन मतिम

3

अथ काशिपतेर भीष्मः कन्यास तिस्रॊ ऽपसरः समाः

शुश्राव सहिता राजन वृण्वतीर वै सवयंवरम

4

ततः स रथिनां शरेष्ठॊ रथेनैकेन वर्म भृत

जगामानुमते मातुः पुरीं वाराणसीं परति

5

तत्र राज्ञः समुदितान सर्वतः समुपागतान

ददर्श कन्यास ताश चैव भीष्मः शंतनुनन्दनः

6

कीर्त्यमानेषु राज्ञां तु नामस्व अथ सहस्रशः

भीष्मः सवयं तदा राजन वरयाम आस ताः परभुः

7

उवाच च महीपालान राजञ जलदनिःस्वनः

रथम आरॊप्य ताः कन्या भीष्मः परहरतां वरः

8

आहूय दानं कन्यानां गुणवद्भ्यः समृतं बुधैः

अलंकृत्य यथाशक्ति परदाय च धनान्य अपि

9

परयच्छन्त्य अपरे कन्यां मिथुनेन गवाम अपि

वित्तेन कथितेनान्ये बलेनान्ये ऽनुमान्य च

10

परमत्ताम उपयान्त्य अन्ये सवयम अन्ये च विन्दते

अष्टमं तम अथॊ वित्तविवाहं कविभिः समृतम

11

सवयंवरं तु राजन्याः परशंसन्त्य उपयान्ति च

परमथ्य तु हृताम आहुर जयायसीं धर्मवादिनः

12

ता इमाः पृथिवीपाला जिहीर्षामि बलाद इतः

ते यतध्वं परं शक्त्या विजयायेतराय वा

सथितॊ ऽहं पृथिवीपाला युद्धाय कृतनिश्चयः

13

एवम उक्त्वा महीपालान काशिराजं च वीर्यवान

सर्वाः कन्याः स कौरव्यॊ रथम आरॊपयत सवकम

आमन्त्र्य च स तान परायाच छीघ्रं कन्याः परगृह्य ताः

14

ततस ते पार्थिवाः सर्वे समुत्पेतुर अमर्षिताः

संस्पृशन्तः सवकान बाहून दशन्तॊ दशनच छदान

15

तेषाम आभरणान्य आशु तवरितानां विमुञ्चताम

आमुञ्चतां च वर्माणि संभ्रमः सुमहान अभूत

16

ताराणाम इव संपातॊ बभूव जनमेजय

भूषणानां च शुभ्राणां कवचानां च सर्वशः

17

सवर्मभिर भूषणैस ते दराग भराजद्भिर इतस ततः

सक्रॊधामर्ष जिह्मभ्रू सकषाय दृशस तथा

18

सूतॊपकॢप्तान रुचिरान सदश्वॊद्यत धूर गतान

रथान आस्थाय ते वीराः सर्वप्रहरणान्विताः

परयान्तम एकं कौरव्यम अनुसस्रुर उदायुधाः

19

ततः समभवद युद्धं तेषां तस्य च भारत

एकस्य च बहूनां च तुमुलं लॊमहर्षणम

20

ते तव इषून दशसाहस्रांस तस्मै युगपद आक्षिपन

अप्राप्तांश चैव तान आशु भीष्मः सर्वांस तदाच्छिनत

21

ततस ते पार्थिवाः सर्वे सर्वतः परिवारयन

ववर्षुः शरवर्षेण वर्षेणेवाद्रिम अम्बुदाः

22

स तद बाणमयं वर्षं शरैर आवार्य सर्वतः

ततः सर्वान महीपालान परत्यविध्यत तरिभिस तरिभिः

23

तस्याति पुरुषान अन्याँल लाघवं रथचारिणः

रक्षणं चात्मनः संख्ये शत्रवॊ ऽपय अभ्यपूजयन

24

तान विनिर्जित्य तु रणे सर्वशास्त्रविशारदः

कन्याभिः सहितः परायाद भारतॊ भारतान परति

25

ततस तं पृष्ठतॊ राजञ शाल्वराजॊ महारथः

अभ्याहनद अमेयात्मा भीष्मं शांतनवं रणे

26

वारणं जघने निघ्नन दन्ताभ्याम अपरॊ यथा

वाशिताम अनुसंप्राप्तॊ यूथपॊ बलिनां वरः

27

सत्री कामतिष्ठ तिष्ठेति भीष्मम आह स पार्थिवः

शाल्वराजॊ महाबाहुर अमर्षेणाभिचॊदितः

28

ततः स पुरुषव्याघ्रॊ भीष्मः परबलार्दनः

तद वाक्याकुलितः करॊधाद विधूमॊ ऽगनिर इव जवलन

29

कषत्रधर्मं समास्थाय वयपेतभयसंभ्रमः

निवर्तयाम आस रथं शाल्वं परति महारथः

30

निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते

परेक्षकाः समपद्यन्त भीष्म शाल्व समागमे

31

तौ वृषाव इव नर्दन्तौ बलिनौ वाशितान्तरे

अन्यॊन्यम अभिवर्तेतां बलविक्रम शालिनौ

32

ततॊ भीष्मं शांतनवं शरैः शतसहस्रशः

शाल्वराजॊ नरश्रेष्ठः समवाकिरद आशुगैः

33

पूर्वम अभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः

विस्मिताः समपद्यन्त साधु साध्व इति चाभ्रुवन

34

लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः

अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः

35

कषत्रियाणां तदा वाचः शरुत्वा परपुरंजयः

करुद्धः शांतनवॊ भीष्मस तिष्ठ तिष्ठेत्य अभाषत

36

सारथिं चाब्रवीत करुद्धॊ याहि यत्रैष पार्थिवः

यावद एनं निहन्म्य अद्य भुजंगम इव पक्षिराट

37

ततॊ ऽसत्रं वारुणं सम्यग यॊजयाम आस कौरवः

तेनाश्वांश चतुरॊ ऽमृद्नाच छाल्व राज्ञॊ नराधिप

38

अस्त्रैर अस्त्राणि संवार्य शाल्वराज्ञः स कौरवः

भीष्मॊ नृपतिशार्दूल नयवधीत तस्य सारथिम

अस्त्रेण चाप्य अथैकेन नयवधीत तुरगॊत्तमान

39

कन्या हेतॊर नरश्रेष्ठ भीष्मः शांतनवस तदा

जित्वा विसर्जयाम आस जीवन्तं नृपसत्तमम

ततः शाल्वः सवनगरं परययौ भरतर्षभ

40

राजानॊ ये च तत्रासन सवयंवरदिदृक्षवः

सवान्य एव ते ऽपि राष्ट्राणि जग्मुः परपुरंजय

41

एवं विजित्य ताः कन्या भीष्मः परहरतां वरः

परययौ हास्तिनपुरं यत्र राजा स कौरवः

42

सॊ ऽचिरेणैव कालेन अत्यक्रामन नराधिप

वनानि सरितश चैव शैलांश च विविधद्रुमान

43

अक्षतः कषपयित्वारीन संख्ये ऽसंख्येयविक्रमः

आनयाम आस काश्यस्य सुताः सागरगासुतः

44

सनुषा इव स धर्मात्मा भगिन्य इव चानुजाः

यथा दुहितरश चैव परतिगृह्य ययौ कुरून

45

ताः सर्वा गुणसंपन्ना भराता भरात्रे यवीयसे

भीष्मॊ विचित्रवीर्याय परददौ विक्रमाहृताः

46

सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम

भरातुर विचित्रवीर्यस्य विवाहायॊपचक्रमे

सत्यवत्या सह मिथः कृत्वा निश्चयम आत्मवान

47

विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता

जयेष्ठा तासाम इदं वाक्यम अब्रवीद धि सती तदा

48

मया सौभपतिः पूर्वं मनसाभिवृतः पतिः

तेन चास्मि वृता पूर्वम एष कामश च मे पितुः

49

मया वरयितव्यॊ ऽभूच छाल्वस तस्मिन सवयंवरे

एतद विज्ञाय धर्मज्ञ ततस तवं धर्मम आचर

50

एवम उक्तस तया भीष्मः कन्यया विप्र संसदि

चिन्ताम अभ्यगमद वीरॊ युक्तां तस्यैव कर्मणः

51

स विनिश्चित्य धर्मज्ञॊ बराह्मणैर वेदपारगैः

अनुजज्ञे तदा जयेष्टाम अम्बां काशिपतेः सुताम

52

अम्बिकाम्बालिके भार्ये परादाद भरात्रे यवीयसे

भीष्मॊ विचित्रवीर्याय विधिदृष्टेन कर्मणा

53

तयॊः पाणिं गृहीत्वा स रूपयौवन दर्पितः

विचित्रवीर्यॊ धर्मात्मा कामात्मा समपद्यत

54

ते चापि बृहती शयामे नीलकुञ्चित मूर्धजे

रक्ततुङ्ग नखॊपेते पीनश्रेणि पयॊधरे

55

आत्मनः परतिरूपॊ ऽसौ लब्धः पतिर इति सथिते

विचित्रवीर्यं कल्याणं पूजयाम आसतुस तु ते

56

स चाश्वि रूपसदृशॊ देव सत्त्वपराक्रमः

सर्वासाम एव नारीणां चित्तप्रमथनॊ ऽभवत

57

ताभ्यां सह समाः सप्त विहरन पृथिवीपतिः

विचित्रवीर्यस तरुणॊ यक्ष्माणं समपद्यत

58

सुहृदां यतमानानाम आप्तैः सह चिकित्सकैः

जगामास्तम इवादित्यः कौरव्यॊ यमसादनम

59

परेतकार्याणि सर्वाणि तस्य सम्यग अकारयत

राज्ञॊ विचित्रवीर्यस्य सत्यवत्या मते सथितः

ऋत्विग्भिः सहितॊ भीष्मः सर्वैश च कुरुपुंगवैः

1

[v]

hate citrāṅgade bhīṣmo bāle bhrātari cānagha

pālayām āsa tad rājyaṃ satyavatyā mate sthita

2

saṃprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam

bhīṣmo vicitravīryasya vivāhāyākaron matim

3

atha kāśipater bhīṣmaḥ kanyās tisro 'psaraḥ samāḥ

uśrāva sahitā rājan vṛṇvatīr vai svayaṃvaram

4

tataḥ sa rathināṃ śreṣṭho rathenaikena varma bhṛt

jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati

5

tatra rājñaḥ samuditān sarvataḥ samupāgatān

dadarśa kanyās tāś caiva bhīṣmaḥ śaṃtanunandana

6

kīrtyamāneṣu rājñāṃ tu nāmasv atha sahasraśaḥ

bhīṣmaḥ svayaṃ tadā rājan varayām āsa tāḥ prabhu

7

uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ

ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ vara

8

hūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ

alaṃkṛtya yathāśakti pradāya ca dhanāny api

9

prayacchanty apare kanyāṃ mithunena gavām api

vittena kathitenānye balenānye 'numānya ca

10

pramattām upayānty anye svayam anye ca vindate

aṣṭamaṃ tam atho vittavivāhaṃ kavibhiḥ smṛtam

11

svayaṃvaraṃ tu rājanyāḥ praśaṃsanty upayānti ca

pramathya tu hṛtām āhur jyāyasīṃ dharmavādina

12

tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ

te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā

sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścaya

13

evam uktvā mahīpālān kāśirājaṃ ca vīryavān

sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam

āmantrya ca sa tān prāyāc chīghraṃ kanyāḥ pragṛhya tāḥ

14

tatas te pārthivāḥ sarve samutpetur amarṣitāḥ

saṃspṛśantaḥ svakān bāhūn daśanto daśanac chadān

15

teṣām ābharaṇāny āśu tvaritānāṃ vimuñcatām

āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt

16

tārāṇām iva saṃpāto babhūva janamejaya

bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśa

17

savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ

sakrodhāmarṣa jihmabhrū sakaṣāya dṛśas tathā

18

sūtopakḷptān rucirān sadaśvodyata dhūr gatān

rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ

prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ

19

tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata

ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam

20

te tv iṣūn daśasāhasrāṃs tasmai yugapad ākṣipan

aprāptāṃś caiva tān āśu bhīṣmaḥ sarvāṃs tadācchinat

21

tatas te pārthivāḥ sarve sarvataḥ parivārayan

vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ

22

sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ

tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhi

23

tasyāti puruṣān anyāṁl lāghavaṃ rathacāriṇaḥ

rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'py abhyapūjayan

24

tān vinirjitya tu raṇe sarvaśāstraviśāradaḥ

kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati

25

tatas taṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ

abhyāhanad ameyātmā bhīṣmaṃ śātanavaṃ raṇe

26

vāraṇaṃ jaghane nighnan dantābhyām aparo yathā

vāśitām anusaṃprāpto yūthapo balināṃ vara

27

strī kāmatiṣṭha tiṣṭheti bhīṣmam āha sa pārthiva

ś
lvarājo mahābāhur amarṣeṇābhicodita

28

tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ

tad vākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan

29

kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ

nivartayām āsa rathaṃ śālvaṃ prati mahāratha

30

nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te

prekṣakāḥ samapadyanta bhīṣma śālva samāgame

31

tau vṛṣāv iva nardantau balinau vāśitāntare

anyonyam abhivartetāṃ balavikrama śālinau

32

tato bhīṣmaṃ śātanavaṃ śaraiḥ śatasahasraśa

ś
lvarājo naraśreṣṭhaḥ samavākirad āśugai

33

pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ

vismitāḥ samapadyanta sādhu sādhv iti cābhruvan

34

lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ

apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ

35

kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ

kruddhaḥ śātanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata

36

sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ

yāvad enaṃ nihanmy adya bhujaṃgam iva pakṣirāṭ

37

tato 'straṃ vāruṇaṃ samyag yojayām āsa kauravaḥ

tenāśvāṃś caturo 'mṛdnāc chālva rājño narādhipa

38

astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ

bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim

astreṇa cāpy athaikena nyavadhīt turagottamān

39

kanyā hetor naraśreṣṭha bhīṣmaḥ śātanavas tadā

jitvā visarjayām āsa jīvantaṃ nṛpasattamam

tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha

40

rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ

svāny eva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya

41

evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ

prayayau hāstinapuraṃ yatra rājā sa kaurava

42

so 'cireṇaiva kālena atyakrāman narādhipa

vanāni saritaś caiva śailāṃś ca vividhadrumān

43

akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ

ānayām āsa kāśyasya sutāḥ sāgaragāsuta

44

snuṣā iva sa dharmātmā bhaginya iva cānujāḥ

yathā duhitaraś caiva pratigṛhya yayau kurūn

45

tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase

bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ

46

satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam

bhrātur vicitravīryasya vivāhāyopacakrame

satyavatyā saha mithaḥ kṛtvā niścayam ātmavān

47

vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā

jyeṣṭhā tāsām idaṃ vākyam abravīd dhi satī tadā

48

mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ

tena cāsmi vṛtā pūrvam eṣa kāmaś ca me pitu

49

mayā varayitavyo 'bhūc chālvas tasmin svayaṃvare

etad vijñāya dharmajña tatas tvaṃ dharmam ācara

50

evam uktas tayā bhīṣmaḥ kanyayā vipra saṃsadi

cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇa

51

sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ

anujajñe tadā jyeṣṭām ambāṃ kāśipateḥ sutām

52

ambikāmbālike bhārye prādād bhrātre yavīyase

bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā

53

tayoḥ pāṇiṃ gṛhītvā sa rūpayauvana darpitaḥ

vicitravīryo dharmātmā kāmātmā samapadyata

54

te cāpi bṛhatī śyāme nīlakuñcita mūrdhaje

raktatuṅga nakhopete pīnaśreṇi payodhare

55

tmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite

vicitravīryaṃ kalyāṇaṃ pūjayām āsatus tu te

56

sa cāśvi rūpasadṛśo deva sattvaparākramaḥ

sarvāsām eva nārīṇāṃ cittapramathano 'bhavat

57

tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ

vicitravīryas taruṇo yakṣmāṇaṃ samapadyata

58

suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ

jagāmāstam ivādityaḥ kauravyo yamasādanam

59

pretakāryāṇi sarvāṇi tasya samyag akārayat

rājño vicitravīryasya satyavatyā mate sthita

tvigbhiḥ sahito bhīṣmaḥ sarvaiś ca kurupuṃgavaiḥ
message mobile system untitled wirele| what does the didache say about
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 96