Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 2

Book 10. Chapter 2

The Mahabharata In Sanskrit


Book 10

Chapter 2

1

[कृप]

शरुतं ते वचनं सर्वं हेतुयुक्तं मया विभॊ

ममापि तु वचः किं चिच छृणुष्वाद्य महाभुज

2

आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणॊर दवयॊः

दैवे पुरुषकारे च परं ताभ्यां न विद्यते

3

न हि दैवेन सिध्यन्ति कर्माण्य एकेन सत्तम

न चापि कर्मणैकेन दवाभ्यां सिद्धिस तु यॊगतः

4

ताभ्याम उभाभ्यां सर्वार्था निबद्धा हय अधमॊत्तमाः

परवृत्ताश चैव दृश्यन्ते निवृत्ताश चैव सर्वशः

5

पर्जन्यः पर्वते वर्षन किं नु साधयते फलम

कृष्टे कषत्रे तथावर्षन किं नु साधयते फलम

6

उत्थानं चाप्य अदैवस्य हय अनुत्थानस्य दैवतम

वयर्थं भवति सर्वत्र पूर्वं कस तत्र निश्चयः

7

परवृष्टे च यथा देवे सम्यक कषेत्रे च कर्षिते

बीजं महागुणं भूयात तथा सिद्धिर हि मानुषी

8

तयॊर दैवं विनिश्चित्य सववशेनैव वर्तते

पराज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यम आस्थिताः

9

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ

विचेष्टन्तश च दृश्यन्ते निवृत्ताश च तथैव हि

10

कृतः पुरुषकारः सन सॊ ऽपि दैवेन सिध्यति

तथास्य कर्मणः कर्तुर अभिनिर्वर्तते फलम

11

उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम

अफलं दृश्यते लॊके सम्यग अप्य उपपादितम

12

तत्रालसा मनुष्याणां ये भवन्त्य अमनस्विनः

उत्थानं ते विगर्हन्ति पराज्ञानां तन न रॊचते

13

परायशॊ हि कृतं कर्म अफलं दृश्यते भुवि

अकृत्वा च पुनर दुःखं कर्म दृश्येन महाफलम

14

चेष्टाम अकुर्वँल लभते यदि किं चिद यदृच्छया

यॊ वा न लभते कृत्वा दुर्दशौ ताव उभाव अपि

15

शक्नॊति जीवितुं दक्षॊ नालसः सुखम एधते

दृश्यन्ते जीवलॊके ऽसमिन दक्षाः परायॊ हितैषिणः

16

यदि दक्षः समारम्भात कर्मणां नाश्नुते फलम

नास्य वाच्यं भवेत किं चित तत्त्वं चाप्य अधिगच्छति

17

अकृत्वा कर्म यॊ लॊके फलं विन्दति विष्ठितः

स तु वक्तव्यतां याति दवेष्यॊ भवति परायशः

18

एवम एतद अनादृत्य वर्तते यस तव अतॊ ऽनयथा

स करॊत्य आत्मनॊ ऽनर्थान नैष बुद्धिमतां नयः

19

हीनं पुरुषकारेण यदा दैवेन वा पुनः

कारणाभ्याम अथैताभ्याम उत्थानम अफलं भवेत

हीनं पुरुषकारेण कर्म तव इह न सिध्यति

20

दैवतेभ्यॊ नमस्कृत्य यस तव अर्थान सम्यग ईहते

दक्षॊ दाक्षिण्यसंपन्नॊ न स मॊघं विहन्यते

21

सम्यग ईहा पुनर इयं यॊ वृद्धान उपसेवते

आपृच्छति च यच छरेयः करॊति च हितं वचः

22

उत्थायॊत्थाय हि सदा परष्टव्या वृद्धसंमताः

ते ऽसय यॊगे परं मूलं तन मूला सिद्धिर उच्यते

23

वृद्धानां वचनं शरुत्वा यॊ हय उत्थानं परयॊजयेत

उत्थानस्य फलं सम्यक तदा स लभते ऽचिरात

24

रागात करॊधाद भयाल लॊभाद यॊ ऽरथान ईहेत मानवः

अनीशश चावमानीच स शीघ्रं भरश्यते शरियः

25

सॊ ऽयं दुर्यॊधनेनार्थॊ लुब्धेनादीर्घ दर्शिना

असमर्थ्य समारब्धॊ मूढत्वाद अविचिन्तितः

26

हितबुद्धीन अनादृत्य संमन्त्र्यासाधुभिः सह

वार्यमाणॊ ऽकरॊद वैरं पाण्डवैर गुणवत्तरैः

27

पूर्वम अप्य अतिदुःशीलॊ न दैन्यं कर्तुम अर्हति

तपत्य अर्थे विपन्ने हि मित्राणाम अकृतं वचः

28

अन्वावर्तामहि वयं यत तु तं पापपूरुषम

अस्मान अप्य अनयस तस्मात पराप्तॊ ऽयं दारुणॊ महान

29

अनेन तु ममाद्यापि वयसनेनॊपतापिता

बुद्धिश चिन्तयतः किं चित सवं शरेयॊ नावबुध्यते

30

मुह्यता तु मनुष्येण परष्टव्याः सुहृदॊ बुधाः

ते च पृष्टा यथा बरूयुस तत कर्तव्यं तथा भवेत

31

ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह

उपपृच्छामहे गत्वा विदुरं च महामतिम

32

ते पृष्टाश च वदेयुर यच छरेयॊ नः समनन्तरम

तद अस्माभिः पुनः कार्यम इति मे नैष्ठिकी मतिः

33

अनारम्भात तु कार्याणां नार्थसंपद्यते कव चित

कृते पुरुषकारे च येषां कार्यं न सिध्यति

दैवेनॊपहतास ते तु नात्र कार्या विचारणा

1

[kṛpa]

śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho

mamāpi tu vacaḥ kiṃ cic chṛṇuṣvādya mahābhuja

2

baddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ

daive puruṣakāre ca paraṃ tābhyāṃ na vidyate

3

na hi daivena sidhyanti karmāṇy ekena sattama

na cāpi karmaṇaikena dvābhyāṃ siddhis tu yogata

4

tābhyām ubhābhyāṃ sarvārthā nibaddhā hy adhamottamāḥ

pravṛttāś caiva dṛśyante nivṛttāś caiva sarvaśa

5

parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam

kṛṣṭe kṣatre tathāvarṣan kiṃ nu sādhayate phalam

6

utthānaṃ cāpy adaivasya hy anutthānasya daivatam

vyarthaṃ bhavati sarvatra pūrvaṃ kas tatra niścaya

7

pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite

bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī

8

tayor daivaṃ viniścitya svavaśenaiva vartate

prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ

9

tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha

viceṣṭantaś ca dṛśyante nivṛttāś ca tathaiva hi

10

kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati

tathāsya karmaṇaḥ kartur abhinirvartate phalam

11

utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam

aphalaṃ dṛśyate loke samyag apy upapāditam

12

tatrālasā manuṣyāṇāṃ ye bhavanty amanasvinaḥ

utthānaṃ te vigarhanti prājñānāṃ tan na rocate

13

prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi

akṛtvā ca punar duḥkhaṃ karma dṛśyen mahāphalam

14

ceṣṭām akurvaṁl labhate yadi kiṃ cid yadṛcchayā

yo vā na labhate kṛtvā durdaśau tāv ubhāv api

15

aknoti jīvituṃ dakṣo nālasaḥ sukham edhate

dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇa

16

yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam

nāsya vācyaṃ bhavet kiṃ cit tattvaṃ cāpy adhigacchati

17

akṛtvā karma yo loke phalaṃ vindati viṣṭhitaḥ

sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśa

18

evam etad anādṛtya vartate yas tv ato 'nyathā

sa karoty ātmano 'narthān naiṣa buddhimatāṃ naya

19

hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ

kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet

hīnaṃ puruṣakāreṇa karma tv iha na sidhyati

20

daivatebhyo namaskṛtya yas tv arthān samyag īhate

dakṣo dākṣiṇyasaṃpanno na sa moghaṃ vihanyate

21

samyag īhā punar iyaṃ yo vṛddhān upasevate

āpṛcchati ca yac chreyaḥ karoti ca hitaṃ vaca

22

utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ

te 'sya yoge paraṃ mūlaṃ tan mūlā siddhir ucyate

23

vṛddhānāṃ vacanaṃ śrutvā yo hy utthānaṃ prayojayet

utthānasya phalaṃ samyak tadā sa labhate 'cirāt

24

rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ

anīśaś cāvamānīca sa śīghraṃ bhraśyate śriya

25

so 'yaṃ duryodhanenārtho lubdhenādīrgha darśinā

asamarthya samārabdho mūḍhatvād avicintita

26

hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha

vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattarai

27

pūrvam apy atiduḥśīlo na dainyaṃ kartum arhati

tapaty arthe vipanne hi mitrāṇām akṛtaṃ vaca

28

anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam

asmān apy anayas tasmāt prāpto 'yaṃ dāruṇo mahān

29

anena tu mamādyāpi vyasanenopatāpitā

buddhiś cintayataḥ kiṃ cit svaṃ śreyo nāvabudhyate

30

muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ

te ca pṛṣṭā yathā brūyus tat kartavyaṃ tathā bhavet

31

te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha

upapṛcchāmahe gatvā viduraṃ ca mahāmatim

32

te pṛṣṭāś ca vadeyur yac chreyo naḥ samanantaram

tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī mati

33

anārambhāt tu kāryāṇāṃ nārthasaṃpadyate kva cit

kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati

daivenopahatās te tu nātra kāryā vicāraṇā
journey to the earth's core| journey to earth's center
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 2