Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 18

Book 11. Chapter 18

The Mahabharata In Sanskrit


Book 11

Chapter 18

1

[गान्धारी]

पश्य माधव पुत्रान मे शतसंख्याञ जितक्लमान

गदया भीमसेनेन भूयिष्ठं निहतान रणे

2

इदं दुःखतरं मे ऽदय यद इमा मुक्तमूर्धजाः

हतपुत्रा रणे बालाः परिधावन्ति मे सनुषाः

3

परासादतलचारिण्यश चरणैर भूषणान्वितैः

आपन्ना यत सपृशन्तीमा रुधिरार्द्रां वसुंधराम

4

गृध्रान उत्सारयन्त्यश च गॊमायून वायसांस तथा

शॊकेनार्ता विघूर्णन्त्यॊ मत्ता इव चरन्त्य उत

5

एषान्या तव अनवद्याङ्गी करसंमितमध्यमा

घॊरं तद वैशसं दृष्ट्वा निपतत्य अतिदुःखिता

6

दृष्ट्वा मे पार्थिवसुताम एतां लक्ष्मणमातरम

राजपुत्रीं महाबाहॊ मनॊ न वयुपशाम्यति

7

भरातॄंश चान्याः पतींश चान्याः पुत्रांश च निहतान भुवि

दृष्ट्वा परिपतन्त्य एताः परगृह्य सुभुजा भुजान

8

मध्यमानां तु नारीणां वृद्धानां चापराजित

आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु

9

रथनीडानि देहांश च हतानां गजवाजिनाम

आश्रिताः शरममॊहार्ताः सथिताः पश्य महाबल

10

अन्या चापहृतं कायाच चारुकुण्डलम उन्नसम

सवस्य बन्धॊः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति

11

पूर्वजातिकृतं पापं मन्ये नाप्लम इवानघ

एताभिर अनवद्याभिर मया चैवाल्पमेधया

12

तद इदं धर्मराजेन यातितं नॊ जनार्दन

न हि नाशॊ ऽसति वार्ष्णेय कर्मणॊः शुभपापयॊः

13

परत्यग्र वयसः पश्य दर्शनीयकुचॊदराः

कुलेषु जाता हरीमत्यः कृष्णपक्षाक्षि मूर्धजाः

14

हंसगद्गद भाषिण्यॊ दुःखशॊकप्रमॊहिताः

सारस्य इव वाशन्त्यः पतिताः पश्य माधव

15

फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष यॊषिताम

अनवद्यानि वत्राणि तपत्य असुखरश्मिवान

16

ईर्षूणां मम पुत्राणां वासुदेवावरॊधनम

मत्तमातङ्गदर्पाणां पश्यन्त्य अद्य पृथग्जनाः

17

शतचन्द्राणि चर्माणि धवजांश चादित्यसंनिभान

रौक्माणि चैव वर्माणि निष्कान अपि च काञ्चनान

18

शीर्ष तराणानि चैतानि पुत्राणां मे महीतले

पश्य दीप्तानि गॊविन्द पावकान सुहुतान इव

19

एष दुःशासनः शेते शूरेणामित्र घातिना

पीतशॊणितसर्वाङ्गॊ भीमसेनेन पातितः

20

गदया वीर घातिन्या पश्य माधव मे सुतम

दयूतक्लेशान अनुस्मृत्य दरौपद्या चॊदितेन च

21

उक्ता हय अनेन पाञ्चाली सभायां दयूतनिर्जिता

परियं चिकीर्षता भरातुः कर्णस्य च जनार्दन

22

सहैव सहदेवेन नकुलेनार्जुनेन च

दासभार्यासि पाञ्चालि कषिप्रं परविश नॊ गृहान

23

ततॊ ऽहम अब्रुवं कृष्ण तदा दुर्यॊधनं नृपम

मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय

24

निबॊधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम

कषिप्रम एनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः

25

न बुध्यसे तवं दुर्बुद्धे भीमसेनम अमर्षणम

वाङ्नाराचैस तुदंस तीक्ष्णैर उल्काभिर इव कुञ्जरम

26

तान एष रभसः करूरॊ वाक्शल्यान अवधारयन

उत्ससर्ज विषं तेषु सर्पॊ गॊवृषभेष्व इव

27

एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ

निहतॊ भीमसेनेन सिंहेनेव महर्षभः

28

अत्यर्थम अकरॊद रौद्रं भीमसेनॊ ऽतयमर्षणः

दुःशासनस्य यत करुद्धॊ ऽपिबच छॊणितम आहवे

1

[gāndhārī]

paśya mādhava putrān me śatasaṃkhyāñ jitaklamān

gadayā bhīmasenena bhūyiṣṭhaṃ nihatān raṇe

2

idaṃ duḥkhataraṃ me 'dya yad imā muktamūrdhajāḥ

hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ

3

prāsādatalacāriṇyaś caraṇair bhūṣaṇānvitaiḥ

āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām

4

gṛdhrān utsārayantyaś ca gomāyūn vāyasāṃs tathā

śokenārtā vighūrṇantyo mattā iva caranty uta

5

eṣānyā tv anavadyāṅgī karasaṃmitamadhyamā

ghoraṃ tad vaiśasaṃ dṛṣṭvā nipataty atiduḥkhitā

6

dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram

rājaputrīṃ mahābāho mano na vyupaśāmyati

7

bhrātṝṃś cānyāḥ patīṃś cānyāḥ putrāṃś ca nihatān bhuvi

dṛṣṭvā paripatanty etāḥ pragṛhya subhujā bhujān

8

madhyamānāṃ tu nārīṇāṃ vṛddhānāṃ cāparājita

ākrandaṃ hatabandhūnāṃ dāruṇe vaiśase śṛṇu

9

rathanīḍāni dehāṃś ca hatānāṃ gajavājinām

āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala

10

anyā cāpahṛtaṃ kāyāc cārukuṇḍalam unnasam

svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati

11

pūrvajātikṛtaṃ pāpaṃ manye nāplam ivānagha

etābhir anavadyābhir mayā caivālpamedhayā

12

tad idaṃ dharmarājena yātitaṃ no janārdana

na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayo

13

pratyagra vayasaḥ paśya darśanīyakucodarāḥ

kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣi mūrdhajāḥ

14

haṃsagadgada bhāṣiṇyo duḥkhaśokapramohitāḥ

sārasya iva vāśantyaḥ patitāḥ paśya mādhava

15

phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām

anavadyāni vatrāṇi tapaty asukharaśmivān

16

rṣūṇāṃ mama putrāṇāṃ vāsudevāvarodhanam

mattamātaṅgadarpāṇāṃ paśyanty adya pṛthagjanāḥ

17

atacandrāṇi carmāṇi dhvajāṃś cādityasaṃnibhān

raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān

18

ś
rṣa trāṇāni caitāni putrāṇāṃ me mahītale

paśya dīptāni govinda pāvakān suhutān iva

19

eṣa duḥśāsanaḥ śete śūreṇāmitra ghātinā

pītaśoṇitasarvāṅgo bhīmasenena pātita

20

gadayā vīra ghātinyā paśya mādhava me sutam

dyūtakleśān anusmṛtya draupadyā coditena ca

21

uktā hy anena pāñcālī sabhāyāṃ dyūtanirjitā

priyaṃ cikīrṣatā bhrātuḥ karṇasya ca janārdana

22

sahaiva sahadevena nakulenārjunena ca

dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān

23

tato 'ham abruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam

mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya

24

nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam

kṣipram enaṃ parityajya putra śāmyasva pāṇḍavai

25

na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam

vāṅnārācais tudaṃs tīkṣṇair ulkābhir iva kuñjaram

26

tān eṣa rabhasaḥ krūro vākśalyān avadhārayan

utsasarja viṣaṃ teṣu sarpo govṛṣabheṣv iva

27

eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau

nihato bhīmasenena siṃheneva maharṣabha

28

atyartham akarod raudraṃ bhīmaseno 'tyamarṣaṇaḥ

duḥśāsanasya yat kruddho 'pibac choṇitam āhave
traditions and encounters interactive glossary| holed stone west penwith
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 18