Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 19

Book 11. Chapter 19

The Mahabharata In Sanskrit


Book 11

Chapter 19

1

[ग]

एष माधव पुत्रॊ मे विकर्णः पराज्ञसंमतः

भूमौ विनिहतः शेते भीमेन शतधा कृतः

2

गजमध्य गतः शेते विकर्णॊ मधुसूदन

नीलमेघपरिक्षिप्तः शरदीव दिवाकरः

3

अस्य चापग्रहेणैष पाणिः कृतकिणॊ महान

कथं चिच छिद्यते गृध्रैर अत्तु कामैस तलत्रवान

4

अस्य भार्यामिष परेप्सून गृध्रान एतांस तपस्विनी

वारयत्य अनिशं बाला न च शक्नॊति माधव

5

युवा वृन्दारकः शूरॊ विकर्णः पुरुषर्षभ

सुखॊचितः सुखार्हश च शेते पांसुषु माधव

6

कर्णिनालीकनाराचैर भिन्नमर्माणम आहवे

अद्यापि न जहात्य एनं लक्ष्णीर भरतसत्तमम

7

एष संग्रामशूरेण परतिज्ञां पालयिष्यता

दुर्मुखॊ ऽभिमुखः शेते हतॊ ऽरिगणहा रणे

8

तस्यैतद वदनं कृष्ण शवापदैर अर्धभक्षितम

विभात्य अभ्यधिकं तात सप्तम्याम इव चन्द्रमाः

9

शूरस्य हि रणे कृष्ण यस्याननम अथेदृशम

स कथं निहतॊ ऽमित्रैः पांसून गरसति मे सुतः

10

यस्याहवं मुखे सौम्या सथाता नैवॊपपद्यते

स कथं कुर्मुखॊ ऽमित्रैर हतॊ विबुधलॊकजित

11

चित्रसेनं हतं भूमौ शयानं मधुसूदन

धार्तराष्ट्रम इमं पश्य परतिमानं दनुष्मताम

12

तं चित्रमाल्याभरणं युवत्यः शॊककर्शिताः

करव्यादसंघैः सहिता रुदन्त्यः पर्युपासते

13

सत्रीणां रुदितनिर्घॊषः शवापदानां च गर्जितम

चित्ररूपम इदं कृष्ण विचित्रं परतिभाति मे

14

युवा वृन्दारकॊ नित्यं परवर सत्री निषेवितः

विविंशतिर असौ शेते धवस्तः पांसुषु माधव

15

शरसंकृत्त वर्णाणं वीरं विशसने हतम

परिवार्यासते गृध्राः परिविंशा विविंशतिम

16

परविश्य समरे वीरः पाण्डवानाम अनीकिनाम

आविश्य शयने शेते पुनः सत्पुरुषॊचितम

17

समितॊपपन्नं सुनसं सुभ्रु ताराधिपॊपमम

अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः

18

यं सम तं पर्युपासन्ते वसुं वासव यॊषितः

करीडन्तम इव गन्धर्वं देवकन्याः सहस्रशः

19

हन्तारं वीरसेनानां शूरं समितिशॊभनम

निबर्हणम अमित्राणां दुःसहं विषहेत कः

20

दुःसहस्यैतद आभाति शरीरं संवृतं शरैः

गिरिर आत्मरुहैः फुल्लैः कर्णिकारैर इवावृतः

21

शातकौम्भ्या सरजा भाति कवचेन च भास्वता

अग्निनेव गिरिः शवेतॊ गतासुर अपि दुःसहः

1

[g]

eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ

bhūmau vinihataḥ śete bhīmena śatadhā kṛta

2

gajamadhya gataḥ śete vikarṇo madhusūdana

nīlameghaparikṣiptaḥ śaradīva divākara

3

asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān

kathaṃ cic chidyate gṛdhrair attu kāmais talatravān

4

asya bhāryāmiṣa prepsūn gṛdhrān etāṃs tapasvinī

vārayaty aniśaṃ bālā na ca śaknoti mādhava

5

yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha

sukhocitaḥ sukhārhaś ca śete pāṃsuṣu mādhava

6

karṇinālīkanārācair bhinnamarmāṇam āhave

adyāpi na jahāty enaṃ lakṣṇīr bharatasattamam

7

eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā

durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe

8

tasyaitad vadanaṃ kṛṣṇa śvāpadair ardhabhakṣitam

vibhāty abhyadhikaṃ tāta saptamyām iva candramāḥ

9

ś
rasya hi raṇe kṛṣṇa yasyānanam athedṛśam

sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me suta

10

yasyāhavaṃ mukhe saumyā sthātā naivopapadyate

sa kathaṃ kurmukho 'mitrair hato vibudhalokajit

11

citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana

dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām

12

taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ

kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate

13

strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam

citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me

14

yuvā vṛndārako nityaṃ pravara strī niṣevitaḥ

viviṃśatir asau śete dhvastaḥ pāṃsuṣu mādhava

15

arasaṃkṛtta varṇāṇaṃ vīraṃ viśasane hatam

parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim

16

praviśya samare vīraḥ pāṇḍavānām anīkinām

āviśya śayane śete punaḥ satpuruṣocitam

17

smitopapannaṃ sunasaṃ subhru tārādhipopamam

atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśate

18

yaṃ sma taṃ paryupāsante vasuṃ vāsava yoṣitaḥ

krīḍantam iva gandharvaṃ devakanyāḥ sahasraśa

19

hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam

nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta ka

20

duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ

girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛta

21

ś
takaumbhyā srajā bhāti kavacena ca bhāsvatā

agnineva giriḥ śveto gatāsur api duḥsahaḥ
baruch baruch schmo lyric| baruch baruch schmo lyric
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 19