Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 4

Book 11. Chapter 4

The Mahabharata In Sanskrit


Book 11

Chapter 4

1

[धृ]

कथं संसारगहनं विज्ञेयं वदतां वर

एतद इच्छाम्य अहं शरॊतुं तत्त्वम आख्याहि पृच्छतः

2

[विदुर]

जन्मप्रभृति भूतानां करियाः सर्वाः शृणु परभॊ

पूर्वम एवेह कलले वसते किं चिद अन्तरम

3

ततः स पञ्चमे ऽतीते मासे मासं परकल्पयेत

ततः सर्वाङ्गसंपूर्णॊ गर्भॊ मासे परजायते

4

अमेध्यमध्ये वसति मांसशॊणितलेपने

ततस तु वायुवेगेन ऊर्ध्वपादॊ हय अधःशिराः

5

यॊनिद्वारम उपागम्य बहून कलेशान समृच्छति

यॊनिसंपीडनाच चैव पूर्वकर्मभिर अन्वितः

6

तस्मान मुक्तः स संसाराद अन्यान पश्यत्य उपद्रवान

गरहास तम उपसर्पन्ति सारमेया इवामिषम

7

ततः पराप्तॊत्तरे काले वयाधयश चापि तं तथा

उपसर्पन्ति जीवन्तं बध्यमानं सवकर्मभिः

8

बद्धम इन्द्रियपाशैस तं सङ्गस्वादुभिर आतुरम

वयसनान्य उपवर्तन्ते विविधानि नराधिप

बध्यमानश च तैर भूयॊ नैव तृप्तिम उपैति सः

9

अयं न बुध्यते तावद यम लॊकम अथागतम

यमदूतैर विकृष्यंश च मृत्युं कालेन गच्छति

10

वाग घीनस्य च यन मात्रम इष्टानिष्टं कृतं मुखे

भूय एवात्मनात्मानं बध्यमानम उपेक्षते

11

अहॊ विनिकृतॊ लॊकॊ लॊभेन च वशीकृतः

लॊभक्रॊधमदॊन्मत्तॊ नात्मानम अवबुध्यते

12

कुलीनत्वेन रमते दुष्कुलीनान विकुत्सयन

धनदर्पेण दृप्तश च दरिद्रान परिकुत्सयन

13

मूर्खान इति परान आह नात्मानं समवेक्षते

शिक्षां कषिपति चान्येषां नात्मानं शास्तुम इच्छति

14

अध्रुवे जीवलॊके ऽसमिन यॊ धर्मम अनुपालयन

जन्मप्रभृति वर्तेत पराप्नुयात परमां गतिम

15

एवं सर्वं विदित्वा वै यस तत्त्वम अनुवर्तते

स परमॊक्षाय लभते पन्थानं मनुजाधिप

1

[dhṛ]

kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara

etad icchāmy ahaṃ śrotuṃ tattvam ākhyāhi pṛcchata

2

[vidura]

janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛu prabho

pūrvam eveha kalale vasate kiṃ cid antaram

3

tataḥ sa pañcame 'tīte māse māsaṃ prakalpayet

tataḥ sarvāṅgasaṃpūrṇo garbho māse prajāyate

4

amedhyamadhye vasati māṃsaśoṇitalepane

tatas tu vāyuvegena ūrdhvapādo hy adhaḥśirāḥ

5

yonidvāram upāgamya bahūn kleśān samṛcchati

yonisaṃpīḍanāc caiva pūrvakarmabhir anvita

6

tasmān muktaḥ sa saṃsārād anyān paśyaty upadravān

grahās tam upasarpanti sārameyā ivāmiṣam

7

tataḥ prāptottare kāle vyādhayaś cāpi taṃ tathā

upasarpanti jīvantaṃ badhyamānaṃ svakarmabhi

8

baddham indriyapāśais taṃ saṅgasvādubhir āturam

vyasanāny upavartante vividhāni narādhipa

badhyamānaś ca tair bhūyo naiva tṛptim upaiti sa

9

ayaṃ na budhyate tāvad yama lokam athāgatam

yamadūtair vikṛṣyaṃś ca mṛtyuṃ kālena gacchati

10

vāg ghīnasya ca yan mātram iṣṭāniṣṭaṃ kṛtaṃ mukhe

bhūya evātmanātmānaṃ badhyamānam upekṣate

11

aho vinikṛto loko lobhena ca vaśīkṛtaḥ

lobhakrodhamadonmatto nātmānam avabudhyate

12

kulīnatvena ramate duṣkulīnān vikutsayan

dhanadarpeṇa dṛptaś ca daridrān parikutsayan

13

mūrkhān iti parān āha nātmānaṃ samavekṣate

śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati

14

adhruve jīvaloke 'smin yo dharmam anupālayan

janmaprabhṛti varteta prāpnuyāt paramāṃ gatim

15

evaṃ sarvaṃ viditvā vai yas tattvam anuvartate

sa pramokṣāya labhate panthānaṃ manujādhipa
tales of talkeetna travelers tales alaska| brazilian folk tales or fairy tale
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 4