Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 101

Book 12. Chapter 101

The Mahabharata In Sanskrit


Book 12

Chapter 101

1

यथा जयार्थिनः सेनां नयन्ति भरतर्षभ

ईषद धर्मं परपीड्यापि तन मे बरूहि पिता मह

2

सत्येन हि सथिता धर्मा उपपत्त्या तथापरे

साध्व आचारतया के चित तथैवौपयिका अपि

उपायधर्मान वक्ष्यामि सिद्धार्थान अर्थधर्मयॊः

3

निर्मर्यादा दस्यवस तु भवन्ति परिपन्थिनः

तेषां परतिविघातार्थं परवक्ष्याम्य अथ नैगमम

कार्याणां संप्रसिद्ध्य अर्थं तान उपायान निबॊध मे

4

उभे परज्ञे वेदितव्ये ऋज्वी वक्रा च भारत

जानन वक्रां न सेवेत परतिबाधेत चागताम

5

अमित्रा एव राजानं भेदेनॊपचरन्त्य उत

तां राजा निकृतिं जानन यथामित्रान परबाधते

6

गजानां पार्श्वचर्माणि गॊवृषाजगराणि च

शल्य कङ्कट लॊहानि तनुत्राणि मतानि च

7

शितपीतानि शस्त्राणि संनाहाः पीतलॊहिताः

नाना रञ्जन रक्ताः सयुः पताकाः केतवश च ते

8

ऋष्टयस तॊमराः खड्गा निशिताश च परश्वधाः

फलकान्य अथ चर्माणि परतिकल्प्यान्य अनेकशः

अभीनीतानि शस्त्राणि यॊधाश च कृतनिश्रमाः

9

चैत्र्यां वा मार्गशीर्ष्यां वा सेनायॊगः परशस्यते

पक्वसस्या हि पृथिवी भवत्य अम्बुमती तथा

10

नैवाति शीतॊ नात्युष्णः कालॊ भवति भारत

तस्मात तदा यॊजयेत परेषां वयसनेषु वा

एतेषु यॊगाः सेनायाः परशस्ताः परबाधने

11

जलवांस तृणवान मार्गः समॊ गम्यः परशस्यते

चारैर हि विहिताभ्यासः कुशलैर वनगॊचरैः

12

नव्यारण्यैर न शक्येत गन्तुं मृगगणैर इव

तस्मात सर्वासु सेनासु यॊजयन्ति जयार्थिनः

13

आवासस तॊयवान दुर्गः परयाकाशः परशस्यते

परेषाम उपसर्पाणां परतिषेधस तथा भवेत

14

आकाशं तु वनाभ्याशे मन्यन्ते गुणवत तरम

बहुभिर गुणजातैस तु ये युद्धकुशला जनाः

15

उपन्यासॊ ऽपसर्पाणां पदातीनां च गूहनम

अथ शत्रुप्रतीघातम आपद अर्थं परायणम

16

सप्तर्षीन पृष्ठतः कृत्वा युध्येरन्न अचला इव

अनेन विधिना राजञ जिगीषेतापि दुर जयान

17

यतॊ वायुर यतः सूर्यॊ यतः शुक्रस ततॊ जयः

पूर्वं पूर्वं जयाय एषां संनिपाते युधिष्ठिर

18

अकर्दमाम अनुदकाम अमर्यादाम अलॊष्टकाम

अश्वभूमिं परशंसन्ति ये युद्धकुशला जनाः

19

समा निरुदकाकाशा रथभूमिः परशस्यते

नीचद्रुमा महाकक्षा सॊदका हस्तियॊधिनाम

20

बहु दुर्गा महावृक्षा वेत्रवेणुभिर आस्तृता

पदातीनां कषमा भूमिः पर्वतॊपवनानि च

21

पदातिबहुला सेना दृढा भवति भारत

रथाश्वबहुला सेना सुदिनेषु परशस्यते

22

पदातिनागबहुला परावृट्काले परशस्यते

गुणान एतान परसंख्याय देशकालौ परयॊजयेत

23

एवं संचिन्त्य यॊ याति तिथि नक्षत्रपूजितः

विजयं लभते नित्यं सेनां सम्यक परयॊजयन

24

परसुप्तांस तृषिताञ शरान्तान परकीर्णान नाभिघातयेत

मॊक्षे परयाणे चलने पानभॊजन कालयॊः

25

अति कषिप्तान वयतिक्षिप्तान विहतान परतनू कृतान

सुविस्रम्भान कृतारम्भान उपन्यास परतापिनान

बहिश्चरान उपन्यासान कृत्वा वेश्मानुसारिणः

26

पारम्पर्यागते दवारे ये के चिद अनुवर्तिनः

परिचर्या वरॊद्धारॊ ये च के चन वल्गिनः

27

अनीकं ये परभिन्दन्ति भिन्नं ये सथगयन्ति च

समानाशन पानास ते कार्या दविगुणवेतनाः

28

दशाधिपतयः कार्याः शताधिपतयस तथा

तेषां सहस्राधिपतिं कुर्याच छूरम अतन्द्रितम

29

यथामुख्यं संनिपात्य वक्तव्याः सम शपामहे

यथा जयार्थं संग्रामे न जह्याम परस्परम

30

इहैव ते निवर्तन्तां ये नः के चन भीरवः

न घातयेयुः परदरं कुर्वाणास तुमुले सति

31

आत्मानं च सवपक्षं च पलायन हन्ति संयुगे

दरव्यनाशॊ वधॊ ऽकीर्तिर अयशश च पलायने

32

अमनॊज्ञा सुखा वाचः पुरुषस्य पलायतः

परतिस्पन्दौष्ठ दन्तस्य नयस्तसर्वायुधस्य च

33

हित्वा पलायमानस्य सहायान पराणसंशये

अमित्रैर अनुबद्धस्य दविषताम अस्तु नस तथा

34

मनुष्यापसदा हय एते ये भवन्ति पराङ्मुखाः

राशिवर्धन मात्रास ते नैव ते परेत्य नॊ इह

35

अमित्रा हृष्टमनसः परत्युद्यान्ति पलायिनम

जयिनं सुहृदस तात वन्दनैर मङ्गलेन च

36

यस्य सम वयसने राजन्न अनुमॊदन्ति शत्रवः

तद असह्य तरं दुःखम अहं मन्ये वधाद अपि

37

शरियं जानीत धर्मस्य मूलं सर्वसुखस्य च

सा भीरूणां परान याति शूरस ताम अधिगच्छति

38

ते वयं सवर्गम इच्छन्तः संग्रामे तयक्तजीविताः

जयन्तॊ वध्यमाना वा पराप्तुम अर्हाम सद गतिम

39

एवं संशप्त शपथाः समभित्यक्तजीविताः

अमित्रवाहिनीं वीराः संप्रगाहन्त्य अभीरवः

40

अग्रतः पुरुषानीकम असि चर्म वतां भवेत

पृष्ठतः शकटानीकं कलत्रं मध्यतस तथा

41

परेषां परतिघातार्थं पदातीनां च गूहनम

अपि हय अस्मिन परे गृद्धा भवेयुर ये पुरॊगमाः

42

ये पुरस्ताद अभिमताः सत्त्ववन्तॊ मनॊ विनः

ते पूर्वम अभिवर्तेरंस तान अन्वग इतरे जनाः

43

अपि चॊद्धर्षणं कार्यं भीरूणाम अपि यत्नतः

सकन्धदर्शनमात्रं तु तिष्ठेयुर वा समीपतः

44

संहतान यॊधयेद अल्पान कामं विस्तारयेद बहून

सुची मुखम अनीकं सयाद अल्पानां बहुभिः सह

45

संप्रयुद्धे परहृष्टे वा सत्यं वायदि वानृतम

परगृह्य बाहून करॊशेत भग्ना भग्नाः परा इति

46

आगतं नॊ मित्रबलं परहरध्वम अभीतवत

शब्दवन्तॊ ऽनुधावेयुः कुर्वन्तॊ भैरवं रवम

47

कष्वेडाः किल किलाः शङ्खाः करकचा गॊविषाणिकान

भेरीमृदङ्गपणवान नादयेयुर्श च कुञ्जरान

1

yathā jayārthinaḥ senāṃ nayanti bharatarṣabha

īṣad dharmaṃ prapīḍyāpi tan me brūhi pitā maha

2

satyena hi sthitā dharmā upapattyā tathāpare

sādhv ācāratayā ke cit tathaivaupayikā api

upāyadharmān vakṣyāmi siddhārthān arthadharmayo

3

nirmaryādā dasyavas tu bhavanti paripanthinaḥ

teṣāṃ prativighātārthaṃ pravakṣyāmy atha naigamam

kāryāṇāṃ saṃprasiddhy arthaṃ tān upāyān nibodha me

4

ubhe prajñe veditavye ṛjvī vakrā ca bhārata

jānan vakrāṃ na seveta pratibādheta cāgatām

5

amitrā eva rājānaṃ bhedenopacaranty uta

tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate

6

gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca

śalya kaṅkaṭa lohāni tanutrāṇi matāni ca

7

itapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ

nānā rañjana raktāḥ syuḥ patākāḥ ketavaś ca te

8

ṛṣ
ayas tomarāḥ khaḍgā niśitāś ca paraśvadhāḥ

phalakāny atha carmāṇi pratikalpyāny anekaśaḥ

abhīnītāni śastrāṇi yodhāś ca kṛtaniśramāḥ

9

caitryāṃ vā mārgaśīrṣyāṃ vā senāyogaḥ praśasyate

pakvasasyā hi pṛthivī bhavaty ambumatī tathā

10

naivāti śīto nātyuṣṇaḥ kālo bhavati bhārata

tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā

eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane

11

jalavāṃs tṛṇavān mārgaḥ samo gamyaḥ praśasyate

cārair hi vihitābhyāsaḥ kuśalair vanagocarai

12

navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva

tasmāt sarvāsu senāsu yojayanti jayārthina

13

vāsas toyavān durgaḥ prayākāśaḥ praśasyate

pareṣām upasarpāṇāṃ pratiṣedhas tathā bhavet

14

kāśaṃ tu vanābhyāśe manyante guṇavat taram

bahubhir guṇajātais tu ye yuddhakuśalā janāḥ

15

upanyāso 'pasarpāṇāṃ padātīnāṃ ca gūhanam

atha śatrupratīghātam āpad arthaṃ parāyaṇam

16

saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva

anena vidhinā rājañ jigīṣetāpi dur jayān

17

yato vāyur yataḥ sūryo yataḥ śukras tato jayaḥ

pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira

18

akardamām anudakām amaryādām aloṣṭakām

aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ

19

samā nirudakākāśā rathabhūmiḥ praśasyate

nīcadrumā mahākakṣā sodakā hastiyodhinām

20

bahu durgā mahāvṛkṣā vetraveṇubhir āstṛtā

padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca

21

padātibahulā senā dṛḍhā bhavati bhārata

rathāśvabahulā senā sudineṣu praśasyate

22

padātināgabahulā prāvṛṭkāle praśasyate

guṇān etān prasaṃkhyāya deśakālau prayojayet

23

evaṃ saṃcintya yo yāti tithi nakṣatrapūjitaḥ

vijayaṃ labhate nityaṃ senāṃ samyak prayojayan

24

prasuptāṃs tṛṣitāñ śrāntān prakīrṇān nābhighātayet

mokṣe prayāṇe calane pānabhojana kālayo

25

ati kṣiptān vyatikṣiptān vihatān pratanū kṛtān

suvisrambhān kṛtārambhān upanyāsa pratāpinān

bahiścarān upanyāsān kṛtvā veśmānusāriṇa

26

pāramparyāgate dvāre ye ke cid anuvartinaḥ

paricaryā varoddhāro ye ca ke cana valgina

27

anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca

samānāśana pānās te kāryā dviguṇavetanāḥ

28

daśādhipatayaḥ kāryāḥ śatādhipatayas tathā

teṣāṃ sahasrādhipatiṃ kuryāc chūram atandritam

29

yathāmukhyaṃ saṃnipātya vaktavyāḥ sma śapāmahe

yathā jayārthaṃ saṃgrāme na jahyāma parasparam

30

ihaiva te nivartantāṃ ye naḥ ke cana bhīravaḥ

na ghātayeyuḥ pradaraṃ kurvāṇās tumule sati

31

tmānaṃ ca svapakṣaṃ ca palāyan hanti saṃyuge

dravyanāśo vadho 'kīrtir ayaśaś ca palāyane

32

amanojñā sukhā vācaḥ puruṣasya palāyataḥ

pratispandauṣṭha dantasya nyastasarvāyudhasya ca

33

hitvā palāyamānasya sahāyān prāṇasaṃśaye

amitrair anubaddhasya dviṣatām astu nas tathā

34

manuṣyāpasadā hy ete ye bhavanti parāṅmukhāḥ

rāśivardhana mātrās te naiva te pretya no iha

35

amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam

jayinaṃ suhṛdas tāta vandanair maṅgalena ca

36

yasya sma vyasane rājann anumodanti śatravaḥ

tad asahya taraṃ duḥkham ahaṃ manye vadhād api

37

riyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca

sā bhīrūṇāṃ parān yāti śūras tām adhigacchati

38

te vayaṃ svargam icchantaḥ saṃgrāme tyaktajīvitāḥ

jayanto vadhyamānā vā prāptum arhāma sad gatim

39

evaṃ saṃśapta śapathāḥ samabhityaktajīvitāḥ

amitravāhinīṃ vīrāḥ saṃpragāhanty abhīrava

40

agrataḥ puruṣānīkam asi carma vatāṃ bhavet

pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatas tathā

41

pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam

api hy asmin pare gṛddhā bhaveyur ye purogamāḥ

42

ye purastād abhimatāḥ sattvavanto mano vinaḥ

te pūrvam abhivarteraṃs tān anvag itare janāḥ

43

api coddharṣaṇaṃ kāryaṃ bhīrūṇām api yatnataḥ

skandhadarśanamātraṃ tu tiṣṭheyur vā samīpata

44

saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn

sucī mukham anīkaṃ syād alpānāṃ bahubhiḥ saha

45

saṃprayuddhe prahṛṣṭe vā satyaṃ vāyadi vānṛtam

pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti

46

gataṃ no mitrabalaṃ praharadhvam abhītavat

śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam

47

kṣveḍāḥ kila kilāḥ śaṅkhāḥ krakacā goviṣāṇikān

bherīmṛdaṅgapaṇavān nādayeyurś ca kuñjarān
mystic fate part i| part viii
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 101