Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 104

Book 12. Chapter 104

The Mahabharata In Sanskrit


Book 12

Chapter 104

1

[य]

कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव

अरौ वर्तेत नृपतिस तन मे बरूहि पितामह

2

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

बृहस्पतेश च संवादम इन्द्रस्य च युधिष्ठिर

3

बृहस्पतिं देवपतिर अभिवाद्य कृताञ्जलिः

उपसंगम्य पप्रच्छ वासवः परवीरहा

4

अहितेषु कथं बरह्मन वर्तयेयम अतन्द्रितः

असमुच्छिद्य चैवैनान नियच्छेयम उपायतः

5

सेनयॊर वयतिषङ्गेण जयः साधारणॊ भवेत

किं कुर्वाणं न मां जह्याज जवलिता शरीः परतापिनी

6

ततॊ धर्मार्थकामानां कुशलः परतिभानवान

राजधर्मविधानज्ञः परत्युवाच पुरंदरम

7

न जातु कलहेनेच्छेन नियन्तुम अपकारिणः

बाल संसेवितं हय एतद यद अमर्षॊ यद अक्षमा

न शत्रुर विवृतः कार्यॊ वधम अस्याभिकाङ्क्षता

8

करॊधं बलम अमर्षं च नियम्यात्मजम आत्मनि

अमित्रम उपसेवेत विश्वस्तवद अविश्वसन

9

परियम एव वदेन नित्यं नाप्रियं किं चिद आचरेत

विरमेच छुष्क वैरेभ्यः कण्ठायासं च वर्जयेत

10

यथा वैतंसिकॊ युक्तॊ दविजानां सदृशस्वनः

तान दविजान कुरुते वश्यांस तथायुक्तॊ महीपतिः

वशं चॊपनयेच छत्रून निहन्याच च पुरंदर

11

न नित्यं परिभूयारीन सुखं सवपिति वासव

जागर्त्य एव च दुष्टात्मा संकरे ऽगनिर इवॊत्थितः

12

न संनिपातः कर्तव्यः सामान्ये विजये सति

विश्वास्यैवॊपसंन्यास्यॊ वशे कृत्वा रिपुः परभॊ

13

संप्रधार्य सहामात्यैर मन्त्रविद्भिर महात्मभिः

उपेक्षमाणॊ ऽवज्ञाते हृदयेनापराजितः

14

अथास्य परहरेत काले किं चिद विचलिते पदे

दण्डं च दूषयेद अस्य पुरुषैर आप्तकारिभिः

15

आदिमध्यावसानज्ञः परच्छन्नं च विचारयेत

बलानि दूषयेद अस्य जानंश चैव परमाणतः

16

भेदेनॊपप्रदानेन संसृजन्न औषधैस तथा

न तव एव चेल संसर्गं रचयेद अरिभिः सह

17

दीर्घकालम अपि कषान्त्वा विहन्याद एव शातवान

कालाकाङ्क्षी यामयेच च यथा विष्रम्भम आप्नुयुः

18

न सद्यॊ ऽरीन विनिर्हन्याद दृष्टस्य विजयॊ ऽजवरः

न यः शल्यं घट्टयति नवं च कुरुते वरणम

19

पराप्ते च परहरेत काले न स संवर्तते पुनः

हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं परति

20

यः कालॊ हि वयतिक्रामेत पुरुषं कालकाङ्क्षिणम

दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा

21

और्जस्थ्यं विजयेद एवं संगृह्णन साधु संमतान

कालेन साधयेन नित्यं नाप्राप्ते ऽभिनिपीडयेत

22

विहाय कामं करॊधं च तथाहंकारम एव च

युक्तॊ विवरम अन्विच्छेद अहितानां पुरंदर

23

मार्दवं दण्ड आलस्यं परमादश च सुरॊत्तम

मायाश च विविधाः शक्र साधयन्त्य अविचक्षणम

24

निहत्यैतानि चत्वारि मायां परतिविधाय च

ततः शक्नॊति शत्रूणां परहर्तुम अविचारयन

25

यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत

यच्छन्ति सचिवा गुह्यं मिथॊ विद्रावयन्त्य अपि

26

अशक्यम इति कृत्वा वा ततॊ ऽनयैः संविदं चरेत

बरह्मदण्डम अदृष्टेषु दृष्टेषु चतुरङ्गिणीम

27

भेदं च परथमं युञ्ज्यात तूष्णीं दण्डं तथैव च

काले परयॊजयेद राजा तस्मिंस तस्मिंस तदा तदा

28

परणिपातं च गच्छेत काले शत्रॊर बलीयसः

युक्तॊ ऽसय वधम अन्विच्छेद अप्रमत्तः परमाद्यतः

29

परणिपातेन दानेन वाचा मधुरया बरुवन

अमित्रम उपसेवेत न तु जातु विशङ्कयेत

30

सथानानि शङ्कितानां च नित्यम एव विवर्जयेत

न च तेष्व आश्वसेद दरुग्ध्वा जागर्तीह निराकृताः

31

न हय अतॊ दुष्करं कर्म किं चिद अस्ति सुरॊत्तम

यथा विविधवृत्तानाम ऐश्वर्यम अमराधिप

32

तथा विविधशीलानाम अपि संभव उच्यते

यतेत यॊगम आस्थाय मित्रामित्रान अवारयन

33

मृदुम अप्य अवमन्यन्ते तीक्ष्णाद उद्विजते जनः

मातीक्ष्णॊ मामृदुर भूस तवं तीक्ष्णॊ भव मृदुर भव

34

यथा वप्रे वेगवति सर्वतः संप्लुतॊदके

नित्यं विवरणाद बाधस तथा राज्यं परमाद्यतः

35

न बनून अभियुञ्जीत यौगपद्येन शात्रवान

साम्ना दानेन भेदेन दण्डेन च पुरंदर

36

एकैकम एषां निष्पिंषञ शिष्टेषु निपुणं चरेत

न च शक्तॊ ऽपि मेधावी सर्वान एवारभेन नृपः

37

यदा सयान महती सेना हयनागरथाकुला

पदातियन्त्र बहुला सवनुरक्ता षडङ्गिनी

38

यदा बहुविधां वृद्धिं मन्यते परतिलॊमतः

तदा वृवृत्य परहरेद दस्यूनाम अविचारयन

39

न साम दण्डॊपनिषत परशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा

न सस्यघातॊ न च संकरक्रिया; न चापि भूयः परकृतेर विचारणा

40

माया विभेदानुपसर्जनानि; पापं तथैव सपश संप्रयॊगात

आप्तैर मनुष्यैर उपचारयेत; पुरेषु राष्ट्रेषु च संप्रयुक्तः

41

पुराणि चैषाम अनुसृत्य भूमिपाः; पुरेषु भॊगान निखिलान इहाजयन

पुरेषु नीतिं विहितां यथाविधि; परयॊजयन्तॊ बह वृत्र सूदन

42

परदाय गूढानि वसूनि नाम; परच्छिद्य भॊगान अवधाय च सवान

दुष्टाः सवदॊषैर इति कीर्तयित्वा; पुरेषु राष्ट्रेषु च यॊजयन्ति

43

तथैव चान्यै रतिशास्त्रवेदिभिः; सवलंकृतैः शास्त्रविधानदृष्टिभिः

सुशिक्षितैर भाष्य कथा विशारदैः; परेषु कृत्यान उपधारयस्व

44

[इन्द्र]

कानि लिङ्गानि दुष्टस्य भवन्ति दविजसत्तम

कथं दुष्टं विजानीयाद एतत पृष्टॊ बरवीहि मे

45

[बृहस्पति]

परॊक्षम अगुणान आह सद्गुणान अभ्यसूयति

परैर वा कीर्त्यमानेषु तूष्णीम आस्ते पराङ्मुखः

46

तूष्णीं भावे ऽपि हि जञानं न चेद भवति कारणम

विश्वासम ओष्ठसंदंशं शिरसश च परकम्पनम

47

करॊत्य अभीक्ष्णं संसृष्टम असंसृष्टश च भाषते

अदृष्टितॊ विकुरुते दृष्ट्वा वा नाभिभाषते

48

पृथग एत्य समश्नाति नेदम अद्य यथाविधि

आसने शयने याने भावा लक्ष्या विशेषतः

49

आर्तिर आर्ते परिये परीतिर एतावन मित्र लक्षणम

विपरीतं तु बॊद्धव्यम अरिलक्षणम एव तत

50

एतान्य एवं यथॊक्तानि बुध्येथास तरिदशाधिप

पुरुषाणां परदुष्टानां सवभावॊ बलवत्तरः

51

इति दुष्टस्य विज्ञानम उक्तं ते सुरसत्तम

निशाम्य शास्त्रतत्त्वार्थं यथावद अमरेश्वरः

52

[भ]

स तद वचः शत्रुनिबर्हणे रतस; तथा चकारावितथं बृहस्पतेः

चचार काले विजयाय चारिहा; वशं च शत्रून अनयत पुरंदरः

1

[y]

kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva

arau varteta nṛpatis tan me brūhi pitāmaha

2

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira

3

bṛhaspatiṃ devapatir abhivādya kṛtāñjaliḥ

upasaṃgamya papraccha vāsavaḥ paravīrahā

4

ahiteṣu kathaṃ brahman vartayeyam atandritaḥ

asamucchidya caivainān niyaccheyam upāyata

5

senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet

kiṃ kurvāṇaṃ na māṃ jahyāj jvalitā śrīḥ pratāpinī

6

tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān

rājadharmavidhānajñaḥ pratyuvāca puraṃdaram

7

na jātu kalahenecchen niyantum apakāriṇaḥ

bāla saṃsevitaṃ hy etad yad amarṣo yad akṣamā

na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā

8

krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani

amitram upaseveta viśvastavad aviśvasan

9

priyam eva vaden nityaṃ nāpriyaṃ kiṃ cid ācaret

viramec chuṣka vairebhyaḥ kaṇṭhāyāsaṃ ca varjayet

10

yathā vaitaṃsiko yukto dvijānāṃ sadṛśasvanaḥ

tān dvijān kurute vaśyāṃs tathāyukto mahīpatiḥ

vaśaṃ copanayec chatrūn nihanyāc ca puraṃdara

11

na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava

jāgarty eva ca duṣṭātmā saṃkare 'gnir ivotthita

12

na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati

viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho

13

saṃpradhārya sahāmātyair mantravidbhir mahātmabhiḥ

upekṣamāṇo 'vajñāte hṛdayenāparājita

14

athāsya praharet kāle kiṃ cid vicalite pade

daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhi

15

dimadhyāvasānajñaḥ pracchannaṃ ca vicārayet

balāni dūṣayed asya jānaṃś caiva pramāṇata

16

bhedenopapradānena saṃsṛjann auṣadhais tathā

na tv eva cela saṃsargaṃ racayed aribhiḥ saha

17

dīrghakālam api kṣāntvā vihanyād eva śātavān

kālākāṅkṣī yāmayec ca yathā viṣrambham āpnuyu

18

na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ

na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam

19

prāpte ca praharet kāle na sa saṃvartate punaḥ

hantukāmasya devendra puruṣasya ripuṃ prati

20

yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam

durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā

21

aurjasthyaṃ vijayed evaṃ saṃgṛhṇan sādhu saṃmatān

kālena sādhayen nityaṃ nāprāpte 'bhinipīḍayet

22

vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca

yukto vivaram anvicched ahitānāṃ puraṃdara

23

mārdavaṃ daṇḍa ālasyaṃ pramādaś ca surottama

māyāś ca vividhāḥ śakra sādhayanty avicakṣaṇam

24

nihatyaitāni catvāri māyāṃ pratividhāya ca

tataḥ śaknoti śatrūṇāṃ prahartum avicārayan

25

yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret

yacchanti sacivā guhyaṃ mitho vidrāvayanty api

26

aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret

brahmadaṇḍam adṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm

27

bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃ daṇḍaṃ tathaiva ca

kāle prayojayed rājā tasmiṃs tasmiṃs tadā tadā

28

praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ

yukto 'sya vadham anvicched apramattaḥ pramādyata

29

praṇipātena dānena vācā madhurayā bruvan

amitram upaseveta na tu jātu viśaṅkayet

30

sthānāni śaṅkitānāṃ ca nityam eva vivarjayet

na ca teṣv āśvased drugdhvā jāgartīha nirākṛtāḥ

31

na hy ato duṣkaraṃ karma kiṃ cid asti surottama

yathā vividhavṛttānām aiśvaryam amarādhipa

32

tathā vividhaśīlānām api saṃbhava ucyate

yateta yogam āsthāya mitrāmitrān avārayan

33

mṛdum apy avamanyante tīkṣṇād udvijate janaḥ

mātīkṣṇo māmṛdur bhūs tvaṃ tīkṣṇo bhava mṛdur bhava

34

yathā vapre vegavati sarvataḥ saṃplutodake

nityaṃ vivaraṇād bādhas tathā rājyaṃ pramādyata

35

na banūn abhiyuñjīta yaugapadyena śātravān

sāmnā dānena bhedena daṇḍena ca puraṃdara

36

ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret

na ca śakto 'pi medhāvī sarvān evārabhen nṛpa

37

yadā syān mahatī senā hayanāgarathākulā

padātiyantra bahulā svanuraktā ṣaḍaṅginī

38

yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ

tadā vṛvṛtya prahared dasyūnām avicārayan

39

na sāma daṇḍopaniṣat praśasyate; na mārdavaṃ śatruṣu yātrikaṃ sadā

na sasyaghāto na ca saṃkarakriyā; na cāpi bhūyaḥ prakṛter vicāraṇā

40

māyā vibhedānupasarjanāni; pāpaṃ tathaiva spaśa saṃprayogāt

āptair manuṣyair upacārayeta; pureṣu rāṣṭreṣu ca saṃprayukta

41

purāṇi caiṣām anusṛtya bhūmipāḥ; pureṣu bhogān nikhilān ihājayan

pureṣu nītiṃ vihitāṃ yathāvidhi; prayojayanto baha vṛtra sūdana

42

pradāya gūḍhāni vasūni nāma; pracchidya bhogān avadhāya ca svān

duṣṭāḥ svadoṣair iti kīrtayitvā; pureṣu rāṣṭreṣu ca yojayanti

43

tathaiva cānyai ratiśāstravedibhiḥ; svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ

suśikṣitair bhāṣya kathā viśāradaiḥ; pareṣu kṛtyān upadhārayasva

44

[indra]

kāni liṅgāni duṣṭasya bhavanti dvijasattama

kathaṃ duṣṭaṃ vijānīyād etat pṛṣṭo bravīhi me

45

[bṛhaspati]

parokṣam aguṇān āha sadguṇān abhyasūyati

parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukha

46

tūṣṇīṃ bhāve 'pi hi jñānaṃ na ced bhavati kāraṇam

viśvāsam oṣṭhasaṃdaṃśaṃ śirasaś ca prakampanam

47

karoty abhīkṣṇaṃ saṃsṛṣṭam asaṃsṛṣṭaś ca bhāṣate

adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate

48

pṛthag etya samaśnāti nedam adya yathāvidhi

āsane śayane yāne bhāvā lakṣyā viśeṣata

49

rtir ārte priye prītir etāvan mitra lakṣaṇam

viparītaṃ tu boddhavyam arilakṣaṇam eva tat

50

etāny evaṃ yathoktāni budhyethās tridaśādhipa

puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattara

51

iti duṣṭasya vijñānam uktaṃ te surasattama

niśāmya śāstratattvārthaṃ yathāvad amareśvara

52

[bh]

sa tad vacaḥ śatrunibarhaṇe ratas; tathā cakārāvitathaṃ bṛhaspateḥ

cacāra kāle vijayāya cārihā; vaśaṃ ca śatrūn anayat puraṃdaraḥ
duties of the heart text| time keeping dutie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 104