Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 105

Book 12. Chapter 105

The Mahabharata In Sanskrit


Book 12

Chapter 105

1

[य]

धार्मिकॊ ऽरथान असंप्राप्य राजामात्यैः परबाधितः

चयुतः कॊशाच च दण्डाच च सुखम इच्छन कथं चरेत

2

[भ]

अत्रायं कषेमदर्शीयम इतिहासॊ ऽनुगीयते

तत ते ऽहं संप्रवक्ष्यामि तन निबॊध युधिष्ठिर

3

कषेमदर्शं नृपसुतं यत्र कषीणबलं पुरा

मुनिः कालक वृक्षीय आजगामेति नः शरुतम

तं पप्रच्छॊपसंगृह्य कृच्छ्राम आपदम आस्थितः

4

अर्थेषु भागी पुरुष ईहमानः पुनः पुनः

अलब्ध्वा मद्विधॊ राज्यं बरह्मन किं कर्तुम अर्हति

5

अन्यत्र मरणात सतेयाद अन्यत्र परसंश्रयात

कषुद्राद अन्यत्र चाचारात तन ममाचक्ष्व सत्तम

6

वयाधिना चाभिपन्नस्य मानसेनेतरेण वा

बहुश्रुतः कृतप्रज्ञस तवद्विधः करणं भवेत

7

निर्विद्य हि नरः कामान नियम्य सुखम एधते

तयक्त्वा परीतिं च शॊकं च लब्ध्वाप्रीति मयं वसु

8

सुखम अर्थाश्रयं येषाम अनुशॊचामि तान अहम

मम हय अर्थाः सुबहवॊ नष्टाः सवप्न इवागताः

9

दुष्करं बत कुर्वन्ति महतॊ ऽरथांस तयजन्ति ये

वयं तव एनान परित्यक्तुम असतॊ ऽपि न शक्नुमः

10

इमाम अवस्थां संप्राप्तं दीनम आर्तं शरियश चयुतम

यद अन्यत सुखम अस्तीह तद बरह्मन्न अनुशाधि माम

11

कौसल्येनैवम उक्तस तु राजपुत्रेण धीमता

मुनिः कालक वृक्षीयः परत्युवाच महाद्युतिः

12

पुरस्ताद एव ते बुद्धिर इयं कार्या विजानतः

अनित्यं सर्वम एवेदम अहं च मम चास्ति यत

13

यत किं चिन मन्यसे ऽसतीति सर्वं नास्तीति विद्धि तत

एवं न वयथते पराज्ञः कृच्छ्राम अप्य आपदं गतः

14

यद धि भूतं भविष्यच च धरुवं तन न भविष्यति

एवं विदितवेद्यस तवम अधर्मेभ्यः परमॊक्ष्यसे

15

यच च पूर्वे समाहारे यच च पूर्वतरे परे

सर्वं तन नास्ति तच चैव तज्ज्ञात्वा कॊ ऽनुसंज्वरेत

16

भूत्वा च न भवत्य एतद अभूत्वा च भवत्य अपि

शॊके न हय अस्ति सामर्थ्यं शॊकं कुर्यात कथं नरः

17

कव नु ते ऽदय पिता राजन कव नु ते ऽदय पितामह

न तवं पश्यसि तान अद्य न तवा पश्यन्ति ते ऽपि च

18

आत्मनॊ ऽधरुवतां पश्यंस तांस तवं किम अनुशॊचसि

बुद्ध्या चैवानुबुध्यस्व धरुवं हि न भविष्यसि

19

अहं च तवं च नृपते शत्रवः सुहृदश च ते

अवश्यं न भविष्यामः सर्वं च न भविष्यति

20

ये तु विंशतिवर्षा वै तरिंशद्वर्षाश च मानवाः

अर्वाग एव हि ते सर्वे मरिष्यन्ति शरच्छतात

21

अपि चेन महतॊ वित्ताद विप्रमुच्येत पूरुषः

नैतन ममेति तन मत्वा कुर्वीत परियम आत्मनः

22

अनागतं य न ममेति विद्याद; अतिक्रान्तं यन न ममेति विद्यात

दिष्टं बलीय इति मन्यमानास; ते पण्डितास तत सतां सथानम आहुः

23

अनाढ्याश चापि जीवन्ति राज्यं चाप्य अनुशासते

बुद्धिपौरुष संपन्नास तवया तुल्याधिका जनाः

24

न च तवम इव शॊचन्ति तस्मात तवम अपि मा शुचः

किं नु तवं तैर न वै शरेयांस तुल्यॊ वा बुद्धिपौरुषैः

25

[राजपुत्र]

यादृच्छिकं ममासीत तद राज्यम इत्य एव चिन्तये

हरियते सर्वम एवेदं कालेन महता दविज

26

तस्यैवं हरियमाणस्य सरॊतसेव तपॊधन

फलम एतत परपश्यामि यथा लब्धेन वर्तये

27

[मुनि]

अनागतम अतीतं च यथातथ्य विनिश्चयात

नानुशॊचसि कौसल्य सर्वार्थेषु तथा भव

28

अवाप्यान कामयस्वार्थान नानवाप्यान कदा चन

परत्युत्पन्नान अनुभवन मा शुचस तवम अनागतान

29

यथा लब्धॊपपन्नार्थस तथा कौसल्य रंस्यसे

कच चिच छुद्ध सवभावेन शरिया हीनॊ न शॊचसि

30

पुरस्ताद भूतपूर्वत्वाद धीन भाग्यॊ हि दुर्मतिः

धातारं गर्हते नित्यं लब्धार्थांश च न मृष्यते

31

अनर्हान अपि चैवान्यान मन्यते शरीमतॊ जनान

एतस्मात कारणाद एतद दुःखं भूयॊ ऽनुवर्तते

32

ईर्ष्यातिच्छेद संपन्ना राजन पुरुषमानिनः

कच चित तवं न तथा पराज्ञ मत्सरी कॊसलाधिप

33

सहस्व शरियम अन्येषां यद्य अपि तवयि नास्ति सा

अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः

अभिविष्यन्दते शरीर हि सत्य अपि दविषतॊ जनात

34

शरियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः

तयागधर्मविदॊ वीराः सवयम एव तयजन्त्य उत

35

बहु संकसुकं दृष्ट्वा विवित्सा साधनेन च

तथान्ये संत्यजन्त्य एनं मत्वा परमदुर्लभम

36

तवं पुनः पराज्ञ रूपः सन कृपणं परितप्यसे

अकाम्यान कामयानॊ ऽरथान पराचीनान उपद्रुतान

37

तां बुद्धिम उपजिज्ञासुस तवम एवैनान परित्यज

अनर्थांश चार्थरूपेण अर्थांश चानर्थ रूपतः

38

अर्थायैव हि केषां चिद धननाशॊ भवत्य उत

अनन्त्यं तं सुखं मत्वा शरियम अन्यः परीक्षते

39

रममाणः शरिया कश चिन नान्यच छरेयॊ ऽभिमन्यते

तथा तस्येहमानस्य समारम्भॊ विनश्यति

40

कृच्छ्राल लब्धम अभिप्रेतं यदा कौसल्य नश्यति

तदा निर्विद्यते सॊ ऽरथात परिभग्न करमॊ नरः

41

धर्मम एके ऽभिपद्यन्ते कल्याणाभिजना नराः

परत्र सुखम इछन्तॊ निर्विद्येयुश च लौकिकात

42

जीवितं संत्यजन्त्य एके धनलॊभ परा नराः

न जीवितार्थं मन्यन्ते पुरुषा हि धनाद ऋते

43

पश्य तेषां कृपणतां पश्य तेषाम अबुद्धिताम

अध्रुवे जीविते मॊहाद अर्थतृष्णाम उपाश्रिताः

44

संचये च विनाशान्ते मरणान्ते च जीविते

संयॊगे विप्रयॊगान्ते कॊ नु विप्रणयेन मनः

45

धनं वा पुरुषं राजन पुरुषॊ वा पुनर धनम

अवश्यं परजहात्य एतत तद विद्वान कॊ ऽनुसंज्वरेत

46

अन्येषाम अपि नश्यन्ति सुहृदश च धनानि च

पश्य बुद्ध्या मनुष्याणां राजन्न आपदम आत्मनः

नियच्छ यच्छ संयच्छ इन्द्रियाणि मनॊ गिरम

47

परतिषिद्धान अवाप्येषु दुर्लभेष्व अहितेषु च

परतिकृष्टेषु भावेषु वयतिकृष्टेष्व असंभवे

परज्ञान तृप्तॊ विक्रान्तस तवद्विधॊ नानुशॊचति

48

अल्पम इच्छन्न अचपलॊ मृदुर दान्तः सुसंशितः

बरह्मचर्यॊपपन्नश च तवद्विधॊ नैव मुह्यति

49

न तव एव जाल्मीं कापालीं वृत्तिम एषितुम अर्हसि

नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषॊचिताम

50

अपि मूलफलाजीवॊ रमस्वैकॊ महावने

वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः

51

सदृशं पण्डितस्यैतद ईषा दन्तेन दन्तिना

यद एकॊ रमते ऽरण्ये यच चाप्य अल्पेन तुष्यति

52

महाह्रदः संक्षुभित आत्मनैव परसीदति

एतद एवंगतस्याहं सुखं पश्यामि केवलम

53

असंभवे शरियॊ राजन हीनस्य सचिवादिभिः

दैवे परतिनिविष्टे च किं शरेयॊ मन्यते भवान

1

[y]

dhārmiko 'rthān asaṃprāpya rājāmātyaiḥ prabādhitaḥ

cyutaḥ kośāc ca daṇḍāc ca sukham icchan kathaṃ caret

2

[bh]

atrāyaṃ kṣemadarśīyam itihāso 'nugīyate

tat te 'haṃ saṃpravakṣyāmi tan nibodha yudhiṣṭhira

3

kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā

muniḥ kālaka vṛkṣīya ājagāmeti naḥ śrutam

taṃ papracchopasaṃgṛhya kṛcchrām āpadam āsthita

4

artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ

alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati

5

anyatra maraṇāt steyād anyatra parasaṃśrayāt

kṣudrād anyatra cācārāt tan mamācakṣva sattama

6

vyādhinā cābhipannasya mānasenetareṇa vā

bahuśrutaḥ kṛtaprajñas tvadvidhaḥ karaṇaṃ bhavet

7

nirvidya hi naraḥ kāmān niyamya sukham edhate

tyaktvā prītiṃ ca śokaṃ ca labdhvāprīti mayaṃ vasu

8

sukham arthāśrayaṃ yeṣām anuśocāmi tān aham

mama hy arthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ

9

duṣkaraṃ bata kurvanti mahato 'rthāṃs tyajanti ye

vayaṃ tv enān parityaktum asato 'pi na śaknuma

10

imām avasthāṃ saṃprāptaṃ dīnam ārtaṃ śriyaś cyutam

yad anyat sukham astīha tad brahmann anuśādhi mām

11

kausalyenaivam uktas tu rājaputreṇa dhīmatā

muniḥ kālaka vṛkṣīyaḥ pratyuvāca mahādyuti

12

purastād eva te buddhir iyaṃ kāryā vijānataḥ

anityaṃ sarvam evedam ahaṃ ca mama cāsti yat

13

yat kiṃ cin manyase 'stīti sarvaṃ nāstīti viddhi tat

evaṃ na vyathate prājñaḥ kṛcchrām apy āpadaṃ gata

14

yad dhi bhūtaṃ bhaviṣyac ca dhruvaṃ tan na bhaviṣyati

evaṃ viditavedyas tvam adharmebhyaḥ pramokṣyase

15

yac ca pūrve samāhāre yac ca pūrvatare pare

sarvaṃ tan nāsti tac caiva tajjñātvā ko 'nusaṃjvaret

16

bhūtvā ca na bhavaty etad abhūtvā ca bhavaty api

śoke na hy asti sāmarthyaṃ śokaṃ kuryāt kathaṃ nara

17

kva nu te 'dya pitā rājan kva nu te 'dya pitāmaha

na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca

18

tmano 'dhruvatāṃ paśyaṃs tāṃs tvaṃ kim anuśocasi

buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi

19

ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaś ca te

avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati

20

ye tu viṃśativarṣā vai triṃśadvarṣāś ca mānavāḥ

arvāg eva hi te sarve mariṣyanti śaracchatāt

21

api cen mahato vittād vipramucyeta pūruṣaḥ

naitan mameti tan matvā kurvīta priyam ātmana

22

anāgataṃ ya na mameti vidyād; atikrāntaṃ yan na mameti vidyāt

diṣṭaṃ balīya iti manyamānās; te paṇḍitās tat satāṃ sthānam āhu

23

anāḍhyāś cāpi jīvanti rājyaṃ cāpy anuśāsate

buddhipauruṣa saṃpannās tvayā tulyādhikā janāḥ

24

na ca tvam iva śocanti tasmāt tvam api mā śucaḥ

kiṃ nu tvaṃ tair na vai śreyāṃs tulyo vā buddhipauruṣai

25

[rājaputra]

yādṛcchikaṃ mamāsīt tad rājyam ity eva cintaye

hriyate sarvam evedaṃ kālena mahatā dvija

26

tasyaivaṃ hriyamāṇasya srotaseva tapodhana

phalam etat prapaśyāmi yathā labdhena vartaye

27

[muni]

anāgatam atītaṃ ca yathātathya viniścayāt

nānuśocasi kausalya sarvārtheṣu tathā bhava

28

avāpyān kāmayasvārthān nānavāpyān kadā cana

pratyutpannān anubhavan mā śucas tvam anāgatān

29

yathā labdhopapannārthas tathā kausalya raṃsyase

kac cic chuddha svabhāvena śriyā hīno na śocasi

30

purastād bhūtapūrvatvād dhīna bhāgyo hi durmatiḥ

dhātāraṃ garhate nityaṃ labdhārthāṃś ca na mṛṣyate

31

anarhān api caivānyān manyate śrīmato janān

etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate

32

rṣyāticcheda saṃpannā rājan puruṣamāninaḥ

kac cit tvaṃ na tathā prājña matsarī kosalādhipa

33

sahasva śriyam anyeṣāṃ yady api tvayi nāsti sā

anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ

abhiviṣyandate śrīr hi saty api dviṣato janāt

34

riyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ

tyāgadharmavido vīrāḥ svayam eva tyajanty uta

35

bahu saṃkasukaṃ dṛṣṭvā vivitsā sādhanena ca

tathānye saṃtyajanty enaṃ matvā paramadurlabham

36

tvaṃ punaḥ prājña rūpaḥ san kṛpaṇaṃ paritapyase

akāmyān kāmayāno 'rthān parācīnān upadrutān

37

tāṃ buddhim upajijñāsus tvam evainān parityaja

anarthāṃś cārtharūpeṇa arthāṃś cānartha rūpata

38

arthāyaiva hi keṣāṃ cid dhananāśo bhavaty uta

anantyaṃ taṃ sukhaṃ matvā śriyam anyaḥ parīkṣate

39

ramamāṇaḥ śriyā kaś cin nānyac chreyo 'bhimanyate

tathā tasyehamānasya samārambho vinaśyati

40

kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati

tadā nirvidyate so 'rthāt paribhagna kramo nara

41

dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ

paratra sukham ichanto nirvidyeyuś ca laukikāt

42

jīvitaṃ saṃtyajanty eke dhanalobha parā narāḥ

na jīvitārthaṃ manyante puruṣā hi dhanād ṛte

43

paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām

adhruve jīvite mohād arthatṛṣṇm upāśritāḥ

44

saṃcaye ca vināśānte maraṇānte ca jīvite

saṃyoge viprayogānte ko nu vipraṇayen mana

45

dhanaṃ vā puruṣaṃ rājan puruṣo vā punar dhanam

avaśyaṃ prajahāty etat tad vidvān ko 'nusaṃjvaret

46

anyeṣām api naśyanti suhṛdaś ca dhanāni ca

paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ

niyaccha yaccha saṃyaccha indriyāṇi mano giram

47

pratiṣiddhān avāpyeṣu durlabheṣv ahiteṣu ca

pratikṛṣṭeṣu bhāveṣu vyatikṛṣṭeṣv asaṃbhave

prajñāna tṛpto vikrāntas tvadvidho nānuśocati

48

alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ

brahmacaryopapannaś ca tvadvidho naiva muhyati

49

na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi

nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām

50

api mūlaphalājīvo ramasvaiko mahāvane

vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvita

51

sadṛśaṃ paṇḍitasyaitad īṣā dantena dantinā

yad eko ramate 'raṇye yac cāpy alpena tuṣyati

52

mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati

etad evaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam

53

asaṃbhave śriyo rājan hīnasya sacivādibhiḥ

daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān
amos chapter 9| amos chapter 9
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 105