Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 106

Book 12. Chapter 106

The Mahabharata In Sanskrit


Book 12

Chapter 106

1

[मुनि]

अथ चेत पौरुषं किं चित कषत्रियात्मनि पश्यसि

बरवीमि हन्त ते नीतिं राज्यस्य परतिपत्तये

2

तां चेच छक्ष्यस्य अनुष्ठातुं कर्म चैव करिष्यसि

शृणु सर्वम अशेषेण यत तवां वक्ष्यामि तत्त्वतः

3

आचरिष्यसि चेत कर्म महतॊ ऽरथान अवाप्स्यसि

राज्यं राज्यस्य मन्त्रं वा महती वा पुनः शरियम

यद्य एतद रॊचते राजन पुनर बरूहि बरवीमि ते

4

[राजपुत्र]

बरवीतु भगवान नीतिम उपपन्नॊ ऽसम्य अहं परभॊ

अमॊघम इदम अद्यास्तु तवया सह समागतम

5

[मुनि]

हित्वा सतम्भं च मानं च करॊधहर्षौ भयं तथा

परत्य अमित्रं निषेवस्व परणिपत्य कृताञ्जलिः

6

तम उत्तमेन शौचेन कर्मणा चाभिराधय

दातुम अर्हति ते वृत्तिं वैदेहः सत्यसंगरः

7

परमाणं सर्वभूतेषु परग्रहं च गमिष्यसि

ततः सहायान सॊत्साहाँल लप्स्यसे ऽवयसनाञ शुचीन

8

वर्तमानः सवशास्त्रे वै संयतात्मा जितेन्द्रियः

अभ्युद्धरति चात्मानं परसादयति च परजाः

9

तेनैव तवं धृतिमता शरीमता चाभिसत्कृतः

परमाणं सर्वभूतेषु गत्वा परग्रहणं महत

10

ततः सुहृद बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम

अन्तरैर भेदयित्वारीन बिल्वं बिल्वेन शातय

परैर वा संविदं कृत्वा बलम अप्य अस्य घातय

11

अलभ्या ये शुभा भावाः सत्रियश चाच्छादनानि च

शय्यासनानि यानानि महार्हाणि गृहाणि च

12

पक्षिणॊ मृगजातानि रसा गन्धाः फलानि च

तेष्व एव सज्जयेथास तवं यथा नश्येत सवयं परः

13

यद्य एव परतिषेद्धव्यॊ यद्य उपेक्षणम अर्हति

न जातु विवृतः कार्यः शत्रुर विनयम इच्छता

14

वसस्व परमामित्र विषये पराज्ञसंमते

भजस्व शवेतकाकीयैर मित्राधमम अनर्थकैः

15

आरम्भांश चास्य महतॊ दुष्करांस तवं परयॊजय

नदी बन्धविरॊधांश च बलवद्भिर विरुध्यताम

16

उद्यानानि महार्हाणि शयनान्य आसनानि च

परतिभॊग सुखेनैव कॊशम अस्य विरेचय

17

यज्ञदानप्रशंसास्मै बराह्मणेष्व अनुवर्ण्यताम

ते तवत परियं करिष्यन्ति तं चेष्यन्ति वृका इव

18

असंशयं पुण्यशीलः पराप्नॊति परमां गतिम

तरिविष्टपे पुण्यतमं सथानं पराप्नॊति पार्थिवः

कॊशक्षये तव अमित्राणां वशं कौसल्य गच्छति

19

उभयत्र परसक्तस्य धर्मे चाधर्म एव च

बलार्थ मूलं वयुच्छिद्येत तेन नन्दन्ति शत्रवः

20

निन्द्यास्य मानुषं कर्म दैवम अस्यॊपवर्णय

असंशयं दैवपरः कषिप्रम एव विनश्यति

21

याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम

ततॊ गच्छत्व असिद्धार्थः पीड्यमानॊ महाजनम

22

तयागधर्मविदं मुण्डं कं चिद अस्यॊपवर्णय

अपि तयागं बुभूषेत कच चिद गच्छेद अनामयम

23

सिद्धेनौषध यॊगेन सर्वशत्रुविनाशिना

नागान अश्वान मनुष्यांश च कृतकैर उपघातय

24

एते चान्ये च बहवॊ दम्भयॊगाः सुनिश्चिताः

शक्या विषहता कर्तुं न कलीबेन नृपात्मज

1

[muni]

atha cet pauruṣaṃ kiṃ cit kṣatriyātmani paśyasi

bravīmi hanta te nītiṃ rājyasya pratipattaye

2

tāṃ cec chakṣyasy anuṣṭhātuṃ karma caiva kariṣyasi

śṛ
u sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvata

3

cariṣyasi cet karma mahato 'rthān avāpsyasi

rājyaṃ rājyasya mantraṃ vā mahatī vā punaḥ śriyam

yady etad rocate rājan punar brūhi bravīmi te

4

[rājaputra]

bravītu bhagavān nītim upapanno 'smy ahaṃ prabho

amogham idam adyāstu tvayā saha samāgatam

5

[muni]

hitvā stambhaṃ ca mānaṃ ca krodhaharṣau bhayaṃ tathā

praty amitraṃ niṣevasva praṇipatya kṛtāñjali

6

tam uttamena śaucena karmaṇā cābhirādhaya

dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgara

7

pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi

tataḥ sahāyān sotsāhāṁl lapsyase 'vyasanāñ śucīn

8

vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ

abhyuddharati cātmānaṃ prasādayati ca prajāḥ

9

tenaiva tvaṃ dhṛtimatā śrīmatā cābhisatkṛtaḥ

pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat

10

tataḥ suhṛd balaṃ labdhvā mantrayitvā sumantritam

antarair bhedayitvārīn bilvaṃ bilvena śātaya

parair vā saṃvidaṃ kṛtvā balam apy asya ghātaya

11

alabhyā ye śubhā bhāvāḥ striyaś cācchādanāni ca

śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca

12

pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca

teṣv eva sajjayethās tvaṃ yathā naśyet svayaṃ para

13

yady eva pratiṣeddhavyo yady upekṣaṇam arhati

na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā

14

vasasva paramāmitra viṣaye prājñasaṃmate

bhajasva śvetakākīyair mitrādhamam anarthakai

15

rambhāṃś cāsya mahato duṣkarāṃs tvaṃ prayojaya

nadī bandhavirodhāṃś ca balavadbhir virudhyatām

16

udyānāni mahārhāṇi śayanāny āsanāni ca

pratibhoga sukhenaiva kośam asya virecaya

17

yajñadānapraśaṃsāsmai brāhmaṇeṣv anuvarṇyatām

te tvat priyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva

18

asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim

triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ

kośakṣaye tv amitrāṇāṃ vaśaṃ kausalya gacchati

19

ubhayatra prasaktasya dharme cādharma eva ca

balārtha mūlaṃ vyucchidyet tena nandanti śatrava

20

nindyāsya mānuṣaṃ karma daivam asyopavarṇaya

asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati

21

yājayainaṃ viśvajitā sarvasvena viyujyatām

tato gacchatv asiddhārthaḥ pīḍyamāno mahājanam

22

tyāgadharmavidaṃ muṇḍaṃ kaṃ cid asyopavarṇaya

api tyāgaṃ bubhūṣeta kac cid gacched anāmayam

23

siddhenauṣadha yogena sarvaśatruvināśinā

nāgān aśvān manuṣyāṃś ca kṛtakair upaghātaya

24

ete cānye ca bahavo dambhayogāḥ suniścitāḥ

akyā viṣahatā kartuṃ na klībena nṛpātmaja
new kings bible| new kings bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 106