Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 11

Book 12. Chapter 11

The Mahabharata In Sanskrit


Book 12

Chapter 11

1

[अर्जुन]

अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम

तापसैः सह संवादं शक्रस्य भरतर्षभ

2

के चिद गृहान परित्यज्य वनम अभ्यगमन दविजाः

अजातश्मश्रवॊ मन्दाः कुले जाताः परवव्रजुः

3

धर्मॊ ऽयम इति मन्वाना बरह्मचर्ये वयवस्थिताः

तयक्त्वा गृहान पितॄंश चैव तान इन्द्रॊ ऽनवकृपायत

4

तान आबभाषे भगवान पक्षी भूत्वा हिरन मयः

सुदुष्करं मनुष्यैश च यत्कृतं विघसाशिभिः

5

पुण्यं च बत कर्मैषां परशस्तं चैव जीवितम

संसिद्धास ते गतिं मुख्यां पराप्ता धर्मपरायणाः

6

[रसरह]

अहॊ बतायं शकुनिर विघसाशान परशंसति

अस्मान नूनम अयं शास्ति वयं च विघसाशिनः

7

[षकुनि]

नाहं युष्मान परशंसामि पङ्कदिग्धान रजस्वलान

उच्छिष्ट भॊजिनॊ मन्दान अन्ये वै विघसाशिनः

8

[रसयह]

इदं शरेयॊ परम इति वयम एवाभ्युपास्महे

शकुने बरूहि यच छरेयॊ भृशं वै शरद्दधाम ते

9

[षकुनि]

यदि मां नाभिशङ्कध्वं विभाज्यात्मानम आत्मना

ततॊ ऽहं वः परवक्ष्यामि याथा तथ्यं हितं वचः

10

[रसयह]

शृणुमस ते वचस तात पन्थानॊ विदितास तव

नियॊगे चैव धर्मात्मन सथातुम इच्छामि शाधि नः

11

[षकुनि]

चतुष पदां गौः परवरा लॊहानां काञ्चनं वरम

शब्दानां परवरॊ मन्त्रॊ बराह्मणॊ दविपदां वरः

12

मन्त्रायं जातकर्मादि बराह्मणस्य विधीयते

जीवतॊ यॊ यथाकालं शमशाननिधनाद इति

13

कर्माणि वैदिकान्य अस्य सवर्ग्यः पन्थास तव अनुत्तमः

अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते

14

आम्नायदृढवादीनि तथा सिद्धिर इहेष्यते

मासार्ध मासा ऋतव आदित्य शशितारकम

15

ईहन्ते सर्वभूतानि तद ऋतं कर्मसङ्गिनाम

सिद्धिक्षेत्रम इदं पुण्यम अयम एवाश्रमॊ महान

16

अथ ये कर्म निन्दन्तॊ मनुष्याः कापथं गताः

मूढानाम अर्थहीनानां तेषाम एनस तु विद्यते

17

देव वंशान पितृवंशान बरह्म वंशांश च शाश्वतान

संत्यज्य मूढा वर्तन्ते ततॊ यान्त्य अश्रुती पथम

18

एतद वॊ ऽसतु तपॊ युक्तं ददानीत्य ऋषिचॊदितम

तस्मात तद अध्यवसतस तपस्वितप उच्यते

19

देव वंशान पितृवंशान बरह्म वंशांश च शाश्वतान

संविभज्य गुरॊश चर्यां तद वै दुष्करम उच्यते

20

देवा वै दुष्करं कृत्वा विभूतिं परमां गताः

तस्माद गार्हस्थ्यम उद्वॊढुं दुष्करं परब्रवीमि वः

21

तपॊ शरेष्ठं परजानां हि मूलम एतन न संशयः

कुटुम्ब विधिनानेन यस्मिन सर्वं परतिष्ठितम

22

एतद विदुस तपॊ विप्रा दवंद्वातीता विमत्सराः

तस्माद वनं मध्यमं च लॊकेषु तप उच्यते

23

दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः

सायंप्रातर विभज्यान्नं सवकुटुम्बे यथाविधि

24

दत्त्वातिथिभ्यॊ देवैभ्यः पितृभ्यः सवजनस्य च

अवशिष्टानि ये ऽशनाति तान आहुर विघसाशिनः

25

तस्मात सवधर्मम आस्थाय सुव्रताः सत्यवादिनः

लॊकस्य गुरवॊ भूत्वा ते भवन्त्य अनुपस्कृताः

26

तरिदिवं पराप्य शक्रस्य सवर्गलॊके विमत्सराः

वसन्ति शाश्वतीर वर्षा जना दुष्करकारिणः

27

ततस ते तद वचॊ शरुत्वा तस्य धर्मार्थसंहितम

उत्सृज्य नास्तिक गतिं गार्हस्थ्यं धर्मम आश्रिताः

28

तस्मात तवम अपि दुर्धर्ष धैर्यम आलम्ब्य शाश्वतम

परशाधि पृथिवीं कृत्स्नां हतामित्रां नरॊत्तम

1

[arjuna]

atraivodāharantīmam itihāsaṃ purātanam

tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha

2

ke cid gṛhān parityajya vanam abhyagaman dvijāḥ

ajātaśmaśravo mandāḥ kule jātāḥ pravavraju

3

dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ

tyaktvā gṛhān pitṝṃś caiva tān indro 'nvakṛpāyata

4

tān ābabhāṣe bhagavān pakṣī bhūtvā hiran mayaḥ

suduṣkaraṃ manuṣyaiś ca yatkṛtaṃ vighasāśibhi

5

puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam

saṃsiddhās te gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ

6

[rsarah]

aho batāyaṃ śakunir vighasāśān praśaṃsati

asmān nūnam ayaṃ śāsti vayaṃ ca vighasāśina

7

[
akuni]

nāhaṃ yuṣmān praśaṃsāmi paṅkadigdhān rajasvalān

ucchiṣṭa bhojino mandān anye vai vighasāśina

8

[rsayah]

idaṃ śreyo param iti vayam evābhyupāsmahe

śakune brūhi yac chreyo bhṛśaṃ vai śraddadhāma te

9

[
akuni]

yadi māṃ nābhiśaṅkadhvaṃ vibhājyātmānam ātmanā

tato 'haṃ vaḥ pravakṣyāmi yāthā tathyaṃ hitaṃ vaca

10

[rsayah]

śṛ
umas te vacas tāta panthāno viditās tava

niyoge caiva dharmātman sthātum icchāmi śādhi na

11

[
akuni]

catuṣ padāṃ gauḥ pravarā lohānāṃ kāñcanaṃ varam

śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ vara

12

mantrāyaṃ jātakarmādi brāhmaṇasya vidhīyate

jīvato yo yathākālaṃ śmaśānanidhanād iti

13

karmāṇi vaidikāny asya svargyaḥ panthās tv anuttamaḥ

atha sarvāṇi karmāṇi mantrasiddhāni cakṣate

14

mnāyadṛḍhavādīni tathā siddhir iheṣyate

māsārdha māsā ṛtava āditya śaśitārakam

15

hante sarvabhūtāni tad ṛtaṃ karmasaṅginām

siddhikṣetram idaṃ puṇyam ayam evāśramo mahān

16

atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ

mūḍhānām arthahīnānāṃ teṣām enas tu vidyate

17

deva vaṃśān pitṛvaṃśān brahma vaṃśāṃś ca śāśvatān

saṃtyajya mūḍhā vartante tato yānty aśrutī patham

18

etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam

tasmāt tad adhyavasatas tapasvitapa ucyate

19

deva vaṃśān pitṛvaṃśān brahma vaṃśāṃś ca śāśvatān

saṃvibhajya guroś caryāṃ tad vai duṣkaram ucyate

20

devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ

tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi va

21

tapo śreṣṭhaṃ prajānāṃ hi mūlam etan na saṃśayaḥ

kuṭumba vidhinānena yasmin sarvaṃ pratiṣṭhitam

22

etad vidus tapo viprā dvaṃdvātītā vimatsarāḥ

tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate

23

durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ

sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi

24

dattvātithibhyo devaibhyaḥ pitṛbhyaḥ svajanasya ca

avaśiṣṭāni ye 'śnāti tān āhur vighasāśina

25

tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ

lokasya guravo bhūtvā te bhavanty anupaskṛtāḥ

26

tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ

vasanti śāśvatīr varṣā janā duṣkarakāriṇa

27

tatas te tad vaco śrutvā tasya dharmārthasaṃhitam

utsṛjya nāstika gatiṃ gārhasthyaṃ dharmam āśritāḥ

28

tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam

praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama
the vedanta sutra| the vedanta sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 11