Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 111

Book 12. Chapter 111

The Mahabharata In Sanskrit


Book 12

Chapter 111

1

[य]

कलिश्यमानेषु भूतेषु तैस तैर भावैस ततस ततः

दुर्गाण्य अतितरेद येन तन मे बरूहि पितामह

2

[भ]

आश्रमेषु यथॊक्तेषु यथॊक्तं ये दविजातयः

वर्तन्ते संयतात्मानॊ दुर्गाण्य अतितरन्ति ते

3

ये दम्भान न जपन्ति सम येषां वृत्तिश च संवृता

विषयांश च निगृह्णन्ति दुर्गाण्य अतितरन्ति ते

4

वासयन्त्य अतिथीन नित्यं नित्यं ये चानसूयकाः

नित्यं सवाध्यायशीलाश च दुर्गाण्य अतितरन्ति ते

5

मातापित्रॊश च ये वृत्तिं वर्तन्ते धर्मकॊविदाः

वर्जयन्ति दिवा सवप्नं दुर्गाण्य अतितरन्ति ते

6

सवेषु दारेषु वर्तन्ते नयायवृत्तेष्व ऋताव ऋतौ

अग्निहॊत्रपराः सन्तॊ दुर्गाण्य अतितरन्ति ते

7

ये न लॊभान नयन्त्य अर्थान राजानॊ रजसावृताः

विषयान परिरक्षन्तॊ दुर्गाण्य अतितरन्ति ते

8

आहवेषु च ये शूरास तयक्त्वा मरणजं भयम

धर्मेण जयम इच्छन्तॊ दुर्गाण्य अतितरन्ति ते

9

ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा

निक्षिप्तदण्डा भूतेषु दुर्गाण्य अतितरन्ति ते

10

ये वदन्तीह सत्यानि पराणत्यागे ऽपय उपस्थिते

परमाण भूता भूतानां दुर्गाण्य अतितरन्ति ते

11

अनध्यायेषु ये विप्राः सवाध्यायं नैव कुर्वते

तपॊनित्याः सुतपसॊ दुर्गाण्य अतितरन्ति ते

12

कर्माण्य अकुहकार्थानि येषां वाचश च सूनृताः

येषाम अर्थाश च साध्व अर्था दुर्गाण्य अतितरन्ति ते

13

ये तपश च तपस्यन्ति कौमार बरह्मचारिणः

विद्या वेद वरतः सनाता दुर्गाण्य अतितरन्ति ते

14

ये च संशान्त रजसः संशान्त तमसश च ये

सत्ये सथिता महात्मानॊ दुर्गाण्य अतितरन्ति ते

15

येषां न कश चित तरसति तरसन्ति न च कस्य चित

येषाम आत्मसमॊ लॊकॊ दुर्गाण्य अतितरन्ति ते

16

परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः

गराम्याद अन्नान निवृत्ताश च दुर्गाण्य अतितरन्ति ते

17

सर्वान देवान नमस्यन्ति सर्वान धर्मांश च शृण्वते

ये शरद्दधाना दान्ताश च दुर्गाण्य अतितरन्ति ते

18

ये न मानितम इच्छन्ति मानयन्ति च ये परम

मान्यमाना न मन्यन्ते दुर्गाण्य अतितरन्ति ते

19

ये शराद्धानि च कुर्वन्ति तिथ्यां तिथ्यां परजार्थिनः

सुविशुद्धेन मनसा दुर्गाण्य अतितरन्ति ते

20

ये करॊधं नैव कुर्वन्ति करुद्धान संशमयन्ति च

न च कुप्यन्ति भृत्येभ्यॊ दुर्गाण्य अतितरन्ति ते

21

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः

जन्मप्रभृति मद्यं च दुर्गाण्य अतितरन्ति ते

22

यात्रार्थं भॊजनं येषां संतानार्थं च मैथुनम

वाक सत्यवचनार्थाय दुर्गाण्य अतितरन्ति ते

23

ईश्वरं सर्वभूतानां जगतः परभवाप्ययम

भक्ता नारायणं ये च दुर्गाण्य अतितरन्ति ते

24

य एष रक्तपद्माक्षः पीतवासा महाभुजः

सुहृद भराता च मित्रं च संबन्धी च तवाच्युतः

25

य इमान सकलाँल लॊकांश चर्मवत परिवेष्टयेत

इच्छन परभुर अचिन्त्यात्मा गॊविन्दः पुरुषॊत्तमः

26

सथितः परियहिते जिष्णॊः स एव पुरुषर्षभ

राजंस तव च दुर्धर्षॊ वैकुण्ठः पुरुषॊत्तमः

27

य एनं संश्रयन्तीह भक्त्या नारायणं हरिम

ते तरन्तीह दुर्गाणि न मे ऽतरास्ति विचारणा

28

दुर्गातितरणं ये च पठन्ति शरावयन्ति च

पाठयन्ति च विप्रेभ्यॊ दुर्गाण्य अतितरन्ति ते

29

इति कृत्यसमुद्देशः कीर्तितस ते मयानघ

संतरेद येन दुर्गाणि परत्रेह च मानवः

1

[y]

kliśyamāneṣu bhūteṣu tais tair bhāvais tatas tataḥ

durgāṇy atitared yena tan me brūhi pitāmaha

2

[bh]

āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ

vartante saṃyatātmāno durgāṇy atitaranti te

3

ye dambhān na japanti sma yeṣāṃ vṛttiś ca saṃvṛtā

viṣayāṃś ca nigṛhṇanti durgāṇy atitaranti te

4

vāsayanty atithīn nityaṃ nityaṃ ye cānasūyakāḥ

nityaṃ svādhyāyaśīlāś ca durgāṇy atitaranti te

5

mātāpitroś ca ye vṛttiṃ vartante dharmakovidāḥ

varjayanti divā svapnaṃ durgāṇy atitaranti te

6

sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau

agnihotraparāḥ santo durgāṇy atitaranti te

7

ye na lobhān nayanty arthān rājāno rajasāvṛtāḥ

viṣayān parirakṣanto durgāṇy atitaranti te

8

haveṣu ca ye śūrās tyaktvā maraṇajaṃ bhayam

dharmeṇa jayam icchanto durgāṇy atitaranti te

9

ye pāpāni na kurvanti karmaṇā manasā girā

nikṣiptadaṇḍā bhūteṣu durgāṇy atitaranti te

10

ye vadantīha satyāni prāṇatyāge 'py upasthite

pramāṇa bhūtā bhūtānāṃ durgāṇy atitaranti te

11

anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate

taponityāḥ sutapaso durgāṇy atitaranti te

12

karmāṇy akuhakārthāni yeṣāṃ vācaś ca sūnṛtāḥ

yeṣām arthāś ca sādhv arthā durgāṇy atitaranti te

13

ye tapaś ca tapasyanti kaumāra brahmacāriṇaḥ

vidyā veda vrataḥ snātā durgāṇy atitaranti te

14

ye ca saṃśānta rajasaḥ saṃśānta tamasaś ca ye

satye sthitā mahātmāno durgāṇy atitaranti te

15

yeṣāṃ na kaś cit trasati trasanti na ca kasya cit

yeṣām ātmasamo loko durgāṇy atitaranti te

16

paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ

grāmyād annān nivṛttāś ca durgāṇy atitaranti te

17

sarvān devān namasyanti sarvān dharmāṃś ca śṛṇvate

ye śraddadhānā dāntāś ca durgāṇy atitaranti te

18

ye na mānitam icchanti mānayanti ca ye param

mānyamānā na manyante durgāṇy atitaranti te

19

ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ

suviśuddhena manasā durgāṇy atitaranti te

20

ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca

na ca kupyanti bhṛtyebhyo durgāṇy atitaranti te

21

madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ

janmaprabhṛti madyaṃ ca durgāṇy atitaranti te

22

yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam

vāk satyavacanārthāya durgāṇy atitaranti te

23

ī
varaṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam

bhaktā nārāyaṇaṃ ye ca durgāṇy atitaranti te

24

ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ

suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyuta

25

ya imān sakalāṁl lokāṃś carmavat pariveṣṭayet

icchan prabhur acintyātmā govindaḥ puruṣottama

26

sthitaḥ priyahite jiṣṇoḥ sa eva puruṣarṣabha

rājaṃs tava ca durdharṣo vaikuṇṭhaḥ puruṣottama

27

ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim

te tarantīha durgāṇi na me 'trāsti vicāraṇā

28

durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca

pāṭhayanti ca viprebhyo durgāṇy atitaranti te

29

iti kṛtyasamuddeśaḥ kīrtitas te mayānagha

saṃtared yena durgāṇi paratreha ca mānavaḥ
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 111