Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 12

Book 12. Chapter 12

The Mahabharata In Sanskrit


Book 12

Chapter 12

1

[वैषम्पायन]

अर्जुनस्य वचॊ शरुत्वा नकुलॊ वाक्यम अब्रवीत

राजानम अभिसंप्रेक्ष्य सर्वधर्मभृतां वरम

2

अनुरुध्य महाप्राज्ञॊ भरातुश चित्तम अरिंदमः

वयूढॊरः कॊ महाबाहुस ताम्रास्यॊ मित भाषिता

3

विशाख यूपे देवानां सर्वेषाम अग्नयश चिताः

तस्माद विद्धि महाराज देवान कर्म पथि सथितान

4

अनास्तिकान आस्तिकानां पराणदाः पितरश च ये

ते ऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव

वेदवादापविद्धांस तु तान विद्धि भृशनास्तिकान

5

न हि वेदॊक्तम उत्सृज्य विप्रः सर्वेषु कर्मसु

देव यानेन नाकस्य पृष्ठम आप्नॊति भारत

6

अत्य आश्रमान अयं सर्वान इत्य आहुर वेद निश्चयाः

बराह्मणाः शरुतिसंपन्नास तान निबॊध जनाधिप

7

वित्तानि धर्मलब्धानि करतुमुख्येष्व अवासृजन

कृतात्मसु महाराज स वै तयागी समृतॊ नरः

8

अनवेक्ष्य सुखादानं तथेवॊर्ध्वं परतिष्ठितः

आत्मत्यागी महाराज स तयागी तामसः परभॊ

9

अनिकेतः परिपतन वृक्षमूलाश्रयॊ मुनिः

अपाचकः सदा यॊगी स तयागी पार्थ भिक्षुकः

10

करॊधहर्षाव अनादृत्य पैशुन्यं च विशां पते

विप्रॊ वेदान अधीते यः स तयागी गुरु पूजकः

11

आश्रमांस तुलया सर्वान धृतान आहुर मनीषिणः

एकतस ते तरयॊ राजन गृहस्थाश्रम एकतः

12

समीक्षते तु यॊ ऽरथं वै कामस्वर्गं च भारत

अयं पन्था महर्षीणाम इयं लॊकविदां गतिः

13

इति यः कुरुते भावं स तयागी भरतर्षभ

न यः परित्यज्य गृहान वनम एति विमूढवत

14

यदा कामान समीक्षेत धर्मवैतंसिकॊ ऽनृजुः

अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराज

15

अभिमान कृतं कर्म नैतत फलवद उच्यते

तयागयुक्तं महाराज सर्वम एव महाफलम

16

शमॊ दमस तपॊ दानं सत्यं शौचम अथार्जवम

यज्ञॊ धृतिश च धर्मश च नित्यम आर्षॊ विधिः समृतः

17

पितृदेवातिथि कृते समारम्भॊ ऽतर शस्यते

अत्रैव हि महाराज तरिवर्गः केवलं फलम

18

एतस्मिन वर्तमानस्य विधौ विप्रनिषेविते

तयागिनः परकृतस्येह नॊच्छित्तिर विद्यते कव चित

19

असृजद धि परजा राजन परजापतिर अकल्मषः

मां यक्ष्यन्तीति शान्तात्मा यज्ञैर विविधदक्षिणैः

20

वीरुधश चैव वृक्षांश च यज्ञार्थं च तथौषधीः

पशूंश चैव तथा मेध्यान यज्ञार्थानि हवींषि च

21

गृहस्थाश्रमिणस तच च यज्ञकर्म विरॊधकम

तस्माद गार्हस्थ्यम एवेह दुष्करं दुर्लभं तथा

22

तत संप्राप्य गृहस्था ये पशुधान्य समन्विताः

न यजन्ते महाराज शाश्वतं तेषु किल्बिषम

23

सवाध्याययज्ञा ऋषयॊ जञानयज्ञास तथापरे

अथापरे महायज्ञान मनसैव वितन्वते

24

एवं दानसमाधानं मार्गम आतिष्ठतॊ नृप

दविजातेर बरह्मभूतस्य सपृहयन्ति दिवौकसः

25

स रत्नानि विचित्राणि संभृतानि ततस ततः

मखेष्व अनभिसंत्यज्य नास्तिक्यम अभिजल्पसि

कुटुम्बम आस्थिते तयागं न पश्यामि नराधिप

26

राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः

य चान्ये करतवस तात बराह्मणैर अभिपूजिताः

तैर यजस्व महाराज शक्रॊ देवपतिर यथा

27

राज्ञः परमाददॊषेण दस्युभिः परिमुष्यताम

अशरण्यः परजानां यः स राजा कलिर उच्यते

28

अश्वान गाश चैव दासीश च करेणूश च सवलं कृताः

गरामाञ जनपदांश चैव कषेत्राणि च गृहाणि च

29

अप्रदाय दविजातिभ्यॊ मात्सर्याविष्ट चेतसः

वयं ते राजकलयॊ भविष्यामॊ विशां पते

30

अदातारॊ ऽशरण्याश च राजकिल्बिष भागिनः

दुःखानाम एव भॊक्तारॊ न सुखानां कदा चन

31

अनिष्ट्वा च महायज्ञैर अकृत्वाच पितृस्वधाम

तीर्थेष्व अनभिसंत्यज्य परव्रजिष्यसि चेद अथ

32

छिन्नाभ्रम इव गन्तासि विलयं मारुतेरितम

लॊकयॊर उभयॊर भरष्टॊ हय अन्तराले वयवस्थितः

33

अन्तर बहिश च यत किं चिन मनॊ वयासङ्ग कारकम

परित्यज्य भवेत तयागी न यॊ हित्वा परतिष्ठते

34

एतस्मिन वर्तमानस्य विधौ विप्रनिषेविते

बराह्मणस्य महाराज नॊच्छित्तिर विद्यते कव चित

35

निहत्य शत्रूंस तरसा समृद्धान; शक्रॊ यथा दैत्य बलानि संख्ये

कः पार्थ शॊचेन निरतः सवधर्मे; पूर्वैः समृते पार्थिव शिष्टजुष्टे

36

कषात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः परदाय

नाकस्य पृष्ठे ऽसि नरेन्द्र गन्ता; न शॊचितव्यं भवताद्य पार्थ

1

[vaiṣampāyana]

arjunasya vaco śrutvā nakulo vākyam abravīt

rājānam abhisaṃprekṣya sarvadharmabhṛtāṃ varam

2

anurudhya mahāprājño bhrātuś cittam ariṃdamaḥ

vyūḍhoraḥ ko mahābāhus tāmrāsyo mita bhāṣitā

3

viśākha yūpe devānāṃ sarveṣām agnayaś citāḥ

tasmād viddhi mahārāja devān karma pathi sthitān

4

anāstikān āstikānāṃ prāṇadāḥ pitaraś ca ye

te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva

vedavādāpaviddhāṃs tu tān viddhi bhṛśanāstikān

5

na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu

deva yānena nākasya pṛṣṭham āpnoti bhārata

6

aty āśramān ayaṃ sarvān ity āhur veda niścayāḥ

brāhmaṇāḥ rutisaṃpannās tān nibodha janādhipa

7

vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan

kṛtātmasu mahārāja sa vai tyāgī smṛto nara

8

anavekṣya sukhādānaṃ tathevordhvaṃ pratiṣṭhitaḥ

ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho

9

aniketaḥ paripatan vṛkṣamūlāśrayo muniḥ

apācakaḥ sadā yogī sa tyāgī pārtha bhikṣuka

10

krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate

vipro vedān adhīte yaḥ sa tyāgī guru pūjaka

11

ā
ramāṃs tulayā sarvān dhṛtān āhur manīṣiṇaḥ

ekatas te trayo rājan gṛhasthāśrama ekata

12

samīkṣate tu yo 'rthaṃ vai kāmasvargaṃ ca bhārata

ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gati

13

iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha

na yaḥ parityajya gṛhān vanam eti vimūḍhavat

14

yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ

athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāj

15

abhimāna kṛtaṃ karma naitat phalavad ucyate

tyāgayuktaṃ mahārāja sarvam eva mahāphalam

16

amo damas tapo dānaṃ satyaṃ śaucam athārjavam

yajño dhṛtiś ca dharmaś ca nityam ārṣo vidhiḥ smṛta

17

pitṛdevātithi kṛte samārambho 'tra śasyate

atraiva hi mahārāja trivargaḥ kevalaṃ phalam

18

etasmin vartamānasya vidhau vipraniṣevite

tyāginaḥ prakṛtasyeha nocchittir vidyate kva cit

19

asṛjad dhi prajā rājan prajāpatir akalmaṣaḥ

māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇai

20

vīrudhaś caiva vṛkṣāṃś ca yajñārthaṃ ca tathauṣadhīḥ

paśūṃś caiva tathā medhyān yajñārthāni havīṃṣi ca

21

gṛhasthāśramiṇas tac ca yajñakarma virodhakam

tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā

22

tat saṃprāpya gṛhasthā ye paśudhānya samanvitāḥ

na yajante mahārāja śāśvataṃ teṣu kilbiṣam

23

svādhyāyayajñā ṛayo jñānayajñās tathāpare

athāpare mahāyajñān manasaiva vitanvate

24

evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa

dvijāter brahmabhūtasya spṛhayanti divaukasa

25

sa ratnāni vicitrāṇi saṃbhṛtāni tatas tataḥ

makheṣv anabhisaṃtyajya nāstikyam abhijalpasi

kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa

26

rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ

ya cānye kratavas tāta brāhmaṇair abhipūjitāḥ

tair yajasva mahārāja śakro devapatir yathā

27

rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām

aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate

28

aśvān gāś caiva dāsīś ca kareṇūś ca svalaṃ kṛtāḥ

grāmāñ janapadāṃś caiva kṣetrāṇi ca gṛhāṇi ca

29

apradāya dvijātibhyo mātsaryāviṣṭa cetasaḥ

vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate

30

adātāro 'śaraṇyāś ca rājakilbiṣa bhāginaḥ

duḥkhānām eva bhoktāro na sukhānāṃ kadā cana

31

aniṣṭvā ca mahāyajñair akṛtvāca pitṛsvadhām

tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha

32

chinnābhram iva gantāsi vilayaṃ māruteritam

lokayor ubhayor bhraṣṭo hy antarāle vyavasthita

33

antar bahiś ca yat kiṃ cin mano vyāsaṅga kārakam

parityajya bhavet tyāgī na yo hitvā pratiṣṭhate

34

etasmin vartamānasya vidhau vipraniṣevite

brāhmaṇasya mahārāja nocchittir vidyate kva cit

35

nihatya śatrūṃs tarasā samṛddhān; śakro yathā daitya balāni saṃkhye

kaḥ pārtha śocen nirataḥ svadharme; pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe

36

kṣātreṇa dharmeṇa parākrameṇa; jitvā mahīṃ mantravidbhyaḥ pradāya

nākasya pṛṣṭhe 'si narendra gantā; na śocitavyaṃ bhavatādya pārtha
rig veda sama veda yajur veda| rig veda sama veda yajur veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 12