Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 124

Book 12. Chapter 124

The Mahabharata In Sanskrit


Book 12

Chapter 124

1

[य]

इमे जना नरश्रेष्ठ परशंसन्ति सदा भुवि

धर्मस्य शीलम एवादौ ततॊ मे संशयॊ महान

2

यदि तच छक्यम अस्माभिर जञातुं धर्मभृतां वर

शरॊतुम इच्छामि तत सर्वं यथैतद उपलभ्यते

3

कथं नु पराप्यते शीलं शरॊतुम इच्छामि भारत

किं लक्षणं च तत परॊक्तं बरूहि मे वदतां वर

4

[भ]

पुरा दुर्यॊधनेनेह धृतराष्ट्राय मानद

आख्यातं तप्यमानेन शरियं दृष्ट्वा तथागताम

5

इन्द्रप्रस्थे महाराज तव स भरातृकस्य ह

सभायां चावहसनं तत सर्वं शृणु भारत

6

भवतस तां सभां दृष्ट्वा समृद्धिं चाप्य अनुत्तमाम

दुर्यॊधनस तदासीनः सर्वं पित्रे नयवेदयत

7

शरुत्वा च धृतराष्ट्रॊ ऽपि दुर्यॊधन वचस तदा

अब्रवीत कर्ण सहितं दुर्यॊधनम इदं वचः

8

किमर्थं तप्यसे पुत्र शरॊतुम इच्छामि तत्त्वतः

शरुत्वा तवाम अनुनेष्यामि यदि सम्यग भविष्यसि

9

यथा तवं महद ऐश्वर्यं पराप्तः परपुरंजय

किंकरा भरातरः सर्वे मित्राः संबन्धिनस तथा

10

आच्छादयसि परावारान अश्नासि पिशितौदनम

आजानेया वहन्ति तवां कस्माच छॊचसि पुत्रक

11

[द]

दश तानि सहस्राणि सनातकानां महात्मनाम

भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने

12

दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम

अश्वांस तित्तिर कल्माषान रत्नानि विविधानि च

13

दृष्ट्वा तां पाण्डवेयानाम ऋद्धिम इन्द्रॊपमां शुभाम

अमित्राणां सुमहतीम अनुशॊचामि मानद

14

[ध]

यदीच्छसि शरियं तात यादृशीं तां युधिष्ठिरे

विशिष्टां वा नरव्याघ्र शीलवान भव पुत्रक

15

शीलेन हि तरयॊ लॊकाः शक्या जेतुं न संशयः

न हि किं चिद असाध्यं वै लॊके शीलवतां भवेत

16

एकरात्रेण मान्धाता तर्यहेण जनमेजयः

सप्तरात्रेण नाभागः पृथिवीं परतिपेदिवान

17

एते हि पार्थिवाः सर्वे शीलवन्तॊ दमान्विताः

अतस तेषां गुणक्रीता वसुधा सवयम आगमत

18

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

नारदेन पुरा परॊक्तं शीलम आश्रित्य भारत

19

परह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः

शीलम आश्रित्य दैत्येन तरैलॊक्यं च वशीकृतम

20

ततॊ बृहस्पतिं शक्रः पराञ्जलिः समुपस्थितः

उवाच च महाप्राज्ञः शरेय इच्छामि वेदितुम

21

ततॊ बृहस्पतिस तस्मै जञानं नैःश्रेयसं परम

कथयाम आस भगवान देवेन्द्राय कुरूद्वह

22

एतावच छरेय इत्य एव बृहस्पतिर अभाषत

इन्द्रस तु भूयः पप्रच्छ कव विशेषॊ भवेद इति

23

[ब]

विशेषॊ ऽसति महांस तात भार्गवस्य महात्मनः

तत्रागमय भद्रं ते भूय एव पुरंदर

24

[ध]

आत्मनस तु ततः शरेयॊ भार्गवात सुमहायशाः

जञानम आगमयत परीत्या पुनः स परमद्युतिः

25

तेनापि समनुज्ञातॊ भागवेण महात्मना

शरेयॊ ऽसतीति पुनर भूयः शुक्रम आह शतक्रतुः

26

भार्गवस तव आह धर्मज्ञः परह्रादस्य महात्मनः

जञानम अस्ति विशेषेण ततॊ हृष्टश च सॊ ऽभवत

27

स ततॊ बराह्मणॊ भूत्वा परह्रादं पाकशासनः

सृत्वा परॊवाच मेधावी शरेय इच्छामि वेदितुम

28

परह्रादस तव अब्रवीद विप्रं कषणॊ नास्ति दविजर्षभ

तरैलॊक्यराज्ये सक्तस्य ततॊ नॊपदिशामि ते

29

बराह्मणस तव अब्रवीद वाक्यं कस्मिन काले कषणॊ भवेत

ततॊपदिष्टम इच्छामि यद यत कार्यान्तरं भवेत

30

ततः परीतॊ ऽभवद राजा परह्रादॊ बरह्मवादिने

तथेत्य उक्त्वा शुभे काले जञानतत्त्वं ददौ तदा

31

बराह्मणॊ ऽपि यथान्यायं गुरुवृत्तिम अनुत्तमाम

चकार सर्वभावेन यद्वत स मनसेच्छति

32

पृष्ठश च तेन बहुशः पराप्तं कथम अरिंदम

तरैलॊक्यराज्यं धर्मज्ञ कारणं तद बरवीहि मे

33

[प]

नासूयामि दविजश्रेष्ठ राजास्मीति कदा चन

कव्यानि वदतां तात संयच्छामि वहामि च

34

ते विस्रब्धाः परभाषन्ते संयच्छन्ति च मां सदा

ते मा कव्य पदे सक्तं शुश्रूषुम अनसूयकम

35

धर्मात्मानं जितक्रॊधं संयतं संयतेन्द्रियम

समाचिन्वन्ति शास्तारः कषौद्रं मध्व इव मक्षिकाः

36

सॊ ऽहं वाग अग्रपिष्टानां रसानाम अवलेहिता

सवजात्यान अधितिष्ठामि नक्षत्राणीव चन्द्रमाः

37

एतत पृथिव्याम अमृतम एतच चक्षुर अनुत्तमम

यद बराह्मण मुखे कव्यम एतच छरुत्वा परवर्तते

38

[ध]

एतावच छरेय इत्य आह परह्रादॊ बरह्मवादिनम

शुश्रूषितस तेन तदा दैत्येन्द्रॊ वाक्यम अब्रवीत

39

यथावद गुरुवृत्त्या ते परीतॊ ऽसमि दविजसत्तम

वरं वृणीष्व भद्रं ते परदातास्मि न संशयः

40

कृतम इत्य एव दैत्येन्द्रम उवाच स च वै दविजः

परह्रादस तव अब्रवीत परीतॊ गृह्यतां वर इत्य उत

41

[बर]

यदि राजन परसन्नस तवं मम चेच्छसि चेद धितम

भवतः शीलम इच्छामि पराप्तुम एष वरॊ मम

42

[ध]

ततः परीतश च दैत्येन्द्रॊ भयं चास्याभवन महत

वरे परदिष्टे विप्रेण नाल्पतेजायम इत्य उत

43

एवम अस्त्व इति तं पराह परह्रादॊ विस्मितस तदा

उपाकृत्य तु विप्राय वरं दुःखान्वितॊ ऽभवत

44

दत्ते वरे गते विप्रे चिन्तासीन महती ततः

परह्रादस्य महाराज निश्चयं न च जग्मिवान

45

तस्य चिन्तयतस तात छाया भूतं महाद्युते

तेजॊ विग्रहवत तात शरीरम अजहात तदा

46

तम अपृच्छन महाकायं परह्रादः कॊ भवान इति

परत्याह ननु शीलॊ ऽसमि तयक्तॊ गच्छाम्य अहं तवया

47

तस्मिन दविज वरे राजन वत्स्याम्य अहम अनिन्दितम

यॊ ऽसौ शिष्यत्वम आगम्य तवयि नित्यं समाहितः

इत्य उक्त्वान्तर्हितं तद वै शक्रं चान्वविशत परभॊ

48

तस्मिंस तेजसि याते तु तादृग्रूपस ततॊ ऽपरः

शरीरान निःसृतस तस्य कॊ भवान इति चाब्रवीत

49

धर्मं परह्राद मां विद्धि यत्रासौ दविजसत्तमः

तत्र यास्यामि दैत्येन्द्र यतः शीलं ततॊ हय अहम

50

ततॊ ऽपरॊ महाराज परज्वजन्न इव तेजसा

शरीरान निःसृतस तस्य परह्रादस्य महात्मनः

51

कॊ भवान इति पृष्टश च तम आह स महाद्युतिः

सत्यम अस्म्य असुरेन्द्राग्र्य यास्ये ऽहं धर्मम अन्व इह

52

तस्मिन्न अनुगते धर्मं पुरुषे पुरुषॊ ऽपरः

निश्चक्राम ततस तस्मात पृष्ठश चाह महात्मना

वृत्तं परह्राद मां विद्धि यतः सत्यं ततॊ हय अहम

53

तस्मिन गते महाश्वेतः शरीरात तस्य निर्ययौ

पृष्टश चाह बलं विद्धि यतॊ वृत्तम अहं ततः

इत्य उक्त्वा च ययौ तत्र यतॊ वृत्तं नराधिप

54

ततः परभामयी देवी शरीरात तस्य निर्ययौ

ताम अपृच्छत स दैत्येन्द्रः सा शरीर इत्य एवम अब्रवीत

55

उषितास्मि सुखं वीर तवयि सत्यपराक्रमे

तवया तयक्ता गमिष्यामि बलं यत्र ततॊ हय अहम

56

ततॊ भयं परादुरासीत परह्रादस्य महात्मनः

अपृच्छत च तां भूयः कव यासि कमलालये

57

तवं हि सत्यव्रता देवी लॊकस्य परमेश्वरी

कश चासौ बराह्मणश्रेष्ठस तत्त्वम इच्छामि वेदितुम

58

[षरी]

स शक्रॊ बरह्म चारी च यस तवया चॊपशिक्षितः

तरैलॊक्ये ते यद ऐश्वर्यं तत तेनापहृतं परभॊ

59

शीलेन हि तवया लॊकाः सर्वे धर्मज्ञ निर्जिताः

तद विज्ञाय महेन्द्रेण तव शीलं हृतं परभॊ

60

धर्मः सत्यं तथा वृत्तं बलं चैव तथा हय अहम

शीलमूला महाप्राज्ञ सदा नास्त्य अत्र संशयः

61

[भ]

एवम उक्त्वा गता तु शरीस ते च सर्वे युधिष्ठिर

दुर्यॊधनस तु पितरं भूय एवाब्रवीद इदम

62

शीलस्य तत्त्वम इच्छामि वेत्तुं कौरवनन्दन

पराप्यते च यथा शीलं तम उपायं वदस्व मे

63

[ध]

सॊपायं पूर्वम उद्दिष्टं परह्रादेन महात्मना

संक्षेपतस तु शीलस्य शृणु पराप्तिं नराधिप

64

अद्रॊहः सर्वभूतेषु कर्मणा मनसा गिरा

अनुग्रहश च दानं च शीलम एतत परशस्यते

65

यद अन्येषां हितं न सयाद आत्मनः कर्म पौरुषम

अपत्रपेत वा येन न तत कुर्यात कथं चन

66

तत तु कर्म तथा कुर्याद येन शलाघेत संसदि

एतच छीलं समासेन कथितं कुरुसत्तम

67

यद्य अप्य अशीला नृपते पराप्नुवन्ति कव चिच छरियम

न भुञ्जते चिरं तात स मूलाश च पतन्ति ते

68

एतद विदित्वा तत्त्वेन शीलवान भव पुत्रक

यदीच्छसि शरियं तात सुविशिष्टां युधिष्ठिरात

69

[भ]

एतत कथितवान पुत्रे धृतराष्ट्रॊ नराधिप

एतत कुरुष्व कौन्तेय ततः पराप्स्यसि तत फलम

1

[y]

ime janā naraśreṣṭha praśaṃsanti sadā bhuvi

dharmasya śīlam evādau tato me saṃśayo mahān

2

yadi tac chakyam asmābhir jñātuṃ dharmabhṛtāṃ vara

śrotum icchāmi tat sarvaṃ yathaitad upalabhyate

3

kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata

kiṃ lakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara

4

[bh]

purā duryodhaneneha dhṛtarāṣṭrāya mānada

ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām

5

indraprasthe mahārāja tava sa bhrātṛkasya ha

sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛu bhārata

6

bhavatas tāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpy anuttamām

duryodhanas tadāsīnaḥ sarvaṃ pitre nyavedayat

7

rutvā ca dhṛtarāṣṭro 'pi duryodhana vacas tadā

abravīt karṇa sahitaṃ duryodhanam idaṃ vaca

8

kimarthaṃ tapyase putra śrotum icchāmi tattvataḥ

śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi

9

yathā tvaṃ mahad aiśvaryaṃ prāptaḥ parapuraṃjaya

kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinas tathā

10

cchādayasi prāvārān aśnāsi piśitaudanam

ājāneyā vahanti tvāṃ kasmāc chocasi putraka

11

[d]

daśa tāni sahasrāṇi snātakānāṃ mahātmanām

bhuñjate rukmapātrīṣu yudhiṣṭhira niveśane

12

dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām

aśvāṃs tittira kalmāṣān ratnāni vividhāni ca

13

dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām

amitrāṇāṃ sumahatīm anuśocāmi mānada

14

[dh]

yadīcchasi śriyaṃ tāta yādṛśīṃ tāṃ yudhiṣṭhire

viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka

15

ś
lena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ

na hi kiṃ cid asādhyaṃ vai loke śīlavatāṃ bhavet

16

ekarātreṇa māndhātā tryaheṇa janamejayaḥ

saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān

17

ete hi pārthivāḥ sarve śīlavanto damānvitāḥ

atas teṣāṃ guṇakrītā vasudhā svayam āgamat

18

atrāpy udāharantīmam itihāsaṃ purātanam

nāradena purā proktaṃ śīlam āśritya bhārata

19

prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmana

ś
lam āśritya daityena trailokyaṃ ca vaśīkṛtam

20

tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ

uvāca ca mahāprājñaḥ śreya icchāmi veditum

21

tato bṛhaspatis tasmai jñānaṃ naiḥśreyasaṃ param

kathayām āsa bhagavān devendrāya kurūdvaha

22

etāvac chreya ity eva bṛhaspatir abhāṣata

indras tu bhūyaḥ papraccha kva viśeṣo bhaved iti

23

[b]

viśeṣo 'sti mahāṃs tāta bhārgavasya mahātmanaḥ

tatrāgamaya bhadraṃ te bhūya eva puraṃdara

24

[dh]

ātmanas tu tataḥ śreyo bhārgavāt sumahāyaśāḥ

jñānam āgamayat prītyā punaḥ sa paramadyuti

25

tenāpi samanujñāto bhāgaveṇa mahātmanā

śreyo 'stīti punar bhūyaḥ śukram āha śatakratu

26

bhārgavas tv āha dharmajñaḥ prahrādasya mahātmanaḥ

jñānam asti viśeṣeṇa tato hṛṣṭaś ca so 'bhavat

27

sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ

sṛtvā provāca medhāvī śreya icchāmi veditum

28

prahrādas tv abravīd vipraṃ kṣaṇo nāsti dvijarṣabha

trailokyarājye saktasya tato nopadiśāmi te

29

brāhmaṇas tv abravīd vākyaṃ kasmin kāle kṣaṇo bhavet

tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet

30

tataḥ prīto 'bhavad rājā prahrādo brahmavādine

tathety uktvā śubhe kāle jñānatattvaṃ dadau tadā

31

brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām

cakāra sarvabhāvena yadvat sa manasecchati

32

pṛṣṭhaś ca tena bahuśaḥ prāptaṃ katham ariṃdama

trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me

33

[p]

nāsūyāmi dvijaśreṣṭha rājāsmīti kadā cana

kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca

34

te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā

te mā kavya pade saktaṃ śuśrūṣum anasūyakam

35

dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam

samācinvanti śāstāraḥ kṣaudraṃ madhv iva makṣikāḥ

36

so 'haṃ vāg agrapiṣṭānāṃ rasānām avalehitā

svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ

37

etat pṛthivyām amṛtam etac cakṣur anuttamam

yad brāhmaṇa mukhe kavyam etac chrutvā pravartate

38

[dh]

etāvac chreya ity āha prahrādo brahmavādinam

śuśrūṣitas tena tadā daityendro vākyam abravīt

39

yathāvad guruvṛttyā te prīto 'smi dvijasattama

varaṃ vṛṇīva bhadraṃ te pradātāsmi na saṃśaya

40

kṛtam ity eva daityendram uvāca sa ca vai dvijaḥ

prahrādas tv abravīt prīto gṛhyatāṃ vara ity uta

41

[br]

yadi rājan prasannas tvaṃ mama cecchasi ced dhitam

bhavataḥ śīlam icchāmi prāptum eṣa varo mama

42

[dh]

tataḥ prītaś ca daityendro bhayaṃ cāsyābhavan mahat

vare pradiṣṭe vipreṇa nālpatejāyam ity uta

43

evam astv iti taṃ prāha prahrādo vismitas tadā

upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat

44

datte vare gate vipre cintāsīn mahatī tataḥ

prahrādasya mahārāja niścayaṃ na ca jagmivān

45

tasya cintayatas tāta chāyā bhūtaṃ mahādyute

tejo vigrahavat tāta śarīram ajahāt tadā

46

tam apṛcchan mahākāyaṃ prahrādaḥ ko bhavān iti

pratyāha nanu śīlo 'smi tyakto gacchāmy ahaṃ tvayā

47

tasmin dvija vare rājan vatsyāmy aham aninditam

yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ

ity uktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho

48

tasmiṃs tejasi yāte tu tādṛgrūpas tato 'paraḥ

śarīrān niḥsṛtas tasya ko bhavān iti cābravīt

49

dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ

tatra yāsyāmi daityendra yataḥ śīlaṃ tato hy aham

50

tato 'paro mahārāja prajvajann iva tejasā

śarīrān niḥsṛtas tasya prahrādasya mahātmana

51

ko bhavān iti pṛṣṭaś ca tam āha sa mahādyutiḥ

satyam asmy asurendrāgrya yāsye 'haṃ dharmam anv iha

52

tasminn anugate dharmaṃ puruṣe puruṣo 'paraḥ

niścakrāma tatas tasmāt pṛṣṭhaś cāha mahātmanā

vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hy aham

53

tasmin gate mahāśvetaḥ śarīrāt tasya niryayau

pṛṣṭaś cāha balaṃ viddhi yato vṛttam ahaṃ tataḥ

ity uktvā ca yayau tatra yato vṛttaṃ narādhipa

54

tataḥ prabhāmayī devī śarīrāt tasya niryayau

tām apṛcchat sa daityendraḥ sā śrīr ity evam abravīt

55

uṣitāsmi sukhaṃ vīra tvayi satyaparākrame

tvayā tyaktā gamiṣyāmi balaṃ yatra tato hy aham

56

tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ

apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye

57

tvaṃ hi satyavratā devī lokasya parameśvarī

kaś cāsau brāhmaṇaśreṣṭhas tattvam icchāmi veditum

58

[
rī]

sa śakro brahma cārī ca yas tvayā copaśikṣitaḥ

trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho

59

ś
lena hi tvayā lokāḥ sarve dharmajña nirjitāḥ

tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho

60

dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hy aham

śīlamūlā mahāprājña sadā nāsty atra saṃśaya

61

[bh]

evam uktvā gatā tu śrīs te ca sarve yudhiṣṭhira

duryodhanas tu pitaraṃ bhūya evābravīd idam

62

ś
lasya tattvam icchāmi vettuṃ kauravanandana

prāpyate ca yathā śīlaṃ tam upāyaṃ vadasva me

63

[dh]

sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā

saṃkṣepatas tu śīlasya śṛṇu prāptiṃ narādhipa

64

adrohaḥ sarvabhūteṣu karmaṇā manasā girā

anugrahaś ca dānaṃ ca śīlam etat praśasyate

65

yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam

apatrapeta vā yena na tat kuryāt kathaṃ cana

66

tat tu karma tathā kuryād yena ślāgheta saṃsadi

etac chīlaṃ samāsena kathitaṃ kurusattama

67

yady apy aśīlā nṛpate prāpnuvanti kva cic chriyam

na bhuñjate ciraṃ tāta sa mūlāś ca patanti te

68

etad viditvā tattvena śīlavān bhava putraka

yadīcchasi śriyaṃ tāta suviśiṣṭāṃ yudhiṣṭhirāt

69

[bh]

etat kathitavān putre dhṛtarāṣṭro narādhipa

etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam
zend avesta pdf| what is zend avesta
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 124