Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 126

Book 12. Chapter 126

The Mahabharata In Sanskrit


Book 12

Chapter 126

1

[भ]

ततस तेषां समस्तानाम ऋषीणाम ऋषिसत्तमः

ऋषभॊ नाम विप्रर्षिः समयन्न इव ततॊ ऽबरवीत

2

पुराहं राजशार्दूल तीर्थान्य अनुचरन परभॊ

समासादितवान दिव्यं नरनारायणाश्रमम

3

यत्र सा बदरी रम्या हरदॊ वैहायसस तथा

यत्र चाश्वशिरा राजन वेदान पठति शाश्वतान

4

तस्मिन सरसि कृत्वाहं विधिवत तर्पणं पुरा

पितॄणां देवतानां च ततॊ ऽऽशरमम इयां तदा

5

रेमाते यत्र तौ नित्यं नरनारायणाव ऋषी

अदूराद आश्रमं कं चिद वासार्थम अगमं ततः

6

ततश चीराजिनधरं कृशम उच्चम अतीव च

अद्राक्षम ऋषिम आयान्तं तनुं नाम तपॊ निधिम

7

अन्यैर नरैर महाबाहॊ वपुषाष्ट गुणान्वितम

कृशता चापि राजर्षे न दृष्टा तादृशी कव चित

8

शरीरम अपि राजेन्द्र तस्य कानिष्ठिका समम

गरीवा बाहू तथा पादौ केशाश चाद्भुतदर्शनाः

9

शिरः कायानुरूपं च कर्णौ नेते तथैव च

तस्य वाक चैव चेष्टा च सामान्ये राजसत्तम

10

दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः

पादौ तस्याभिवाद्याथ सथितः पराञ्जलिर अग्रतः

11

निवेद्य नामगॊत्रं च पितरं च नरर्षभ

परदिष्टे चासने तेन शनैर अहम उपाविशम

12

ततः स कथयाम आस कथा धर्मार्थसंहिताः

ऋषिमध्ये महाराज तत्र धर्मभृतां वरः

13

तस्मिंस तु कथयत्य एव राजा राजीवलॊचनः

उपायाज जवनैर अश्वैः सबलः सावरॊधनः

14

समरन पुत्रम अरण्ये वै नष्टं परमदुर्मनाः

भूरिद्युम्न पिता धीमान रघुश्रेष्ठॊ महायशाः

15

इह दरक्ष्यामि तं पुत्रं दरक्ष्यामीहेति पार्थिवः

एवम आशाकृतॊ राजंश चरन वनम इदं पुरा

16

दुर्लभः स मया दरष्टुं नूनं परमधार्मिकः

एकः पुत्रॊ महारण्ये नष्ट इत्य असकृत तदा

17

दुर्लभः स मया दरष्टुम आशा च महती मम

तया परीतगात्रॊ ऽहं मुमूर्षुर नात्र संशयः

18

एतच छरुत्वा स भगवांस तनुर मुनिवरॊत्तमः

अवाक्शिरा धयानपरॊ मुहूर्तम इव तस्थिवान

19

तम अनुध्यान्तम आलक्ष्य राजा परमदुर्मनाः

उवाच वाक्यं दीनात्मा मन्दं मन्दम इवासकृत

20

दुर्लभं किं नु विप्रर्षे आशायाश चैव किं भवेत

बरवीतु भगवान एतद यदि गुह्यं न तन मयि

21

महर्षिर भगवांस तेन पूर्वम आसीद विमानितः

बालिशां बुद्धिम आस्थाय मन्दभाग्यतयात्मनः

22

अर्थयन कलशं राजन काञ्चनं वल्कलानि च

निर्विण्णः स तु विप्रर्षिर निराशः समपद्यत

23

एवम उक्त्वाभिवाद्याथ तम ऋषिं लॊकपूजितम

शरान्तॊ नयषीदद धर्मात्मा यथा तवं नरसत्तम

24

अर्घ्यं ततः समानीय पाद्यं चैव महान ऋषिः

आरण्यकेन विधिना राज्ञे सर्वं नयवेदयत

25

ततस ते मुनयः सर्वे परिवार्य नरर्षभम

उपाविशन पुरस्कृत्य सप्तर्षय इव धरुवम

26

अपृच्छंश चैव ते तत्र राजानम अपराजितम

परयॊजनम इदं सर्वम आश्रमस्य परवेशनम

27

[राजा]

वीर दयुम्न इति खयातॊ राजाहं दिक्षु विश्रुतः

भूरि दयुम्नं सुतं नष्टम अन्वेष्टुं वनम आगतः

28

एकपुत्रः स विप्राग्र्य बाल एव च सॊ ऽनघ

न दृश्यते वने चास्मिंस तम अन्वेष्टुं चराम्य अहम

29

[रसभ]

एवम उक्ते तु वचने राज्ञा मुनिर अधॊमुखः

तूष्णीम एवाभवत तत्र न च परत्युक्तवान नृपम

30

स हि तेन पुरा विप्रॊ राज्ञा नात्यर्थ मानितः

आशा कृशं च राजेन्द्र तपॊ दीर्घं समास्थितः

31

परतिग्रहम अहं राज्ञां न करिष्ये कथं चन

अन्येषां चैव वर्णानाम इति कृत्वा धियं तदा

32

आशा हि पुरुषं बालं लालापयति तस्थुषी

ताम अहं वयपनेष्यामि इति कृत्वा वयवस्थितः

33

[र]

आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम

बरवीतु भगवान एतत तवं हि धर्मार्थदर्शिवान

34

[रसभ]

ततः संस्मृत्य तत सर्वं समारयिष्यन्न इवाब्रवीत

राजानं भगवान विप्रस ततः कृश तनुस तनुः

35

कृशत्वे न समं राजन्न आशाया विद्यते नृप

तस्या वै दुर्लभत्वात तु परार्थिताः पार्थिवा मया

36

[र]

कृशाकृशे मया बरह्मन गृहीते वचनात तव

दुर्लभत्वं च तस्यैव वेद वाक्यम इव दविज

37

संशयस तु महाप्राज्ञ संजातॊ हृदये मम

तन मे सत्तम तत्त्वेन वक्तुम अर्हसि पृच्छतः

38

तवत्तः कृशतरं किं नु बरवीतु भगवान इदम

यदि गुह्यं न ते विप्र लॊके ऽसमिन किं नु दुर्लभम

39

[कृषातनु]

दुर्लभॊ ऽपय अथ वा नास्ति यॊ ऽरथी धृतिम इवाप्नुयात

सुदुर्लभतरस तात यॊ ऽरथिनं नावमन्यते

40

संश्रुत्य नॊपक्रियते परं शक्त्या यथार्हतः

सक्ता या सर्वभूतेषु साशा कृशतरी मया

41

एकपुत्रः पिता पुत्रे नष्टे वा परॊषिते तथा

परवृत्तिं यॊ न जानाति साशा कृशतरी मया

42

परसवे चैव नारीणां वृद्धानां पुत्र कारिता

तथा नरेन्द्र धनिनाम आशा कृशतरी मया

43

[रसभ]

एतच छरुत्वा ततॊ राजन स राजा सावरॊधनः

संस्पृश्य पादौ शिरसा निपपात दविजर्षभे

44

[राजा]

परसादये तवा भगवन पुत्रेणेच्छामि संगतिम

वृणीष्व च वरं विप्र यम इच्छसि यथाविधि

45

[रसभ]

अब्रवीच च हि तं वाक्यं राजा राजीवलॊचनः

सत्यम एतद यथा विप्र तवयॊक्तं नास्त्य अतॊ मृषा

46

ततः परहस्य भगवांस तनुर धर्मभृतां वरः

पुत्रम अस्यानयत कषिप्रं तपसा च शरुतेन च

47

तं समानाय्य पुत्रं तु तदॊपालभ्य पार्थिवम

आत्मानं दर्शयाम आस धर्मं धर्मभृतां वरः

48

संदर्शयित्वा चात्मानं दिव्यम अद्भुतदर्शनम

विपाप्मा विगतक्रॊधश चचार वनम अन्तिकात

49

एतद दृष्टं मया राजंस ततश च वचनं शरुतम

आशाम अपनयस्वाशु ततः कृशतरीम इमाम

50

[भ]

स तत्रॊक्तॊ महाराज ऋषभेण महात्मना

सुमित्रॊ ऽपनयत कषिप्रम आशां कृशतरीं तदा

51

एवं तवम अपि कौन्तेय शरुत्वा वाणीम इमां मम

सथिरॊ भव यथा राजन हिमवान अचलॊत्तमः

52

तवं हि दरष्टा च शरॊता च कृच्छ्रेष्व अर्थकृतेष्व इह

शरुत्वा मम महाराज न संतप्तुम इहार्हसि

1

[bh]

tatas teṣāṃ samastānām ṛṣīṇm ṛṣisattama

abho nāma viprarṣiḥ smayann iva tato 'bravīt

2

purāhaṃ rājaśārdūla tīrthāny anucaran prabho

samāsāditavān divyaṃ naranārāyaṇāśramam

3

yatra sā badarī ramyā hrado vaihāyasas tathā

yatra cāśvaśirā rājan vedān paṭhati śāśvatān

4

tasmin sarasi kṛtvāhaṃ vidhivat tarpaṇaṃ purā

pitṝṇāṃ devatānāṃ ca tato 'śramam iyāṃ tadā

5

remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī

adūrād āśramaṃ kaṃ cid vāsārtham agamaṃ tata

6

tataś cīrājinadharaṃ kṛśam uccam atīva ca

adrākṣam ṛṣim āyāntaṃ tanuṃ nāma tapo nidhim

7

anyair narair mahābāho vapuṣāṣa guṇānvitam

kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kva cit

8

arīram api rājendra tasya kāniṣṭhikā samam

grīvā bāhū tathā pādau keśāś cādbhutadarśanāḥ

9

iraḥ kāyānurūpaṃ ca karṇau nete tathaiva ca

tasya vāk caiva ceṣṭā ca sāmānye rājasattama

10

dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ

pādau tasyābhivādyātha sthitaḥ prāñjalir agrata

11

nivedya nāmagotraṃ ca pitaraṃ ca nararṣabha

pradiṣṭe cāsane tena śanair aham upāviśam

12

tataḥ sa kathayām āsa kathā dharmārthasaṃhitāḥ

imadhye mahārāja tatra dharmabhṛtāṃ vara

13

tasmiṃs tu kathayaty eva rājā rājīvalocanaḥ

upāyāj javanair aśvaiḥ sabalaḥ sāvarodhana

14

smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ

bhūridyumna pitā dhīmān raghuśreṣṭho mahāyaśāḥ

15

iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ

evam āśākṛto rājaṃś caran vanam idaṃ purā

16

durlabhaḥ sa mayā draṣṭuṃ nūnaṃ paramadhārmikaḥ

ekaḥ putro mahāraṇye naṣṭa ity asakṛt tadā

17

durlabhaḥ sa mayā draṣṭum āśā ca mahatī mama

tayā parītagātro 'haṃ mumūrṣur nātra saṃśaya

18

etac chrutvā sa bhagavāṃs tanur munivarottamaḥ

avākśirā dhyānaparo muhūrtam iva tasthivān

19

tam anudhyāntam ālakṣya rājā paramadurmanāḥ

uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt

20

durlabhaṃ kiṃ nu viprarṣe āśāyāś caiva kiṃ bhavet

bravītu bhagavān etad yadi guhyaṃ na tan mayi

21

maharṣir bhagavāṃs tena pūrvam āsīd vimānitaḥ

bāliśāṃ buddhim āsthāya mandabhāgyatayātmana

22

arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca

nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata

23

evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam

śrānto nyaṣīdad dharmātmā yathā tvaṃ narasattama

24

arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ

āraṇyakena vidhinā rājñe sarvaṃ nyavedayat

25

tatas te munayaḥ sarve parivārya nararṣabham

upāviśan puraskṛtya saptarṣaya iva dhruvam

26

apṛcchaṃś caiva te tatra rājānam aparājitam

prayojanam idaṃ sarvam āśramasya praveśanam

27

[rājā]

vīra dyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ

bhūri dyumnaṃ sutaṃ naṣṭam anveṣṭuṃ vanam āgata

28

ekaputraḥ sa viprāgrya bāla eva ca so 'nagha

na dṛśyate vane cāsmiṃs tam anveṣṭuṃ carāmy aham

29

[rsabha]

evam ukte tu vacane rājñā munir adhomukhaḥ

tūṣṇīm evābhavat tatra na ca pratyuktavān nṛpam

30

sa hi tena purā vipro rājñā nātyartha mānita

āśā
kṛśaṃ ca rājendra tapo dīrghaṃ samāsthita

31

pratigraham ahaṃ rājñāṃ na kariṣye kathaṃ cana

anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā

32

āśā
hi puruṣaṃ bālaṃ lālāpayati tasthuṣī

tām ahaṃ vyapaneṣyāmi iti kṛtvā vyavasthita

33

[r]

āś
yāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham

bravītu bhagavān etat tvaṃ hi dharmārthadarśivān

34

[rsabha]

tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt

rājānaṃ bhagavān vipras tataḥ kṛśa tanus tanu

35

kṛśatve na samaṃ rājann āśāyā vidyate nṛpa

tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā

36

[r]

kṛśākṛśe mayā brahman gṛhīte vacanāt tava

durlabhatvaṃ ca tasyaiva veda vākyam iva dvija

37

saṃśayas tu mahāprājña saṃjāto hṛdaye mama

tan me sattama tattvena vaktum arhasi pṛcchata

38

tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam

yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham

39

[kṛṣātanu]

durlabho 'py atha vā nāsti yo 'rthī dhṛtim ivāpnuyāt

sudurlabhataras tāta yo 'rthinaṃ nāvamanyate

40

saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ

saktā yā sarvabhūteṣu sāśā kṛśatarī mayā

41

ekaputraḥ pitā putre naṣṭe vā proṣite tathā

pravṛttiṃ yo na jānāti sāśā kṛśatarī mayā

42

prasave caiva nārīṇāṃ vṛddhānāṃ putra kāritā

tathā narendra dhaninām āśā kṛśatarī mayā

43

[rsabha]

etac chrutvā tato rājan sa rājā sāvarodhanaḥ

saṃspṛśya pādau śirasā nipapāta dvijarṣabhe

44

[rājā]

prasādaye tvā bhagavan putreṇecchāmi saṃgatim

vṛṇīva ca varaṃ vipra yam icchasi yathāvidhi

45

[rsabha]

abravīc ca hi taṃ vākyaṃ rājā rājīvalocanaḥ

satyam etad yathā vipra tvayoktaṃ nāsty ato mṛṣā

46

tataḥ prahasya bhagavāṃs tanur dharmabhṛtāṃ varaḥ

putram asyānayat kṣipraṃ tapasā ca śrutena ca

47

taṃ samānāyya putraṃ tu tadopālabhya pārthivam

ātmānaṃ darśayām āsa dharmaṃ dharmabhṛtāṃ vara

48

saṃdarśayitvā cātmānaṃ divyam adbhutadarśanam

vipāpmā vigatakrodhaś cacāra vanam antikāt

49

etad dṛṣṭaṃ mayā rājaṃs tataś ca vacanaṃ śrutam

āś
m apanayasvāśu tataḥ kṛśatarīm imām

50

[bh]

sa tatrokto mahārāja ṛṣabheṇa mahātmanā

sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā

51

evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama

sthiro bhava yathā rājan himavān acalottama

52

tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣv arthakṛteṣv iha

śrutvā mama mahārāja na saṃtaptum ihārhasi
the bad beginning chapter 2| chapter and verse guest house
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 126