Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 130

Book 12. Chapter 130

The Mahabharata In Sanskrit


Book 12

Chapter 130

1

[य]

हीने परमके धर्मे सर्वलॊकातिलङ्घिनि

सर्वस्मिन दस्यु साद्भूते पृथिव्याम उपजीवने

2

केनास्मिन बराह्मणॊ जीवेज जघन्ये काल आगते

असंत्यजन पुत्रपौत्रान अनुक्रॊशात पितामह

3

[भ]

विज्ञानबलम आस्थाय जीवितव्यं तथागते

सर्वं साध्व अर्थम एवेदम असाध्व अर्थं न किं चन

4

असाधुभ्यॊ निरादाय साधुभ्यॊ यः परयच्छति

आत्मानं संक्रमं कृत्वा कृत्स्नधर्मविद एव सः

5

सुरॊषेणात्मनॊ राजन राज्ये सथितिम अकॊपयन

अदत्तम अप्य आददीत दातुर वित्तं ममेति वा

6

विज्ञानबलपूतॊ यॊ वर्तते निन्दितेष्व अपि

वृत्तविज्ञानवान धीरः कस तं किं वक्तुम अर्हसि

7

येषां बलकृता वृत्तिर नैषाम अन्याभिरॊचते

तेजसाभिप्रवर्धन्ते बलवन्तॊ युधिष्ठिर

8

यद एव परकृतं शास्त्रम अविशेषेण विन्दति

तद एव मध्याः सेवन्ते मेधावी चाप्य अथॊत्तरम

9

ऋत्विक पुरॊहिताचार्यान सत्कृतैर अभिपूजितान

न बराह्मणान यातयेत दॊषान पराप्नॊति यातयन

10

एतत परमाणं लॊकस्य चक्षुर एत सनातनम

तत परमाणॊ ऽवगाहेत तेन तत साध्व असाधु वा

11

बहूनि गरामवास्तव्या रॊषाद बरूयुः परस्परम

न तेषां वचनाद राजा सत्कुर्याद यातयेत वा

12

न वाच्यः परिवादॊ वै न शरॊतव्यः कथं चन

कर्णाव एव पिधातव्यौ परस्थेयं वा ततॊ ऽनयतः

13

न वै सतां वृत्तम एतत परिवादॊ न पैशुनम

गुणानाम एव वक्तारः सन्तः सत्सु युधिष्ठिर

14

यथा समधुरौ दम्यौ सुदान्तौ साधु वाहिनौ

धुरम उद्यम्य वहतस तथा वर्तेत वै नृपः

यथा यथास्य वहतः सहायाः सयुस तथापरे

15

आचारम एव मन्यन्ते गरीयॊ धर्मलक्षणम

अपरे नैवम इच्छन्ति ये शङ्खलिखित परियाः

मार्दवाद अथ लॊभाद वा ते बरूयुर वाक्यम ईदृशम

16

आर्षम अप्य अत्र पश्यन्ति विकर्मस्थस्य यापनम

न चार्षात सदृशं किं चित परमाणं विद्यते कव चित

17

देवा अपि विकर्मस्थं यातयन्ति नराधमम

वयाजेन विन्दन वित्तं हि धर्मात तु परिहीयते

18

सर्वतः सत्कृतः सद्भिर भूतिप्रभव कारणैः

हृदयेनाभ्यनुज्ञातॊ यॊ धर्मस तं वयवस्यति

19

यश चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित

अहेर इव हि धर्मस्य पदं दुःखं गवेषितुम

20

यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत

कक्षे रुधिरपातेन तथा धर्मपदं नयेत

21

एवं सद्भिर विनीतेन पथा गन्तव्यम अच्युत

राजर्षीणां वृत्तम एतद अवगच्छ युधिष्ठिर

1

[y]

hīne paramake dharme sarvalokātilaṅghini

sarvasmin dasyu sādbhūte pṛthivyām upajīvane

2

kenāsmin brāhmaṇo jīvej jaghanye kāla āgate

asaṃtyajan putrapautrān anukrośāt pitāmaha

3

[bh]

vijñānabalam āsthāya jīvitavyaṃ tathāgate

sarvaṃ sādhv artham evedam asādhv arthaṃ na kiṃ cana

4

asādhubhyo nirādāya sādhubhyo yaḥ prayacchati

ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva sa

5

suroṣeṇātmano rājan rājye sthitim akopayan

adattam apy ādadīta dātur vittaṃ mameti vā

6

vijñānabalapūto yo vartate ninditeṣv api

vṛttavijñānavān dhīraḥ kas taṃ kiṃ vaktum arhasi

7

yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate

tejasābhipravardhante balavanto yudhiṣṭhira

8

yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati

tad eva madhyāḥ sevante medhāvī cāpy athottaram

9

tvik purohitācāryān satkṛtair abhipūjitān

na brāhmaṇān yātayeta doṣān prāpnoti yātayan

10

etat pramāṇaṃ lokasya cakṣur eta sanātanam

tat pramāṇo 'vagāheta tena tat sādhv asādhu vā

11

bahūni grāmavāstavyā roṣād brūyuḥ parasparam

na teṣāṃ vacanād rājā satkuryād yātayeta vā

12

na vācyaḥ parivādo vai na śrotavyaḥ kathaṃ cana

karṇāv eva pidhātavyau prastheyaṃ vā tato 'nyata

13

na vai satāṃ vṛttam etat parivādo na paiśunam

guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira

14

yathā samadhurau damyau sudāntau sādhu vāhinau

dhuram udyamya vahatas tathā varteta vai nṛpaḥ

yathā yathāsya vahataḥ sahāyāḥ syus tathāpare

15

cāram eva manyante garīyo dharmalakṣaṇam

apare naivam icchanti ye śaṅkhalikhita priyāḥ

mārdavād atha lobhād vā te brūyur vākyam īdṛśam

16

rṣam apy atra paśyanti vikarmasthasya yāpanam

na cārṣāt sadṛśaṃ kiṃ cit pramāṇaṃ vidyate kva cit

17

devā api vikarmasthaṃ yātayanti narādhamam

vyājena vindan vittaṃ hi dharmāt tu parihīyate

18

sarvataḥ satkṛtaḥ sadbhir bhūtiprabhava kāraṇaiḥ

hṛdayenābhyanujñāto yo dharmas taṃ vyavasyati

19

yaś caturguṇasaṃpannaṃ dharmaṃ veda sa dharmavit

aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum

20

yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet

kakṣe rudhirapātena tathā dharmapadaṃ nayet

21

evaṃ sadbhir vinītena pathā gantavyam acyuta

rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira
chapter iii part 404| chapter iii part 404
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 130