Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 131

Book 12. Chapter 131

The Mahabharata In Sanskrit


Book 12

Chapter 131

1

[भ]

सवराष्ट्रात परराष्ट्राच च कॊशं संजनयेन नृपः

कॊशाद धि धर्मः कौन्तेय राज्यमूलः परवर्तते

2

तस्मात संजनयेत कॊशं संहृत्य परिपालयेत

परिपाल्यानुगृह्णीयाद एष धर्मः सनातनः

3

न कॊशः शुद्धशौचेन न नृशंसेन जायते

पदं मध्यमम आस्थाय कॊशसंग्रहणं चरेत

4

अबलस्य कुतः कॊशॊ हय अकॊशस्य कुतॊ बलम

अबलस्य कुतॊ राज्यम अराज्ञः शरीः कुतॊ भवेत

5

उच्चैर वृत्तेः शरियॊ हानिर यथैव मरणं तथा

तस्मात कॊशं बलं मित्राण्य अथ राजा विवर्धयेत

6

हीनकॊशं हि राजानम अवजानन्ति मानवाः

न चास्याल्पेन तुष्यन्ति कार्यम अभ्युत्सहन्ति च

7

शरियॊ हि कारणाद राजा सत्क्रियां लभते पराम

सास्य गूहति पापानि वासॊ गुह्यम इव सत्रियाः

8

ऋद्धिम अस्यानुवर्तन्ते पुरा विप्रकृता जनाः

शाला वृका इवाजस्रं जिघांसून इव विन्दति

ईदृशस्य कुतॊ राज्ञः सुखं भरतसत्तम

9

उद्यच्छेद एव न गलायेद उद्यमॊ हय एव पौरुषम

अप्य अपर्वणि भज्येत न नमेतेह कस्य चित

10

अप्य अरण्यं समाश्रित्य चरेर दस्यु गणैः सह

न तव एवॊद्धृत मर्यादैर दस्युभिः सहितश चरेत

दस्यूनां सुलभा सेना रौद्रकर्मसु भारत

11

एकान्तेन हय अमर्यादात सर्वॊ ऽपय उद्विजते जनः

दस्यवॊ ऽपय उपशङ्कन्ते निरनुक्रॊश कारिणः

12

सथापयेद एव मर्यादां जनचित्तप्रसादिनीम

अल्पाप्य अथेह मर्यादा लॊके भवति पूजिता

13

नायं लॊकॊ ऽसति न पर इति वयवसितॊ जनः

नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि

14

यथा सद्भिः परादानम अहिंसा दस्युभिस तथा

अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु

15

अयुध्यमानस्य वधॊ दारामर्शः कृतघ्नता

बरह्मवित तस्य चादानं निःशेष करणं तथा

सत्रिया मॊषः परिस्थानं दस्युष्व एतद विगर्हितम

16

स एष एव भवति दस्युर एतानि वर्जयन

अभिसंदधते ये न विनाशायास्य भारत

नशेषम एवॊपालभ्य न कुर्वन्तीति निश्चयः

17

तस्मात सशेषं कर्तव्यं सवाधीनम अपि दस्युभिः

न बलस्थॊ ऽहम अस्मीति नृशंसानि समाचरेत

18

सशेषकारिणस तात शेषं पश्यन्ति सर्वतः

निःशेष कारिणॊ नित्यम अशेष करणाद भयम

1

[bh]

svarāṣṭrāt pararāṣṭrāc ca kośaṃ saṃjanayen nṛpaḥ

kośād dhi dharmaḥ kaunteya rājyamūlaḥ pravartate

2

tasmāt saṃjanayet kośaṃ saṃhṛtya paripālayet

paripālyānugṛhṇīyād eṣa dharmaḥ sanātana

3

na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate

padaṃ madhyamam āsthāya kośasaṃgrahaṇaṃ caret

4

abalasya kutaḥ kośo hy akośasya kuto balam

abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet

5

uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā

tasmāt kośaṃ balaṃ mitrāṇy atha rājā vivardhayet

6

hīnakośaṃ hi rājānam avajānanti mānavāḥ

na cāsyālpena tuṣyanti kāryam abhyutsahanti ca

7

riyo hi kāraṇād rājā satkriyāṃ labhate parām

sāsya gūhati pāpāni vāso guhyam iva striyāḥ

8

ddhim asyānuvartante purā viprakṛtā janāḥ

ś
lā vṛkā ivājasraṃ jighāṃsūn iva vindati

īdṛśasya kuto rājñaḥ sukhaṃ bharatasattama

9

udyacched eva na glāyed udyamo hy eva pauruṣam

apy aparvaṇi bhajyeta na nameteha kasya cit

10

apy araṇyaṃ samāśritya carer dasyu gaṇaiḥ saha

na tv evoddhṛta maryādair dasyubhiḥ sahitaś caret

dasyūnāṃ sulabhā senā raudrakarmasu bhārata

11

ekāntena hy amaryādāt sarvo 'py udvijate janaḥ

dasyavo 'py upaśaṅkante niranukrośa kāriṇa

12

sthāpayed eva maryādāṃ janacittaprasādinīm

alpāpy atheha maryādā loke bhavati pūjitā

13

nāyaṃ loko 'sti na para iti vyavasito janaḥ

nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini

14

yathā sadbhiḥ parādānam ahiṃsā dasyubhis tathā

anurajyanti bhūtāni samaryādeṣu dasyuṣu

15

ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā

brahmavit tasya cādānaṃ niḥśeṣa karaṇaṃ tathā

striyā moṣaḥ paristhānaṃ dasyuṣv etad vigarhitam

16

sa eṣa eva bhavati dasyur etāni varjayan

abhisaṃdadhate ye na vināśāyāsya bhārata

naśeṣam evopālabhya na kurvantīti niścaya

17

tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ

na balastho 'ham asmīti nṛśaṃsāni samācaret

18

saśeṣakāriṇas tāta śeṣaṃ paśyanti sarvataḥ

niḥśeṣa kāriṇo nityam aśeṣa karaṇād bhayam
tract book| what is the babylonian talmud
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 131