Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 136

Book 12. Chapter 136

The Mahabharata In Sanskrit


Book 12

Chapter 136

1

[य]

सर्वत्र बुद्धिः कथिता शरेष्ठा ते भरतर्षभ

अनागता तथॊत्पन्ना दीर्घसूत्रा विनाशिनी

2

तद इच्छामि परां बुद्धिं शरॊतुं भरतसत्तम

यथा राजन न मुह्येत शत्रुभिः परिवारितः

3

धर्मार्थकुशलप्राज्ञ सर्वशास्त्रविशारद

पृच्छामि तवा कुरु कश्रेष्ठ तन मे वयाख्यातुम अर्हसि

4

शत्रुभिर बहुभिर गरस्तॊ यथा वर्तेत पार्थिवः

एतद इच्छाम्य अहं शरॊतुं सर्वम एव यथाविधि

5

विषमस्थं हि राजानं शत्रवः परिपन्थिनः

बहवॊ ऽपय एकम उद्धर्तुं यतन्ते पूर्वतापिताः

6

सर्वतः परार्थ्यमानेन दुर्बलेन महाबलैः

एकेनैवासहायेन शक्यं सथातुं कथं भवेत

7

कथं मित्रम अरिं चैव विन्देत भरतर्षभ

चेष्टितव्यं कथं चाथ शत्रॊर मित्रस्य चान्तरे

8

परज्ञात लक्षणे राजन्न अमित्रे मित्रतां गते

कथं नु पुरुषः कुर्यात किं वा कृत्वा सुखी भवेत

9

विग्रहं केन वा कुर्यात संधिं वा केन यॊजयेत

कथं वा शत्रुमध्यस्थॊ वर्तेताबलवान इति

10

एतद वै सर्वकृत्यानां परं कृत्यं परंतप

नैतस्य कश चिद वक्तास्ति शरॊता चापि सुदुर्लभः

11

ऋते शांतनवाद भीष्मात सत्यसंधाज जितेन्द्रियात

तद अन्विष्य महाबाहॊ सर्वम एतद वदस्व मे

12

[भ]

तवद युक्तॊ ऽयम अनुप्रश्नॊ युधिष्ठिर गुणॊदयः

शृणु मे पुत्र कार्त्स्न्येन गुह्यम आपत्सु भारत

13

अमित्रॊ मित्रतां याति मित्रं चापि परदुष्यति

सामर्थ्य यॊगात कार्याणां तद्गत्या हि सदागतिः

14

तस्माद विश्वसितव्यं च विग्रहं च समाचरेत

देशं कालं च विज्ञाय कार्याकार्यविनिश्चये

15

संधातव्यं बुधैर नित्यं वयवस्यं च हितार्थिभिः

अमित्रैर अपि संधेयं पराणा रक्ष्याश च भारत

16

यॊ हय अमित्रैर नरॊ नित्यं न संदध्याद अपण्डितः

न सॊ ऽरथम आप्नुयात किं चित फलान्य अपि च भारत

17

यस तव अमित्रेण संधत्ते मित्रेण च विरुध्यते

अर्थयुक्तिं समालॊक्य सुमहद विन्दते फलम

18

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

मार्जारस्य च संवादं नयग्रॊधे मूषकस्य च

19

वने महति कस्मिंश चिन नयग्रॊधः सुमहान अभूत

लता जालपरिच्छन्नॊ नानाद्विज गणायुतः

20

सकन्धवान मेघसंकाशः शीतच छायॊ मनॊरमः

वैरन्त्यम अभितॊ जातस तरुर वयालमृगाकुलः

21

तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम

वसति सम महाप्राज्ञः पलितॊ नाम मूषकः

22

शाखाश च तस्य संश्रित्य वसति सम सुखं पुरः

लॊमशॊ नाम मार्जारः पक्षिसत्त्वावसादकः

23

तत्र चागत्य चाण्डालॊ वैरन्त्य कृतकेतनः

अयॊजयत तम उन्माथं नित्यम अस्तं गते रवौ

24

तत्र सनायुमयान पाशान यथावत संनिधाय सः

गृहं गत्वा सुखं शेते परभाताम एति शर्वरीम

25

तत्र सम नित्यं बध्यन्ते नक्तं बहुविधा मृगाः

कदा चित तत्र मार्जारस तव अप्रमत्तॊ ऽपय अबध्यत

26

तस्मिन बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि

तं कालं पलितॊ जञात्वा विचचार सुनिर्भयः

27

तेनानुचरता तस्मिन वने विश्वस्तचारिणा

भक्षं विचरमाणेन नचिराद दृष्टम आमिषम

28

स तम उन्माथम आरुह्य तद आमिषम अभक्षयत

तस्यॊपरि सपत्नस्य बद्धस्य मनसा हसन

29

आमिषे तु परसक्तः स कदा चिद अवलॊकयन

अपश्यद अपरं घॊरम आत्मनः शत्रुम आगतम

30

शरप्रसून संकाशं मही विवर शायिनम

नकुलं हरिकं नाम चपलं ताम्रलॊचनम

31

तेन मूषक गन्धेन तवरमाणम उपागतम

भक्षार्थं लेलिहद वक्त्रं भूमाव ऊर्ध्वमुखं सथितम

32

शखा गतम अरिं चान्यद अपश्यत कॊटरालयम

उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं कषपाचरम

33

गतस्य विषयं तस्य नकुलॊलूकयॊस तदा

अथास्यासीद इयं चिन्ता तत पराप्य सुमहद भयम

34

आपद्य अस्यां सुकष्टायां मरणे समुपस्थिते

समन्ताद भय उत्पन्ने कथं कार्यं हितैषिणा

35

स तथा सर्वतॊ रुद्धः सर्वत्र समदर्शनः

अभवद भयसंतप्तश चक्रे चेमां परां गतिम

36

आपद विनाशभूयिष्ठा शतैकीयं च जीवितम

समन्त संशया चेयम अस्मान आपद उपस्थिता

37

गतं हि सहसा भूमिं नकुलॊ मां समाप्नुयात

उलूकश चेह तिष्ठन्तं मार्जारः पाशसंक्षयात

38

न तव एवास्मद विधः पराज्ञः संमॊहं गन्तुम अर्हति

करिष्ये जीविते यत्नं यावद उच्छ्वासनिग्रहम

39

न हि बुद्ध्यान्विताः पराज्ञा नीतिशास्त्रविशारदाः

संभ्रमन्त्य आपदं पराप्य महतॊ ऽरथान अवाप्य च

40

न तव अन्याम इह मार्जाराद गतिं पश्यामि सांप्रतम

विषमस्थॊ हय अयं जन्तुः कृत्यं चास्य महन मया

41

जीवितार्थी कथं तव अद्य परार्थितः शत्रुभिस तरिभिः

तस्माद इमम अहं शत्रुं मार्जारं संश्रयामि वै

42

कषत्रविद्यां समाश्रित्य हितम अस्यॊपधारये

येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये

43

अयम अत्यन्तशत्रुर मे वैषम्यं परमं गतः

मूढॊ गराहयितुं सवार्थं संगत्या यदि शक्यते

44

कदा चिद वयसनं पराप्य संधिं कुर्यान मया सह

बलिना संनिविष्टस्य शत्रॊर अपि परिग्रहः

कार्य इत्य आहुर आचार्या विषमे जीवितार्थिना

45

शरेयान हि पण्डितः शत्रुर न च मित्रम अपण्डितम

मम हय अमित्रे मार्जारे जीवितं संप्रतिष्ठितम

46

हन्तैनं संप्रवक्ष्यामि हेतुम आत्माभिरक्षणे

अपीदानीम अयं शत्रुः संगत्या पण्डितॊ भवेत

47

ततॊ ऽरथगतितत्त्वज्ञः संधिविग्रहकालवित

सान्त्वपूर्वम इदं वाक्यं मार्जारं मूषकॊ ऽबरवीत

48

सौहृदेन भिभाषे तवा कच चिन मार्जारजीवसि

जीवितं हि तवेच्छामि शरेयः साधारणं हि नौ

49

न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा

अहं तवाम उद्धरिष्यामि पराणाञ जह्यां हि ते कृते

50

अस्ति कश चिद उपायॊ ऽतर पुष्कलः परतिभाति माम

येन शक्यस तवया मॊक्षः पराप्तुं शरेयॊ यथा मया

51

मया हय उपायॊ दृष्टॊ ऽयं विचार्य मतिम आत्मनः

आत्मार्थं च तवदर्थं च शरेयः साधारणं हि नौ

52

इदं हि नकुलॊलूकं पापबुद्ध्य अभितः सथितम

न धर्षयति मार्जारतेन मे सवस्ति सांप्रतम

53

कूजंश चपल नेत्रॊ ऽयं कौशिकॊ मां निरीक्षते

नगशाखा गरहस तिष्ठंस तस्याहं भृशम उद्विजे

54

सतां साप्तपदं सख्यं स वासॊ मे ऽसि पण्डितः

सांवास्यकं करिष्यामि नास्ति ते मृत्युतॊ भयम

55

न हि शक्नॊषि मार्जारपाशं छेत्तुं विना मया

अहं छेत्स्यामि ते पाशं यदि मां तवं न हिंससि

56

तवम आश्रितॊ नगस्याग्रं मूलं तव अहम उपाश्रितः

चिरॊषिताव इहावां वै वृक्षे ऽसमिन विदितं हि ते

57

यस्मिन्न आश्वसते कश चिद यश च नाश्वसते कव चित

न तौ धीराः परशंसन्ति नित्यम उद्विग्नचेतसौ

58

तस्माद विवर्धतां परीतिः सत्या संगतिर अस्तु नौ

कालातीतम अपार्थं हि न परशंसन्ति पण्डिताः

59

अर्थयुक्तिम इमां तावद यथा भूतां निशामय

तव जीवितम इच्छामि तवं ममेच्छसि जीवितम

60

कश चित तरति काष्ठेन सुगम्भीरां महानदीम

स तारयति तत काष्ठं स च काष्ठेन तार्यते

61

ईदृशॊ नौ समायॊगॊ भविष्यति सुनिस्तरम

अहं तवां तारयिष्यामि तवं च मां तारयिष्यसि

62

एवम उक्त्वा तु पलितस तदर्थम उभयॊर हितम

हेतुमद गरहणीयं च कालाकाङ्क्षी वयपैक्षत

63

अथ सुव्याहृतं तस्य शरुत्वा शत्रुर विचक्षणः

हेतुमद गरहणीयार्थं मार्जारॊ वाक्यम अब्रवीत

64

बुद्धिमान वाक्यसंपन्नस तद वाक्यम अनुवर्णयन

ताम अवस्थाम अवेक्ष्यान्त्यां साम्नैव परत्यपूजयत

65

ततस तीक्ष्णाग्रदशनॊ वैडूर्यमणिलॊचनः

मूषकं मन्दम उद्वीक्ष्य मार्जारॊ लॊमशॊ ऽबरवीत

66

नन्दामि सौम्य भद्रं ते यॊ मां जीवन्तम इच्छसि

शरेयश च यदि जानीषे करियतां मा विचारय

67

अहं हि दृढम आपन्नस तवम आपन्नतरॊ मया

दवयॊर आपन्नयॊः संधिः करियतां मा विचारय

68

विधत्स्व पराप्तकालं यत कार्यं सिध्यतु चावयॊः

मयि कृच्छ्राद विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम

69

नयस्तमानॊ ऽसमि भक्तॊ ऽसमि शिष्यस तवद्धितकृत तथा

निदेशवशवर्ती च भवन्तं शरणं गतः

70

इत्य एवम उक्तः पलितॊ मार्जारं वशम आगतम

वाक्यं हितम उवाचेदम अभिनीतार्थम अर्थवत

71

उदारं यद भवान आह नैतच चित्रं भवद्विधे

विदितॊ यस तु मार्गॊ मे हितार्थं शृणु तं मम

72

अहं तवानुप्रवेक्ष्यामि नकुलान मे महद भयम

तरायस्व मां मा वधीश च शक्तॊ ऽसमि तव मॊक्षणे

73

उलूकाच चैव मां रक्ष कषुद्रः परार्थयते हि माम

अहं छेत्स्यामि ते पाशान सखे सत्येन ते शपे

74

तद वचः संगतं शरुत्वा लॊमशॊ युक्तम अर्थवत

हर्षाद उद्वीक्ष्य पलितं सवागतेनाभ्यपूजयत

75

स तं संपूज्य पलितं मार्जारः सौहृदे सथितः

सुविचिन्त्याब्रवीद धीरः परीतस तवरित एव हि

76

कषिप्रम आगच्छ भद्रं ते तवं मे पराणसमः सखा

तव पराज्ञ परसादाद धि कषिप्रं पराप्स्यामि जीवितम

77

यद यद एवंगतेनाद्य शक्यं कर्तुं मया तव

तद आज्ञापय कर्ताहं संधिर एवास्तु नौ सखे

78

अस्मात ते संशयान मुक्तः स मित्र गणबान्धवः

सर्वकार्याणि कर्ताहं परियाणि च हितानि च

79

मुक्तश च वयसनाद अस्मात सौम्याहम अपि नाम ते

परीतिम उत्पादयेयं च परतिकर्तुं च शक्नुयाम

80

गराहयित्वा तु तं सवार्थं मार्जारं मूषकस तदा

परविवेश सुविस्रब्धः सम्यग अर्थांश चचार ह

81

एवम आश्वसितॊ विद्वान मार्जारेण स मूषकः

मार्जारॊरसि विस्रब्धः सुष्वाप पितृमातृवत

82

लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम

तौ दृष्ट्वा नकुलॊलूकौ निराशौ जग्मतुर गृहान

83

लीनस तु तस्य गात्रेषु पलितॊ देशकालवित

चिच्छेद पाशान नृपते कालाकाङ्क्षी शनैः शनैः

84

अथ बन्धपरिक्लिष्टॊ मार्जारॊ वीक्ष्य मूषकम

छिन्दन्तं वै तदा पाशान अत्वरन्तं तवरान्वितः

85

तम अत्वरन्तं पलितं पाशानां छेदने तदा

संचॊदयितुम आरेभे मार्जारॊ मूषकं तदा

86

किं सौम्य नाभित्वरसे किं कृतार्थॊ ऽवमन्यसे

छिन्धि पाशान अमित्रघ्न पुरा शवपच एति सः

87

इत्य उक्तस तवरता तेन मतिमान पलितॊ ऽबरवीत

मार्जारम अकृतप्रज्ञं वश्यम आत्महितं वचः

88

तूष्णीं भव न ते सौम्य तवरा कार्या न संभ्रमः

वयम एवात्र कालज्ञा न कालः परिहास्यते

89

अकाले कृत्यम आरब्धं कर्तुं नार्थाय कल्पते

तद एव काल आरब्धं महते ऽरथाय कल्पते

90

अकालविप्रमुक्तान मे तवत्त एव भयं भवेत

तस्मात कालं परतीक्षस्व किम इति तवरसे सखे

91

यावत पश्यामि चण्डालम आयान्तं शस्त्रपाणिनम

ततश छेत्स्यामि ते पाशं पराप्ते साधारणे भये

92

तस्मिन काले परमुक्तस तवं तरुम एवाधिरॊहसि

न हि ते जीविताद अन्यत किं चित कृत्यं भविष्यति

93

ततॊ भवत्य अतिक्रान्ते तरस्ते भीते च लॊमश

अहं बिलं परवेक्ष्यामि भवाट शाखां गमिष्यति

94

एवम उक्तस तु मार्जारॊ मूषकेणात्मनॊ हितम

वचनं वाक्यतत्त्वज्ञॊ जीवितार्थी महामतिः

95

अथात्मकृत्य तवरितः सम्यक परश्रयम आचरन

उवाच लॊमशॊ वाक्यं मूषकं चिरकारिणम

96

न हय एवं मित्रकार्याणि परीत्या कुर्वन्ति साधवः

यथा तवं मॊक्षितः कृच्छ्रात तवरमाणेन वै मया

97

ताथैव तवरमाणेन तवया कार्यं हितं मम

यत्नं कुरु महाप्राज्ञ यथा सवस्त्य आवयॊर भवेत

98

अथ वा पूर्ववैरं तवं समरन कालं विकर्षसि

पश्य दुष्कृतकर्मत्वं वयक्तम आयुः कषयॊ मम

99

यच च किं चिन मयाज्ञानात पुरस्ताद विप्रियं कृतम

न तन मनसि कर्तव्यं कषमये तवां परसीद मे

100

तम एवं वादिनं पराज्ञः शास्त्रविद बुद्धिसंमतः

उवाचेदं वचः शरेष्ठं मार्जारं मूषकस तदा

101

शरुतं मे तव मार्जारस्वम अर्थं परिगृह्णतः

ममापि तवं विजानीहि सवम अर्थं परिगृह्णतः

102

यन मित्रं भीतवत साध्यं यन मित्र भयसंहितम

सुरक्षितं ततः कार्यं पाणिः सर्पमुखाद इव

103

कृत्वा बलवता संधिम आत्मानं यॊ न रक्षति

अपथ्यम इव तद भुक्तं तस्यानर्थाय कल्पते

104

न कश चित कस्य चिन मित्रं न कश चित कस्य चित सुहृत

अर्थैर अर्था निबध्यन्ते गजैर वनगजा इव

105

न हि कश चित कृते कार्ये कर्तारं समवेक्षते

तस्मात सर्वाणि कार्याणि सावशेषाणि कारयेत

106

तस्मिन काले ऽपि च भवान दिवा कीर्तिभयान्वितः

मम न गरहणे शक्तः पलायनपरायणः

107

छिन्नं तु तन्तु बाहुल्यं तन्तुर एकॊ ऽवशेषितः

छेत्स्याम्य अहं तद अप्य आशु निर्वृतॊ भव लॊमश

108

तयॊः संवदतॊर एवं तथैवापन्नयॊर दवयॊः

कषयं जगाम सा रात्रिर लॊमशं चाविशद भयम

109

ततः परभातसमये विकृतः कृष्णपिङ्गलः

सथूलस्फिग विकचॊ रूक्षः शवचक्रपरिवारितः

110

शङ्कुकर्णॊ महावक्त्रः पलितॊ घॊरदर्शनः

परिघॊ नाम चण्डालः शस्त्रपाणिर अदृश्यत

111

तं दृष्ट्वा यमदूताभं मार्जारस तरस्तचेतनः

उवाच पलितं भीतः किम इदानीं करिष्यसि

112

अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घॊरदर्शनम

कषणेन नकुलॊलूकौ नैराश्यं जग्मतुस तदा

113

बलिनौ मतिमन्तौ च संघातं चाप्य उपागतौ

अशक्यौ सुनयात तस्मात संप्रधर्षयितुं बलात

114

कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ

उलूक नकुलौ तूर्णं जग्मतुः सवं सवम आलयम

115

ततश चिच्छेद तं तन्तुं मार्जारस्य स मूषकः

विप्रमुक्तॊ ऽथ मार्जारस तम एवाभ्यपतद दरुमम

116

स च तस्माद भयान मुक्तॊ मुक्तॊ घॊरेण शत्रुणा

बिलं विवेश पलितः शाखां भेजे च लॊमशः

117

उन्माथम अप्य अथादाय चण्डालॊ वीक्ष्य सर्वशः

विहताशः कषणेनाथ तस्माद देशाद अपाक्रमत

जगाम च सवभवनं चण्डालॊ भरतर्षभ

118

ततस तस्माद भयान मुक्तॊ दुर्लभं पराप्य जीवितम

बिलस्थं पादपाग्रस्थः पलितं लॊमशॊ ऽबरवीत

119

अकृत्वा संविदं कां चित सहसाहम उपप्लुतः

कृतज्ञं कृतकल्याणं कच चिन मां नाभिशङ्कसे

120

गत्वा च मम विश्वासं दत्त्वा च मम जीवितम

मित्रॊपभॊग समये किं तवं नैवॊपसर्पसि

121

कृत्वा हि पूर्वं मित्राणि यः पश्चान नानुतिष्ठति

न स मित्राणि लभते कृच्छ्रास्व आपत्सु दुर्मतिः

122

तत कृतॊ ऽहं तवया मित्रं सामर्थ्याद आत्मनः सखे

स मां मित्रत्वम आपन्नम उपभॊक्तुं तवम अर्हसि

123

यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः

सर्वे तवां पूजयिष्यन्ति शिष्या गुरुम इव परियम

124

अहं च पूजयिष्ये तवां समित्रगणबान्धवम

जीवितस्य परदातारं कृतज्ञः कॊ न पूजयेत

125

ईश्रवॊ मे भवान अस्तु शरीरस्य गृहस्य च

अर्थानां चैव सर्वेषाम अनुशास्ता च मे भव

126

अमात्यॊ मे भव पराज्ञ पितेव हि परशाधि माम

न ते ऽसति भयम अस्मत्तॊ जीवितेनात्मनः शपे

127

बुद्ध्या तवम उशनाः साक्षाद बले तव अधिकृता वयम

तवन्मन्त्रबलयुक्तॊ हि विन्देत जयम एव ह

128

एवम उक्तः परं सान्त्वं मार्जारेण स मूषकः

उवाच परमार्थज्ञः शलक्ष्णम आत्महितं वचः

129

यद भवान आह तत सर्वं मया ते लॊमश शरुतम

ममापि तावद बरुवतः शृणु यत परतिभाति माम

130

वेदितव्यानि मित्राणि बॊद्धव्याश चापि शत्रवः

एतत सुसूक्ष्मं लॊके ऽसमिन दृश्यते पराज्ञसंमतम

131

शत्रुरूपाश च सुहृदॊ मित्ररूपाश च शत्रवः

सान्त्वितास ते न बुध्यन्ते रागलॊभ वशंगताः

132

नास्ति जात्या रिपुर नाम मित्रं नाम न विद्यते

सामर्थ्य यॊगाज जायन्ते मित्राणि रिपवस तथा

133

यॊ यस्मिञ जीवति सवार्थं पश्येत तावत स जीवति

स तस्य तावन मित्रं सयाद यावन न सयाद विपर्ययः

134

नास्ति मैत्री सथिरा नाम न च धरुवम असौहृदम

अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस तथा

135

मित्रं च शत्रुताम एति कस्मिंश चित कालपर्यये

शत्रुश च मित्रताम एति सवार्थॊ हि बलवत्तरः

136

यॊ विश्वसति मित्रेषु न चाश्वसति शत्रुषु

अर्थयुक्तिम अविज्ञाय चलितं तस्य जीवितम

137

अर्थयुक्तिम अविज्ञाय यः शुभे कुरुते मतिम

मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः

138

न विश्वसेद अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत

विश्वासाद भयम उत्पन्नं मूलान्य अपि निकृन्तति

139

अर्थयुक्त्या हि देश्यन्ते पिता माता सुतास तथा

मातुला भागिनेयाश च तथा संबन्धिबान्धवाः

140

पुत्रं हि माता पितरु तयजतः पतितं परियम

लॊकॊ रक्षति चात्मानं पश्य सवार्थस्य सारताम

141

तं मन्ये निकृतिप्रज्ञं यॊ मॊक्षं परत्यनन्तरम

कृत्यं मृगयसे कर्तुं सुखॊपायम असंशयम

142

अस्मिन निलय एव तवं नयग्रॊधाद अवतारितः

पूर्वं निविष्टम उन्माथं चपलत्वान न बुद्धिवान

143

आत्मनश चपलॊ नास्ति कुतॊ ऽनयेषां भविष्यति

तस्मात सर्वाणि कार्याणि चपलॊ हन्त्य असंशयम

144

बरवीति मधुरं कं चित परियॊ मे ह भवान इति

तन मिथ्या करणं सर्वं विस्तरेणापि मे शृणु

145

कारणात परियताम एति दवेष्यॊ भवति कारणात

अर्थार्थी जीवलॊकॊ ऽयं न कश चित कस्य चित परियः

146

सख्यं सॊदरयॊर भरात्रॊर दम्पत्यॊर वा परस्परम

कस्य चिन नाभिजानामि परीतिं निष्कारणाम इह

147

यद्य अपि भरातरः करुद्धा मार्या वा कारणान्तरे

सवभावतस ते परीयन्ते नेतरः परीयते जनः

148

परियॊ भवति दानेन परियवादेन चापरः

मन्त्रहॊम जपैर अन्यः कार्यार्थं परीयते जनः

149

उत्पन्ने कारणे परीतिर नास्ति नौ कारणान्तरे

परध्वस्ते कारणस्थाने सा परीतिर विनिवर्तते

150

किं नु तत कारणं मन्ये यनाहं भवतः परियः

अन्यत्राभ्यवहारार्थात तत्रापि च बुधा वयम

151

कालॊ हेतुं विकुरुते सवार्थस तम अनुवर्तते

सवार्थं पराज्ञॊ ऽभिजानाति पराज्ञं लॊकॊ ऽनुवर्तते

152

न तव ईदृशं तवया वाच्यं विदुषि सवार्थपण्डिते

अकाले ऽविषमस्थस्य सवार्थहेतुर अयं तव

153

तस्मान नाहं चले सवार्थात सुस्थितः संधिविग्रहे

अभ्राणाम इव रूपाणि विकुर्वन्ति कषणे कषणे

154

अद्यैव हि रिपुर भूत्वा पुनर अद्यैव सौहृदम

पुनश च रिपुर अद्यैव युक्तीनां पश्य चापलम

155

आसीत तावत तु मैत्री नौ यावद धेतुर अभूत पुरा

सा गता सह तेनैव कालयुक्तेन हेतुना

156

तवं हि मे ऽतयन्ततः शत्रुः सामर्थ्यान मित्रतां गतः

तत कृत्यम अभिनिर्वृत्तं परकृतिः शत्रुतां गता

157

सॊ ऽहम एवं परणीतानि जञात्वा शास्त्राणि तत्त्वतः

परविशेयं कथं पाशं तवत्कृतं तद वदस्व मे

158

तवद्वीर्येण विमुक्तॊ ऽहं मद्वीर्येण तथा भवान

अन्यॊन्यानुग्रहे वृत्ते नास्ति भूयः समागमः

159

तवं हि सौम्य कृतार्थॊ ऽदय निर्वृत्तार्थास तथा वयम

न ते ऽसत्य अन्यन मया कृत्यं किं चिद अन्यत्र भक्षणात

160

अहम अन्नं भवान भॊक्ता दुर्बलॊ ऽहं भवान बली

नावयॊर विद्यते संधिर नियुक्ते विषमे बले

161

संमन्ये ऽहं तव परज्ञां यन मॊक्षात परत्यनन्तरम

भक्ष्यं मृगयसे नूनं सुखॊपायम असंशयम

162

भक्ष्यार्थम एव बद्धस तवं स मुक्तः परसृतः कषुधा

शास्त्रज्ञम अभिसंधाय नूनं भक्षयिताद्य माम

163

जानामि कषुधितं हि तवाम आहारसमयश च ते

स तवं माम अभिसंधाय भक्ष्यं मृगयसे पुनः

164

यच चापि पुत्रदारं सवं तत संनिसृजसे मयि

शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम

165

तवया मां सहितं दृष्ट्वा परिया भार्या सुताश च ये

कस्मान मां ते न खादेयुर हृष्टाः परणयिनस तवयि

166

नाहं तवया समेष्यामि वृत्तॊ हेतुः समागमे

शिवं धयायस्व मे ऽतरस्थः सुकृतं समर्यते यदि

167

शत्रॊर अन्नाद्य भूतः सन कलिष्टस्य कषुधितस्य च

भक्ष्यं मृगयमाणस्य कः पराज्ञॊ विषयं वरजेत

168

सवस्ति ते ऽसतु गमिष्यामि दूराद अपि तवॊद्विजे

नाहं तवया समेष्यामि निर्वृतॊ भव लॊमश

169

बलवत संनिकर्षॊ हि न कदा चित परशस्यते

परशान्ताद अपि मे पराज्ञ भेतव्यं बलिनः सदा

170

यदि तव अर्थेन मे कार्यं बरूहि किं करवाणि ते

कामं सर्वं परदास्यामि न तव आत्मानं कदा चन

171

आत्मार्थे संततिस तयाज्या राज्यं रत्नं धनं तथा

अपि सर्वस्वम उत्सृज्य रक्षेद आत्मानम आत्मना

172

ऐश्वर्यधनरत्नानां परत्यमित्रे ऽपि तिष्ठताम

दृष्टा हि पुनर आवृत्तिर जीविताम इति नः शरुतम

173

न तव आत्मनः संप्रदानं धनरत्नवद इष्यते

आत्मा तु सर्वतॊ रक्ष्यॊ दारैर अपि धनैर अपि

174

आत्मरक्षित तन्त्राणां सुपरीक्षित कारिणाम

आपदॊ नॊपपद्यन्ते पुरुषाणां सवदॊषजाः

175

शत्रून सम्यग विजानन्ति दुर्बला ये बलीयसः

तेषां न चाल्यते बुद्धिर आत्मार्थं कृतनिश्चया

176

इत्य अभिव्यक्तम एवासौ पलितेनावभर्त्सितः

मार्जारॊ वरीडितॊ भूत्वा मूषकं वाक्यम अब्रवीत

177

संमन्ये ऽहं तव परज्ञां यस तवं मम हिते रतः

उक्तवान अर्थतत्त्वेन मया संभिन्नदर्शनः

178

न तु माम अन्यथा साधॊ तवं विज्ञातुम इहार्हसि

पराणप्रदानजं तवत्तॊ मम सौहृदम आगतम

179

धर्मज्ञॊ ऽसमि गुणज्ञॊ ऽसमि कृतज्ञॊ ऽसमि विशेषतः

मित्रेषु वत्सलश चास्मि तवद्विधेषु विशेषतः

180

तन माम एवंगते साधॊ न यावयितुम अर्हसि

तवया हि याव्यमानॊ ऽहं पराणाञ जह्यां सबान्धवः

181

धिक शब्दॊ हि बुधैर दृष्टॊ मद्विधेषु मनस्विषु

मरणं धर्मतत्त्वज्ञ न मां शङ्कितुम अर्हसि

182

इति संस्तूयमानॊ हि मार्जारेण स मूषकः

मनसा भावगम्भीरं मार्जारं वाक्यम अब्रवीत

183

साधुर भवाञ शरुतार्थॊ ऽसमि परीयते न च विश्वसे

संस्तवैर वा धनौघैर वा नाहं शक्यः पुनस तवया

184

न हय अमित्रवशं यान्ति पराज्ञा निष्करणं सखे

अस्मिन्न अर्थे च गाथे दवे निबॊधॊशनसा कृते

185

शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा

समाहितश चरेद युक्त्या कृतार्थश च न विश्वसेत

186

तस्मात सर्वास्व अवस्थासु रक्षेञ जीवितम आत्मनः

दरव्याणि संततिश चैव सर्वं भवति जीवतः

187

संक्षेपॊ नीतिशास्त्राणाम अविश्वासः परॊ मतः

नृषु तस्माद अविश्वासः पुष्कलं हितम आत्मनः

188

वध्यन्ते न हय अविश्वस्ताः शत्रुभिर दुर्बला अपि

विश्वस्तास तव आशु वध्यन्ते बलवन्तॊ ऽपि दुर्बलैः

189

तवद्विधेभ्यॊ मया हय आत्मा रक्ष्यॊ मार्जारसर्वदा

रक्ष तवम अपि चात्मानं चण्डालाञ जातिकिल्बिषात

190

स तस्य बरुवतस तव एवं संत्रासाञ जातसाध्वसः

सवबलिं हि जवेनाशु मार्जारः परययौ ततः

191

ततः शास्त्रार्थतत्त्वज्ञॊ बुद्धिसामर्थ्यम आत्मनः

विश्राव्य पलितः पराज्ञॊ बिलम अन्यञ जगाम ह

192

एवं परज्ञावता बुद्ध्या दुर्बलेन महाबलाः

एकेन बहवॊ ऽमित्राः संधिं कुर्वीत पण्डितः

193

अरिणापि समर्थेन संधिं कुर्वीत पण्डितः

मूषकश च विडालश च मुक्ताव अन्यॊन्यसंश्रयात

194

इत्य एष कषत्रधर्मस्य मया मार्गॊ ऽनुदर्शितः

विस्तरेण महीपाल संक्षेपेण पुनः शृणु

195

अन्यॊन्यकृतवैरौ तु चक्रतुः परीतिम उत्तमाम

अन्यॊन्यम अभिसंधातुम अभूच चैव तयॊर मतिः

196

तत्र पराज्ञॊ ऽभिसंधत्ते सम्यग बुद्धिबलाश्रयात

अभिसंधीयते पराज्ञः परमादाद अपि चाबुधैः

197

तस्माद अभीतवद भीतॊ विश्वस्तवद अविश्वसन

न हय अप्रमत्तश चलति चलितॊ वा विनश्यति

198

कालेन रिपुणा संधिः काले मित्रेण विग्रहः

कार्य इत्य एव तत्त्वज्ञाः पराजुर नित्यं युधिष्ठिर

199

एवं मत्वा महाराज शास्त्रार्थम अभिगम्य च

अभियुक्तॊ ऽपरमत्तश च पराग भयाद भीतवच चरेत

200

भीतवत संविधिः कार्यः परतिसंधिस तथैव च

भयाद उत्पद्यते बुद्धिर अप्रमत्ताभियॊगजा

201

न भयं विद्यते राजन भीतस्यानागते भये

अभीतस्य तु विस्रम्भात सुमहाञ जायते भयम

202

न भीरुर इति चात्यन्तं मन्त्रॊ ऽदेयः कथं चन

अविज्ञानाद धि विज्ञाते गच्छेद आस्पद दर्शिषु

203

तस्माद अभीतवद भीतॊ विश्वस्तवद अविश्वसन

कार्याणां गुरुतां बुद्ध्वा नानृतं किं चिद आचरेत

204

एवम एतन मया परॊक्तम इतिहासं युधिष्ठिर

शरुत्वा तवं सुहृदां मध्ये यथावत समुपाचर

205

उपलभ्य मतिं चाग्र्याम अरिमित्रान्तरं तथा

संधिविग्रहकालं च मॊक्षॊपायं तथापदि

206

शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा

समागमं चरेद युक्त्या कृतार्थॊ न च विश्वसेत

207

अविरुद्धां तरिवर्गेण नीतिम एतां युधिष्ठिर

अभ्युत्तिष्ठ शरुताद अस्माद भूयस तवं रञ्जयन परजाः

208

बराह्मणैश चापि ते सार्धं यात्रा भवतु पाण्डव

बराह्मणा हि परं शरेयॊ दिवि चेह च भारत

209

एते धर्मस्य वेत्तारः कृतज्ञाः सततं परभॊ

पूजिताः शुभकर्माणः पूर्वजित्या नराधिप

210

राज्यं शरेयः परं राजन यशः कीर्तिं च लप्स्यसे

कुलस्य संततिं चैव यथान्यायं यथाक्रमम

211

दवयॊर इमं भारत संधिविग्रहं; सुभाषितं बुद्धिविशेषकारितम

तथान्ववेक्ष्य कषितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले

1

[y]

sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha

anāgatā tathotpannā dīrghasūtrā vināśinī

2

tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama

yathā rājan na muhyeta śatrubhiḥ parivārita

3

dharmārthakuśalaprājña sarvaśāstraviśārada

pṛcchāmi tvā kuru kśreṣṭha tan me vyākhyātum arhasi

4

atrubhir bahubhir grasto yathā varteta pārthivaḥ

etad icchāmy ahaṃ śrotuṃ sarvam eva yathāvidhi

5

viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ

bahavo 'py ekam uddhartuṃ yatante pūrvatāpitāḥ

6

sarvataḥ prārthyamānena durbalena mahābalaiḥ

ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet

7

kathaṃ mitram ariṃ caiva vindeta bharatarṣabha

ceṣṭitavyaṃ kathaṃ cātha śatror mitrasya cāntare

8

prajñāta lakṣaṇe rājann amitre mitratāṃ gate

kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet

9

vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet

kathaṃ vā śatrumadhyastho vartetābalavān iti

10

etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa

naitasya kaś cid vaktāsti śrotā cāpi sudurlabha

11

te śāṃtanavād bhīṣmāt satyasaṃdhāj jitendriyāt

tad anviṣya mahābāho sarvam etad vadasva me

12

[bh]

tvad yukto 'yam anupraśno yudhiṣṭhira guṇodaya

śṛ
u me putra kārtsnyena guhyam āpatsu bhārata

13

amitro mitratāṃ yāti mitraṃ cāpi praduṣyati

sāmarthya yogāt kāryāṇāṃ tadgatyā hi sadāgati

14

tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret

deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye

15

saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ

amitrair api saṃdheyaṃ prāṇā rakṣyāś ca bhārata

16

yo hy amitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ

na so 'rtham āpnuyāt kiṃ cit phalāny api ca bhārata

17

yas tv amitreṇa saṃdhatte mitreṇa ca virudhyate

arthayuktiṃ samālokya sumahad vindate phalam

18

atrāpy udāharantīmam itihāsaṃ purātanam

mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca

19

vane mahati kasmiṃś cin nyagrodhaḥ sumahān abhūt

latā jālaparicchanno nānādvija gaṇāyuta

20

skandhavān meghasaṃkāśaḥ śītac chāyo manoramaḥ

vairantyam abhito jātas tarur vyālamṛgākula

21

tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam

vasati sma mahāprājñaḥ palito nāma mūṣaka

22

ś
khāś ca tasya saṃśritya vasati sma sukhaṃ puraḥ

lomaśo nāma mārjāraḥ pakṣisattvāvasādaka

23

tatra cāgatya cāṇḍālo vairantya kṛtaketanaḥ

ayojayat tam unmāthaṃ nityam astaṃ gate ravau

24

tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ

gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm

25

tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ

kadā cit tatra mārjāras tv apramatto 'py abadhyata

26

tasmin baddhe mahāprājñaḥ śatrau nityātatāyini

taṃ kālaṃ palito jñātvā vicacāra sunirbhaya

27

tenānucaratā tasmin vane viśvastacāriṇā

bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam

28

sa tam unmātham āruhya tad āmiṣam abhakṣayat

tasyopari sapatnasya baddhasya manasā hasan

29

miṣe tu prasaktaḥ sa kadā cid avalokayan

apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam

30

araprasūna saṃkāśaṃ mahī vivara śāyinam

nakulaṃ harikaṃ nāma capalaṃ tāmralocanam

31

tena mūṣaka gandhena tvaramāṇam upāgatam

bhakṣārthaṃ lelihad vaktraṃ bhūmāv ūrdhvamukhaṃ sthitam

32

akhā gatam ariṃ cānyad apaśyat koṭarālayam

ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram

33

gatasya viṣayaṃ tasya nakulolūkayos tadā

athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam

34

pady asyāṃ sukaṣṭāyāṃ maraṇe samupasthite

samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā

35

sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ

abhavad bhayasaṃtaptaś cakre cemāṃ parāṃ gatim

36

pad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam

samanta saṃśayā ceyam asmān āpad upasthitā

37

gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt

ulūkaś ceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt

38

na tv evāsmad vidhaḥ prājñaḥ saṃmohaṃ gantum arhati

kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham

39

na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ

saṃbhramanty āpadaṃ prāpya mahato 'rthān avāpya ca

40

na tv anyām iha mārjārād gatiṃ paśyāmi sāṃpratam

viṣamastho hy ayaṃ jantuḥ kṛtyaṃ cāsya mahan mayā

41

jīvitārthī kathaṃ tv adya prārthitaḥ śatrubhis tribhiḥ

tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai

42

kṣatravidyāṃ samāśritya hitam asyopadhāraye

yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye

43

ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ

mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate

44

kadā cid vyasanaṃ prāpya saṃdhiṃ kuryān mayā saha

balinā saṃniviṣṭasya śatror api parigrahaḥ

kārya ity āhur ācāryā viṣame jīvitārthinā

45

reyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam

mama hy amitre mārjāre jīvitaṃ saṃpratiṣṭhitam

46

hantainaṃ saṃpravakṣyāmi hetum ātmābhirakṣaṇe

apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet

47

tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit

sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt

48

sauhṛdena bhibhāṣe tvā kac cin mārjārajīvasi

jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau

49

na te saumya viṣattavyaṃ jīviṣyasi yathā purā

ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte

50

asti kaś cid upāyo 'tra puṣkalaḥ pratibhāti mām

yena śakyas tvayā mokṣaḥ prāptuṃ śreyo yathā mayā

51

mayā hy upāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ

ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau

52

idaṃ hi nakulolūkaṃ pāpabuddhy abhitaḥ sthitam

na dharṣayati mārjāratena me svasti sāṃpratam

53

kūjaṃś capala netro 'yaṃ kauśiko māṃ nirīkṣate

nagaśākhā grahas tiṣṭhaṃs tasyāhaṃ bhṛśam udvije

54

satāṃ sāptapadaṃ sakhyaṃ sa vāso me 'si paṇḍitaḥ

sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam

55

na hi śaknoṣi mārjārapāśaṃ chettuṃ vinā mayā

ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi

56

tvam āśrito nagasyāgraṃ mūlaṃ tv aham upāśritaḥ

ciroṣitāv ihāvāṃ vai vṛkṣe 'smin viditaṃ hi te

57

yasminn āśvasate kaś cid yaś ca nāśvasate kva cit

na tau dhīrāḥ praśaṃsanti nityam udvignacetasau

58

tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau

kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ

59

arthayuktim imāṃ tāvad yathā bhūtāṃ niśāmaya

tava jīvitam icchāmi tvaṃ mamecchasi jīvitam

60

kaś cit tarati kāṣṭhena sugambhīrāṃ mahānadīm

sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate

61

dṛśo nau samāyogo bhaviṣyati sunistaram

ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi

62

evam uktvā tu palitas tadartham ubhayor hitam

hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata

63

atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ

hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt

64

buddhimān vākyasaṃpannas tad vākyam anuvarṇayan

tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat

65

tatas tīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ

mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt

66

nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi

śreyaś ca yadi jānīṣe kriyatāṃ mā vicāraya

67

ahaṃ hi dṛḍham āpannas tvam āpannataro mayā

dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya

68

vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ

mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam

69

nyastamāno 'smi bhakto 'smi śiṣyas tvaddhitakṛt tathā

nideśavaśavartī ca bhavantaṃ śaraṇaṃ gata

70

ity evam uktaḥ palito mārjāraṃ vaśam āgatam

vākyaṃ hitam uvācedam abhinītārtham arthavat

71

udāraṃ yad bhavān āha naitac citraṃ bhavadvidhe

vidito yas tu mārgo me hitārthaṃ śṛu taṃ mama

72

ahaṃ tvānupravekṣyāmi nakulān me mahad bhayam

trāyasva māṃ mā vadhīś ca śakto 'smi tava mokṣaṇe

73

ulūkāc caiva māṃ rakṣa kṣudraḥ prārthayate hi mām

ahaṃ chetsyāmi te pāśān sakhe satyena te śape

74

tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat

harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat

75

sa taṃ saṃpūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ

suvicintyābravīd dhīraḥ prītas tvarita eva hi

76

kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā

tava prājña prasādād dhi kṣipraṃ prāpsyāmi jīvitam

77

yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava

tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe

78

asmāt te saṃśayān muktaḥ sa mitra gaṇabāndhavaḥ

sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca

79

muktaś ca vyasanād asmāt saumyāham api nāma te

prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām

80

grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakas tadā

praviveśa suvisrabdhaḥ samyag arthāṃś cacāra ha

81

evam āśvasito vidvān mārjāreṇa sa mūṣakaḥ

mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat

82

līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam

tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān

83

līnas tu tasya gātreṣu palito deśakālavit

ciccheda pāśān nṛpate kālākāṅkṣī śanaiḥ śanai

84

atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam

chindantaṃ vai tadā pāśān atvarantaṃ tvarānvita

85

tam atvarantaṃ palitaṃ pāśānāṃ chedane tadā

saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā

86

kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase

chindhi pāśān amitraghna purā śvapaca eti sa

87

ity uktas tvaratā tena matimān palito 'bravīt

mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vaca

88

tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ

vayam evātra kālajñā na kālaḥ parihāsyate

89

akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate

tad eva kāla ārabdhaṃ mahate 'rthāya kalpate

90

akālavipramuktān me tvatta eva bhayaṃ bhavet

tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe

91

yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam

tataś chetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye

92

tasmin kāle pramuktas tvaṃ tarum evādhirohasi

na hi te jīvitād anyat kiṃ cit kṛtyaṃ bhaviṣyati

93

tato bhavaty atikrānte traste bhīte ca lomaśa

ahaṃ bilaṃ pravekṣyāmi bhavāṭ śākhāṃ gamiṣyati

94

evam uktas tu mārjāro mūṣakeṇātmano hitam

vacanaṃ vākyatattvajño jīvitārthī mahāmati

95

athātmakṛtya tvaritaḥ samyak praśrayam ācaran

uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam

96

na hy evaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ

yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā

97

tāthaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama

yatnaṃ kuru mahāprājña yathā svasty āvayor bhavet

98

atha vā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi

paśya duṣkṛtakarmatvaṃ vyaktam āyuḥ kṣayo mama

99

yac ca kiṃ cin mayājñānāt purastād vipriyaṃ kṛtam

na tan manasi kartavyaṃ kṣamaye tvāṃ prasīda me

100

tam evaṃ vādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ

uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakas tadā

101

rutaṃ me tava mārjārasvam arthaṃ parigṛhṇataḥ

mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇata

102

yan mitraṃ bhītavat sādhyaṃ yan mitra bhayasaṃhitam

surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva

103

kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati

apathyam iva tad bhuktaṃ tasyānarthāya kalpate

104

na kaś cit kasya cin mitraṃ na kaś cit kasya cit suhṛt

arthair arthā nibadhyante gajair vanagajā iva

105

na hi kaś cit kṛte kārye kartāraṃ samavekṣate

tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet

106

tasmin kāle 'pi ca bhavān divā kīrtibhayānvitaḥ

mama na grahaṇe śaktaḥ palāyanaparāyaṇa

107

chinnaṃ tu tantu bāhulyaṃ tantur eko 'vaśeṣitaḥ

chetsyāmy ahaṃ tad apy āśu nirvṛto bhava lomaśa

108

tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ

kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam

109

tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ

sthūlasphig vikaco rūkṣaḥ śvacakraparivārita

110

aṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ

parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata

111

taṃ dṛṣṭvā yamadūtābhaṃ mārjāras trastacetanaḥ

uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi

112

atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam

kṣaṇena nakulolūkau nairāśyaṃ jagmatus tadā

113

balinau matimantau ca saṃghātaṃ cāpy upāgatau

aśakyau sunayāt tasmāt saṃpradharṣayituṃ balāt

114

kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau

ulūka nakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam

115

tataś ciccheda taṃ tantuṃ mārjārasya sa mūṣakaḥ

vipramukto 'tha mārjāras tam evābhyapatad drumam

116

sa ca tasmād bhayān mukto mukto ghoreṇa śatruṇā

bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśa

117

unmātham apy athādāya caṇḍālo vīkṣya sarvaśaḥ

vihatāśaḥ kṣaṇenātha tasmād deśād apākramat

jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha

118

tatas tasmād bhayān mukto durlabhaṃ prāpya jīvitam

bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt

119

akṛtvā saṃvidaṃ kāṃ cit sahasāham upaplutaḥ

kṛtajñaṃ kṛtakalyāṇaṃ kac cin māṃ nābhiśaṅkase

120

gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam

mitropabhoga samaye kiṃ tvaṃ naivopasarpasi

121

kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścān nānutiṣṭhati

na sa mitrāṇi labhate kṛcchrāsv āpatsu durmati

122

tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe

sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi

123

yāni me santi mitrāṇi ye ca me santi bāndhavāḥ

sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam

124

ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam

jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet

125

ī
ravo me bhavān astu śarīrasya gṛhasya ca

arthānāṃ caiva sarveṣām anuśāstā ca me bhava

126

amātyo me bhava prājña piteva hi praśādhi mām

na te 'sti bhayam asmatto jīvitenātmanaḥ śape

127

buddhyā tvam uśanāḥ sākṣād bale tv adhikṛtā vayam

tvanmantrabalayukto hi vindeta jayam eva ha

128

evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ

uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vaca

129

yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam

mamāpi tāvad bruvataḥ śṛu yat pratibhāti mām

130

veditavyāni mitrāṇi boddhavyāś cāpi śatravaḥ

etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam

131

atrurūpāś ca suhṛdo mitrarūpāś ca śatravaḥ

sāntvitās te na budhyante rāgalobha vaśaṃgatāḥ

132

nāsti jātyā ripur nāma mitraṃ nāma na vidyate

sāmarthya yogāj jāyante mitrāṇi ripavas tathā

133

yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati

sa tasya tāvan mitraṃ syād yāvan na syād viparyaya

134

nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam

arthayuktyā hi jāyante mitrāṇi ripavas tathā

135

mitraṃ ca śatrutām eti kasmiṃś cit kālaparyaye

śatruś ca mitratām eti svārtho hi balavattara

136

yo viśvasati mitreṣu na cāśvasati śatruṣu

arthayuktim avijñāya calitaṃ tasya jīvitam

137

arthayuktim avijñāya yaḥ śubhe kurute matim

mitre vā yadi vā śatrau tasyāpi calitā mati

138

na viśvased aviśvaste viśvaste 'pi na viśvaset

viśvāsād bhayam utpannaṃ mūlāny api nikṛntati

139

arthayuktyā hi deśyante pitā mātā sutās tathā

mātulā bhāgineyāś ca tathā saṃbandhibāndhavāḥ

140

putraṃ hi mātā pitaru tyajataḥ patitaṃ priyam

loko rakṣati cātmānaṃ paśya svārthasya sāratām

141

taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram

kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam

142

asmin nilaya eva tvaṃ nyagrodhād avatāritaḥ

pūrvaṃ niviṣṭam unmāthaṃ capalatvān na buddhivān

143

tmanaś capalo nāsti kuto 'nyeṣāṃ bhaviṣyati

tasmāt sarvāṇi kāryāṇi capalo hanty asaṃśayam

144

bravīti madhuraṃ kaṃ cit priyo me ha bhavān iti

tan mithyā karaṇaṃ sarvaṃ vistareṇāpi me śṛṇu

145

kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt

arthārthī jīvaloko 'yaṃ na kaś cit kasya cit priya

146

sakhyaṃ sodarayor bhrātror dampatyor vā parasparam

kasya cin nābhijānāmi prītiṃ niṣkāraṇām iha

147

yady api bhrātaraḥ kruddhā māryā vā kāraṇāntare

svabhāvatas te prīyante netaraḥ prīyate jana

148

priyo bhavati dānena priyavādena cāparaḥ

mantrahoma japair anyaḥ kāryārthaṃ prīyate jana

149

utpanne kāraṇe prītir nāsti nau kāraṇāntare

pradhvaste kāraṇasthāne sā prītir vinivartate

150

kiṃ nu tat kāraṇaṃ manye yanāhaṃ bhavataḥ priyaḥ

anyatrābhyavahārārthāt tatrāpi ca budhā vayam

151

kālo hetuṃ vikurute svārthas tam anuvartate

svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate

152

na tv īdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite

akāle 'viṣamasthasya svārthahetur ayaṃ tava

153

tasmān nāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe

abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe

154

adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam

punaś ca ripur adyaiva yuktīnāṃ paśya cāpalam

155

sīt tāvat tu maitrī nau yāvad dhetur abhūt purā

sā gatā saha tenaiva kālayuktena hetunā

156

tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyān mitratāṃ gataḥ

tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā

157

so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ

praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me

158

tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān

anyonyānugrahe vṛtte nāsti bhūyaḥ samāgama

159

tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthās tathā vayam

na te 'sty anyan mayā kṛtyaṃ kiṃ cid anyatra bhakṣaṇāt

160

aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī

nāvayor vidyate saṃdhir niyukte viṣame bale

161

saṃmanye 'haṃ tava prajñāṃ yan mokṣāt pratyanantaram

bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam

162

bhakṣyārtham eva baddhas tvaṃ sa muktaḥ prasṛtaḥ kṣudhā

ś
strajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām

163

jānāmi kṣudhitaṃ hi tvām āhārasamayaś ca te

sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase puna

164

yac cāpi putradāraṃ svaṃ tat saṃnisṛjase mayi

śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam

165

tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāś ca ye

kasmān māṃ te na khādeyur hṛṣṭāḥ praṇayinas tvayi

166

nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame

śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi

167

atror annādya bhūtaḥ san kliṣṭasya kṣudhitasya ca

bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet

168

svasti te 'stu gamiṣyāmi dūrād api tavodvije

nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa

169

balavat saṃnikarṣo hi na kadā cit praśasyate

praśāntād api me prājña bhetavyaṃ balinaḥ sadā

170

yadi tv arthena me kāryaṃ brūhi kiṃ karavāṇi te

kāmaṃ sarvaṃ pradāsyāmi na tv ātmānaṃ kadā cana

171

tmārthe saṃtatis tyājyā rājyaṃ ratnaṃ dhanaṃ tathā

api sarvasvam utsṛjya rakṣed ātmānam ātmanā

172

aiśvaryadhanaratnānāṃ pratyamitre 'pi tiṣṭhatām

dṛṣṭā hi punar āvṛttir jīvitām iti naḥ śrutam

173

na tv ātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate

ātmā tu sarvato rakṣyo dārair api dhanair api

174

tmarakṣita tantrāṇāṃ suparīkṣita kāriṇām

āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ

175

atrūn samyag vijānanti durbalā ye balīyasaḥ

teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā

176

ity abhivyaktam evāsau palitenāvabhartsitaḥ

mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt

177

saṃmanye 'haṃ tava prajñāṃ yas tvaṃ mama hite rataḥ

uktavān arthatattvena mayā saṃbhinnadarśana

178

na tu mām anyathā sādho tvaṃ vijñātum ihārhasi

prāṇapradānajaṃ tvatto mama sauhṛdam āgatam

179

dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ

mitreṣu vatsalaś cāsmi tvadvidheṣu viśeṣata

180

tan mām evaṃgate sādho na yāvayitum arhasi

tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhava

181

dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu

maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi

182

iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ

manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt

183

sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase

saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punas tvayā

184

na hy amitravaśaṃ yānti prājñā niṣkaraṇaṃ sakhe

asminn arthe ca gāthe dve nibodhośanasā kṛte

185

atrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā

samāhitaś cared yuktyā kṛtārthaś ca na viśvaset

186

tasmāt sarvāsv avasthāsu rakṣeñ jīvitam ātmanaḥ

dravyāṇi saṃtatiś caiva sarvaṃ bhavati jīvata

187

saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ

nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmana

188

vadhyante na hy aviśvastāḥ śatrubhir durbalā api

viśvastās tv āśu vadhyante balavanto 'pi durbalai

189

tvadvidhebhyo mayā hy ātmā rakṣyo mārjārasarvadā

rakṣa tvam api cātmānaṃ caṇḍālāñ jātikilbiṣāt

190

sa tasya bruvatas tv evaṃ saṃtrāsāñ jātasādhvasaḥ

svabaliṃ hi javenāśu mārjāraḥ prayayau tata

191

tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ

viśrāvya palitaḥ prājño bilam anyañ jagāma ha

192

evaṃ prajñāvatā buddhyā durbalena mahābalāḥ

ekena bahavo 'mitrāḥ saṃdhiṃ kurvīta paṇḍita

193

ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ

mūṣakaś ca viḍālaś ca muktāv anyonyasaṃśrayāt

194

ity eṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ

vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛu

195

anyonyakṛtavairau tu cakratuḥ prītim uttamām

anyonyam abhisaṃdhātum abhūc caiva tayor mati

196

tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt

abhisaṃdhīyate prājñaḥ pramādād api cābudhai

197

tasmād abhītavad bhīto viśvastavad aviśvasan

na hy apramattaś calati calito vā vinaśyati

198

kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ

kārya ity eva tattvajñāḥ prājur nityaṃ yudhiṣṭhira

199

evaṃ matvā mahārāja śāstrārtham abhigamya ca

abhiyukto 'pramattaś ca prāg bhayād bhītavac caret

200

bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhis tathaiva ca

bhayād utpadyate buddhir apramattābhiyogajā

201

na bhayaṃ vidyate rājan bhītasyānāgate bhaye

abhītasya tu visrambhāt sumahāñ jāyate bhayam

202

na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃ cana

avijñānād dhi vijñāte gacched āspada darśiṣu

203

tasmād abhītavad bhīto viśvastavad aviśvasan

kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃ cid ācaret

204

evam etan mayā proktam itihāsaṃ yudhiṣṭhira

śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara

205

upalabhya matiṃ cāgryām arimitrāntaraṃ tathā

saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi

206

atrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā

samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset

207

aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira

abhyuttiṣṭha śrutād asmād bhūyas tvaṃ rañjayan prajāḥ

208

brāhmaṇaiś cāpi te sārdhaṃ yātrā bhavatu pāṇḍava

brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata

209

ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho

pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa

210

rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase

kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam

211

dvayor imaṃ bhārata saṃdhivigrahaṃ; subhāṣitaṃ buddhiviśeṣakāritam

tathānvavekṣya kṣitipena sarvadā; niṣevitavyaṃ nṛpa śatrumaṇḍale
thames coromandel new| refuser
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 136