Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 138

Book 12. Chapter 138

The Mahabharata In Sanskrit


Book 12

Chapter 138

1

[य]

युगक्षयात परिक्षीणे धर्मे लॊके च भारत

दस्युभिः पीड्यमाने च कथं सथेयं पितामह

2

[भ]

हन्त ते कथ्ययिष्यामि नीतिम आपत्सु भारत

उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः

3

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

भरद्वाजस्य संवादं राज्ञः शत्रुं तपस्य च

4

राजा शत्रुं तपॊ नाम सौवीराणां महारथः

कणिङ्कम उपसंगम्य पप्रच्छार्थ विनिश्चयम

5

अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते

वर्धितं पालयेत केन पालितं परणयेत कथम

6

तस्मै विनिश्चयार्थं स परिपृष्टार्थ निश्चयः

उवाच बराह्मणॊ वाक्यम इदं हेतुमद उत्तरम

7

नित्यम उद्यतदण्डः सयान नित्यं विवृतपौरुषः

अच्छिद्रश छिद्रदर्शी च परेषां विवरानुगः

8

नित्यम उद्यतदण्डस्य भृशम उद्विजते जनः

तस्मात सर्वाणि भूतानि दण्डेनैव पररॊधयेत

9

एवम एव परशंसन्ति पण्डितास तत्त्वदर्शिनः

तस्माच चतुष्टये तस्मिन परधानॊ दण्ड उच्यते

10

छिन्नमूले हय अधिष्ठाने सर्वे तज जीविनॊ हताः

कथं हि शाखास तिष्ठेयुश छिन्नमूले वनस्पतौ

11

मूलम एवादितश छिन्द्यात परपक्षस्य पण्डितः

ततः सहायान पक्षं च सर्वम एवानुसारयेत

12

सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम

आपदां पदकालेषु कुर्वीत न विचारयेत

13

वान मात्रेण विनीतः सयाद धृदयेन यथा कषुरः

शलक्ष्णपूर्वाभिभाषी च कामक्रॊधौ विवर्जयेत

14

सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत

अपक्रामेत ततः कषिप्रं कृतकार्यॊ विचक्षणः

15

शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत

नित्यशश चॊद्विजेत तस्मात सर्पाद वेश्म गताद इव

16

यस्य बुद्धिं परिभवेत तम अतीतेन सान्त्वयेत

अनागतेन दुष्प्रज्ञं परत्युत्पन्नेन पण्डितम

17

अञ्जलिं शपथं सान्त्वं परणम्य शिरसा वदेत

अश्रुप्रपातनं चैव कर्तव्यं भूतिम इच्छता

18

वहेद अमित्रं सकन्धेन यावत कालविपर्ययः

अथैनम आगते काले भिन्द्याद घटम इवाश्मनि

19

मुहूर्तम अपि राजेन्द्र तिन्दुकालातवज जवलेत

न तुषाग्निर इवानर्चिर धूमायेत नरश चिरम

20

नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत

अर्थे तु शक्यते भॊक्तुं कृतकार्यॊ ऽवमन्यते

तस्मात सर्वाणि कार्याणि सावशेषाणि कारयेत

21

कॊकिलस्य वराहस्य मेरॊः शून्यस्य वेश्मनः

वयाडस्य भक्तिचित्रस्य यच छरेष्ठं तत समाचरेत

22

उत्थायॊत्थाय गच्छेच च नित्ययुक्तॊ रिपॊर गृहान

कुशलं चापि पृच्छेत यद्य अप्य अकुशलं भवेत

23

नालसाः पराप्नुवन्त्य अर्थान न कलीबा न च मानिनः

न च लॊकरवाद भीता न च शश्वत परतीक्षिणः

24

नास्य छिद्रं परॊ विद्याद विद्याच छिद्रं परस्य तु

गूहेत कूर्म इवाङ्गानि रक्षेद विवरम आत्मनः

25

बकवच चिन्तयेद अर्थान सिंहवच च पराक्रमेत

वृकवच चावलुम्पेत शशवच च निविष्पतेत

26

पानम अक्षास तथा नार्यॊ मृगया गीतवादितम

एतानि युक्त्या सेवेत परसङ्गॊ हय अत्र दॊषवान

27

कुर्यात कृणमयं चापं शयीत मृगशायिकाम

अन्धः सयाद अन्धवेलायां बाधिर्यम अपि संश्रयेत

28

देशं कालं समासाद्य विक्रमेत विचक्षणः

देशकालाभ्यतीतॊ हि विक्रमॊ निष्फलॊ भवेत

29

कालाकालौ संप्रधार्य बलाबलम अथात्मनः

परस्परबलं जञात्वा तथात्मानं नियॊजयेत

30

दण्डेनॊपनतं शत्रुं यॊ राजा न नियच्छति

स मृत्युम उपगूह्यास ते गर्भम अश्वतरी यथा

31

सुपुष्पितः सयाद अफलः फलवान सयाद दुरारुहः

आमः सयात पक्वसंकाशॊ न च शीर्येत कस्य चित

32

आशां कालवतीं कुर्यात तां च विघ्नेन यॊजयेत

विघ्नं निमित्ततॊ बरूयान निमित्तं चापि हेतुतः

33

भीतवत संविधातव्यं यावद भयम अनागतम

आगतं तु भयं दृष्ट्वा परहर्तव्यम अभीतवत

34

न संशयम अनारुह्य नरॊ भद्राणि पश्यति

संशयं पुनर आरुह्य यदि जीवति पश्यति

35

अनागतं विजानीयाद यच्छेद भयम उपस्थितम

पुनर वृद्धिक्षयात किं चिद अभिवृत्तं निशामयेत

36

परत्युपस्थित कालस्य सुखस्य परिवर्जनम

अनागतसुखाशा च नैष बुद्धिमतां नयः

37

यॊ ऽरिणा सह संधाय सुखं सवपिति विश्वसन

स वृक्षाग्र परसुप्तॊ वा पतितः परतिबुध्यते

38

कर्मणा येन तेनेह मृदुना दारुणेन वा

उद्धरेद दीनम आत्मानं समर्थॊ धर्मम आचरेत

39

ये सपत्नाः सपत्नानां सर्वांस तान अपवत्सयेत

आत्मनश चापि बॊद्धव्याश चाराः परणिहितः परैः

40

चारः सुविहितः कार्य आत्मनॊ ऽथ परस्य च

पाषण्डांस तापसादींश च परराष्ट्रं परवेशयेत

41

उद्यानेषु विहारेषु परपास्व आवसथेषु च

पानागारेषु वेशेषु तीर्थेषु च सभासु च

42

धर्माभिचारिणः पापाश चारा लॊकस्य कण्टकाः

समागच्छन्ति तान बुद्ध्वा नियच्छेच छमयेद अपि

43

न विश्वसेद अविश्वस्ते विश्वस्ते नापि विश्वसेत

विश्वस्तं भयम अन्वेति नापरीक्ष्य च विश्वसेत

44

विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना

अथास्य परहरेत काले किं चिद विचलिते पदे

45

अशङ्क्यम अपि शङ्केत नित्यं शङ्केत शङ्कितात

भयं हि शङ्किताज जातं स मूलम अपि कृन्तति

46

अवधानेन मौनेन काषायेण जटाजिनैः

विश्वासयित्वा दवेष्टारम अवलुम्पेद यथा वृकः

47

पुत्रॊ वा यदि वा भराता पिता वा यदि वा सुहृत

अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः

48

गुरॊर अप्य अवलिप्तस्य कार्याकार्यम अजानतः

उत्पथप्रतिपन्नस्य दण्डॊ भवति शासनम

49

परत्युत्थानाभिवादाभ्यां संप्रदानेन कस्य चित

परतिपुष्कल घाती सयात तीक्ष्णतुण्ड इव दविजः

50

नाछित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम

नाहत्वा मत्स्यघातीव पराप्नॊति परमां शरियम

51

नास्ति जात्या रिपुर नाम मित्रं नाम न विद्यते

सामर्थ्य यॊगाज जायन्ते मित्राणि रिपवस तथा

52

अमित्रं नैव मुञ्चेत बरुवन्तं करुणान्य अपि

दुःखं तत्र न कुर्वीत हन्यात पूर्वापकारिणम

53

संग्रहानुग्रहे यत्नः सदा कार्यॊ ऽनसूयता

निग्रहश चापि यत्नेन कर्तव्यॊ भूतिम इच्छता

54

परहरिष्यन परियं बरूयात परहृत्यापि परियॊत्तरम

अपि चास्य शिरश छित्त्वा रुद्याच छॊचेद अथापि वा

55

निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया

आशा कारणम इत्य एतत कर्तव्यं भूतिम इच्छता

56

न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत

अपार्थकम अनायुष्यं गॊविषाणस्य भक्षणम

दन्ताश च परिघृष्यन्ते रसश चापि न लभ्यते

57

तरिवर्गे तरिविधा पीडानुबन्धास तरय एव च

अनुबन्ध वधौ जञात्वा पीडां हि परिवर्जयेत

58

ऋण शेषॊ ऽगनिशेषश च शत्रुशेषस तथैव च

पुनः पुनर विवर्धेत सवल्पॊ ऽपय अनिवारितः

59

वर्धमानम ऋणं तिष्ठत परिभूताश च शत्रवः

आवहन्त्य अनयं तीव्रं वयाधयश चाप्य उपेक्षिताः

60

नासम्यक कृतकारी सयाद अप्रमत्तः सदा भवेत

कण्टकॊ ऽपि हि दुश्छिन्नॊ विकारं कुरुते चिरम

61

वधेन च मनुष्याणां मार्गाणां दूषणेन च

आकराणां विनाशैश च परराष्ट्रं विनाशयेत

62

गृध्रदृष्टिर बकालीनः शवचेष्टः सिंहविक्रमः

अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत

63

शरेणि मुख्यॊपजापेषु वल्लभानुनयेषु च

अमात्यान परिरक्षेत भेदसंघातयॊर अपि

64

मृदुर इत्य अवमन्यन्ते तीक्ष्ण इत्य उद्विजन्ति च

तीक्ष्णकाले च तीक्ष्णः सयान मृदु काले मृदुर भवेत

65

मृदुना सुमृदं हन्ति मृदुना हन्ति दारुणम

नासाध्यं मृदुना किं चित तस्मात तीक्ष्णतरं मृदु

66

काले मृदुर यॊ भवति काले भवति दारुणः

स साधयति कृत्यानि शत्रूंश चैवाधितिष्ठति

67

पण्डितेन विरुद्धः सन दूरे ऽसमीति न विश्वसेत

दीर्घौ बुद्धिमतॊ बाहू याभ्यां हिंसति हिंसितः

68

न तत तरेद यस्य न पारम उत्तरेन; न तद धरेद यत पुनर आहरेत परः

न तत खनेद यस्य न मूलम उत्खनेन; न तं हन्याद यस्य शिरॊ न पातयेत

69

इतीदम उक्तं वृजिनाभिसंहितं; न चैतद एवं पुरुषः समाचरेत

परप्रयुक्तं तु कथं निशामयेद; अतॊ मयॊक्तं भवतॊ हितार्थिना

70

यथावद उक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीर राष्ट्रियः

तथाकरॊद वाक्यम अदीनचेतनः; शरियं च दीप्तां बुभुजे स बान्धवः

1

[y]

yugakṣayāt parikṣīṇe dharme loke ca bhārata

dasyubhiḥ pīḍyamāne ca kathaṃ stheyaṃ pitāmaha

2

[bh]

hanta te kathyayiṣyāmi nītim āpatsu bhārata

utsṛjyāpi ghṛṇāṃ kāle yathā varteta bhūmipa

3

atrāpy udāharantīmam itihāsaṃ purātanam

bharadvājasya saṃvādaṃ rājñaḥ śatruṃ tapasya ca

4

rājā śatruṃ tapo nāma sauvīrāṇāṃ mahārathaḥ

kaṇiṅkam upasaṃgamya papracchārtha viniścayam

5

alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate

vardhitaṃ pālayet kena pālitaṃ praṇayet katham

6

tasmai viniścayārthaṃ sa paripṛṣṭrtha niścayaḥ

uvāca brāhmaṇo vākyam idaṃ hetumad uttaram

7

nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ

acchidraś chidradarśī ca pareṣāṃ vivarānuga

8

nityam udyatadaṇḍasya bhṛśam udvijate janaḥ

tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet

9

evam eva praśaṃsanti paṇḍitās tattvadarśinaḥ

tasmāc catuṣṭaye tasmin pradhāno daṇḍa ucyate

10

chinnamūle hy adhiṣṭhāne sarve taj jīvino hatāḥ

kathaṃ hi śākhās tiṣṭheyuś chinnamūle vanaspatau

11

mūlam evāditaś chindyāt parapakṣasya paṇḍitaḥ

tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet

12

sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam

āpadāṃ padakāleṣu kurvīta na vicārayet

13

vān mātreṇa vinītaḥ syād dhṛdayena yathā kṣuraḥ

ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet

14

sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset

apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇa

15

atruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet

nityaśaś codvijet tasmāt sarpād veśma gatād iva

16

yasya buddhiṃ paribhavet tam atītena sāntvayet

anāgatena duṣprajñaṃ pratyutpannena paṇḍitam

17

añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet

aśruprapātanaṃ caiva kartavyaṃ bhūtim icchatā

18

vahed amitraṃ skandhena yāvat kālaviparyayaḥ

athainam āgate kāle bhindyād ghaṭam ivāśmani

19

muhūrtam api rājendra tindukālātavaj jvalet

na tuṣāgnir ivānarcir dhūmāyeta naraś ciram

20

nānarthakenārthavattvaṃ kṛtaghnena samācaret

arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate

tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet

21

kokilasya varāhasya meroḥ śūnyasya veśmanaḥ

vyāḍasya bhakticitrasya yac chreṣṭhaṃ tat samācaret

22

utthāyotthāya gacchec ca nityayukto ripor gṛhān

kuśalaṃ cāpi pṛccheta yady apy akuśalaṃ bhavet

23

nālasāḥ prāpnuvanty arthān na klībā na ca māninaḥ

na ca lokaravād bhītā na ca śaśvat pratīkṣiṇa

24

nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya tu

gūhet kūrma ivāṅgāni rakṣed vivaram ātmana

25

bakavac cintayed arthān siṃhavac ca parākramet

vṛkavac cāvalumpeta śaśavac ca niviṣpatet

26

pānam akṣās tathā nāryo mṛgayā gītavāditam

etāni yuktyā seveta prasaṅgo hy atra doṣavān

27

kuryāt kṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām

andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet

28

deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ

deśakālābhyatīto hi vikramo niṣphalo bhavet

29

kālākālau saṃpradhārya balābalam athātmanaḥ

parasparabalaṃ jñātvā tathātmānaṃ niyojayet

30

daṇḍenopanataṃ śatruṃ yo rājā na niyacchati

sa mṛtyum upagūhyās te garbham aśvatarī yathā

31

supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ

āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasya cit

32

āśāṃ
kālavatīṃ kuryāt tāṃ ca vighnena yojayet

vighnaṃ nimittato brūyān nimittaṃ cāpi hetuta

33

bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam

āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat

34

na saṃśayam anāruhya naro bhadrāṇi paśyati

saṃśayaṃ punar āruhya yadi jīvati paśyati

35

anāgataṃ vijānīyād yacched bhayam upasthitam

punar vṛddhikṣayāt kiṃ cid abhivṛttaṃ niśāmayet

36

pratyupasthita kālasya sukhasya parivarjanam

anāgatasukhāśā ca naiṣa buddhimatāṃ naya

37

yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan

sa vṛkṣāgra prasupto vā patitaḥ pratibudhyate

38

karmaṇā yena teneha mṛdunā dāruṇena vā

uddhared dīnam ātmānaṃ samartho dharmam ācaret

39

ye sapatnāḥ sapatnānāṃ sarvāṃs tān apavatsayet

ātmanaś cāpi boddhavyāś cārāḥ praṇihitaḥ parai

40

cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca

pāṣaṇḍās tāpasādīṃś ca pararāṣṭraṃ praveśayet

41

udyāneṣu vihāreṣu prapāsv āvasatheṣu ca

pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca

42

dharmābhicāriṇaḥ pāpāś cārā lokasya kaṇṭakāḥ

samāgacchanti tān buddhvā niyacchec chamayed api

43

na viśvased aviśvaste viśvaste nāpi viśvaset

viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset

44

viśvāsayitvā tu paraṃ tattvabhūtena hetunā

athāsya praharet kāle kiṃ cid vicalite pade

45

aśaṅkyam api śaṅketa nityaṃ śaṅketa śaṅkitāt

bhayaṃ hi śaṅkitāj jātaṃ sa mūlam api kṛntati

46

avadhānena maunena kāṣāyeṇa jaṭājinaiḥ

viśvāsayitvā dveṣṭāram avalumped yathā vṛka

47

putro vā yadi vā bhrātā pitā vā yadi vā suhṛt

arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ

48

guror apy avaliptasya kāryākāryam ajānataḥ

utpathapratipannasya daṇḍo bhavati śāsanam

49

pratyutthānābhivādābhyāṃ saṃpradānena kasya cit

pratipuṣkala ghātī syāt tīkṣṇatuṇḍa iva dvija

50

nāchittvā paramarmāṇi nākṛtvā karma dāruṇam

nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam

51

nāsti jātyā ripur nāma mitraṃ nāma na vidyate

sāmarthya yogāj jāyante mitrāṇi ripavas tathā

52

amitraṃ naiva muñceta bruvantaṃ karuṇāny api

duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam

53

saṃgrahānugrahe yatnaḥ sadā kāryo 'nasūyatā

nigrahaś cāpi yatnena kartavyo bhūtim icchatā

54

prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram

api cāsya śiraś chittvā rudyāc choced athāpi vā

55

nimantrayeta sāntvena saṃmānena titikṣayā

āśā
kāraṇam ity etat kartavyaṃ bhūtim icchatā

56

na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret

apārthakam anāyuṣyaṃ goviṣāṇasya bhakṣaṇam

dantāś ca parighṛṣyante rasaś cāpi na labhyate

57

trivarge trividhā pīḍānubandhās traya eva ca

anubandha vadhau jñātvā pīḍāṃ hi parivarjayet

58

a śeṣo 'gniśeṣaś ca śatruśeṣas tathaiva ca

punaḥ punar vivardheta svalpo 'py anivārita

59

vardhamānam ṛṇaṃ tiṣṭhat paribhūtāś ca śatravaḥ

āvahanty anayaṃ tīvraṃ vyādhayaś cāpy upekṣitāḥ

60

nāsamyak kṛtakārī syād apramattaḥ sadā bhavet

kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram

61

vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca

ākarāṇāṃ vināśaiś ca pararāṣṭraṃ vināśayet

62

gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ

anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret

63

reṇi mukhyopajāpeṣu vallabhānunayeṣu ca

amātyān parirakṣeta bhedasaṃghātayor api

64

mṛdur ity avamanyante tīkṣṇa ity udvijanti ca

tīkṣṇakāle ca tīkṣṇaḥ syān mṛdu kāle mṛdur bhavet

65

mṛdunā sumṛdaṃ hanti mṛdunā hanti dāruṇam

nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataraṃ mṛdu

66

kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ

sa sādhayati kṛtyāni śatrūṃś caivādhitiṣṭhati

67

paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset

dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsita

68

na tat tared yasya na pāram uttaren; na tad dhared yat punar āharet paraḥ

na tat khaned yasya na mūlam utkhanen; na taṃ hanyād yasya śiro na pātayet

69

itīdam uktaṃ vṛjinābhisaṃhitaṃ; na caitad evaṃ puruṣaḥ samācaret

paraprayuktaṃ tu kathaṃ niśāmayed; ato mayoktaṃ bhavato hitārthinā

70

yathāvad uktaṃ vacanaṃ hitaṃ tadā; niśamya vipreṇa suvīra rāṣṭriyaḥ

tathākarod vākyam adīnacetanaḥ; śriyaṃ ca dīptāṃ bubhuje sa bāndhavaḥ
aints live| the lives od saint
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 138