Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 139

Book 12. Chapter 139

The Mahabharata In Sanskrit


Book 12

Chapter 139

1

[य]

हीने परमके धर्मे सर्वलॊकातिलङ्घिनि

अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते

2

मर्यादासु परभिन्नासु कषुभिते धर्मनिश्चये

राजभिः पीडिते लॊके चॊरैर वापि विशां पते

3

सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च

कामान मॊहाच च लॊभाच च भयं पश्यत्सु भारत

4

अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव

निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम

5

संप्रदीप्तेषु देशेषु बराह्मण्ये चाभिपीडिते

अवर्षति च पर्जन्ये मिथॊ भेदे समुत्थिते

6

सर्वस्मिन दस्यु साद्भूते पृथिव्याम उपजीवने

केन सविद बराह्मणॊ जीवेज जघन्ये काल आगते

7

अतित्यक्षुः पुत्रपौत्रान अनुक्रॊशान नराधिप

कथम आपत्सु वर्तेत तन मे बरूहि पितामह

8

कथं च राजा वर्तेत लॊके कलुषतां गते

कथम अर्थाच च धर्माच च न हीयेत परंतप

9

[भ]

राजमूला महाराज यॊगक्षेम सुवृष्टयः

परजासु वयाधयश चैव मरणं च भयानि च

10

कृतं तरेता दवापरश च कलिश च भरतर्षभ

राजमूलानि सर्वाणि मम नास्त्य अत्र संशयः

11

तस्मिंस तव अभ्यागते काले परजानां दॊषकारके

विज्ञानबलम आस्थाय जीवितव्यं तदा भवेत

12

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे

13

तरेता दवापरयॊः संधौ पुरा दैवविधिक्रमात

अनावृष्टिर अभूद घॊरा राजन दवादश वार्षिकी

14

परजानाम अभिवृद्धानां युगान्ते पर्युपस्थिते

तरेता निर्मॊक्ष समये दवापरप्रतिपादने

15

न ववर्ष सहस्राक्षः परतिलॊमॊ ऽभवद गुरुः

जगाम दक्षिणं मार्गं सॊमॊ वयावृत्तलक्षणः

16

नावश्यायॊ ऽपि रात्र्यन्ते कुत एवाभ्र राजयः

नद्यः संक्षिप्ततॊयौघाः कव चिद अन्तर्गताभवन

17

सरांसि सरितश चैव कूपाः परस्रवणानि च

हतत्विट्कान्य अलक्ष्यन्त निसर्गाद दैवकारितात

18

उपशुष्क जलस्थाया विनिवृत्तसभा परपा

निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला

19

उत्सन्नकृषि गॊरक्ष्या निवृत्तविपणापणा

निवृत्तपूगसमया संप्रनष्ट महॊत्सवा

20

अस्थि कङ्काल संकीर्णा हाहाभूतजनाकुला

शून्यभूयिष्ठ नगरा दग्धग्राम निवेशना

21

कव चिच चॊरैः कव चिच छस्त्रैः कव चिद राजभिर आतुरैः

परस्परभयाच चैव शून्यभूयिष्ठ निर्जना

22

गतदैवतसंकल्पा वृद्धबाल विनाकृता

गॊजावि महिषैर हीना परस्परहरा हरा

23

हतविप्रा हता रक्षा परनष्टौषधि संचया

शयाव भूतनरप्राया बभूव वसुधा तदा

24

तस्मिन परतिभये काले कषीणे धर्मे युधिष्ठिर

बभ्रमुः कषुधिता मर्त्याः खादन्तः सम परस्परम

25

ऋषयॊ नियमांस तयक्त्वा परित्यक्ताग्निदैवताः

आश्रमान संपरित्यज्य पर्यधावन्न इतस ततः

26

विश्वामित्रॊ ऽथ भगवान महर्षिर अनिकेतनः

कषुधा परिगतॊ धीमान समन्तात पर्यधावत

27

स कदा चित परिपतञ शवपचानां निवेशनम

हिंस्राणां पराणिहन्तॄणाम आससाद वने कव चित

28

विभिन्नकलशाकीर्णं शवचर्माच्छादनायुतम

वराहखरभग्नास्थि कपालघट संकुलम

29

मृतचेल परिस्तीर्णं निर्माल्य कृतभूषणम

सर्पनिर्मॊक मालाभिः कृतचिह्नकुटी मठम

30

उलूक पक्षध्वजिभिर देवतायतनैर वृतम

लॊहघण्टा परिष्कारं शवयूथपरिवारितम

31

तत परविश्य कषुधाविष्टॊ गाधेः पुत्रॊ महान ऋषिः

आहारान्वेषणे युक्तः परं यत्नं समास्थितः

32

न च कव चिद अविन्दत स भिक्षमाणॊ ऽपि कौशिकः

मांसम अन्नं मूलफलम अन्यद वा तत्र किं चन

33

अहॊ कृच्छ्रं मया पराप्तम इति निश्चित्य कौशिकः

पपात भूमौ दौर्बाल्यात तस्मिंश चण्डाल पक्कणे

34

चिन्तयाम आस स मुनिः किं नु मे सुकृतं भवेत

कथं वृथा न मृत्युः सयाद इति पार्थिव सत्तम

35

स ददर्श शवमांसस्य कुतन्तीं विततां मुनिः

चण्डालस्य गृहे राजन सद्यः शस्त्रहतस्य च

36

स चिन्तयाम आस तदा सतेयं कार्यम इतॊ मया

न हीदानीम उपायॊ ऽनयॊ विद्यते पराणधारणे

37

आपत्सु विहितं सतेयं विशिष्ट समहीनतः

परं परं भवेत पूर्वम अस्तेयम इति निश्चयः

38

हीनाद आदेयम आदौ सयात समानात तदनन्तरम

असंभवाद आददीत विशिष्टाद अपि धार्मिकात

39

सॊ ऽहम अन्तावसानानां हरमाणः परिग्रहात

न सतेय दॊषं पश्यामि हरिष्याम एतद आमिषम

40

एतां बुद्धिं समास्थाय विश्वामित्रॊ महामुनिः

तस्मिन देशे परसुष्वाप पतितॊ यत्र भारत

41

स विगाढां निशां दृष्ट्वा सुप्ते चण्डाल पक्कणे

शनैर उत्थाय भगवान परविवेश कुटी मठम

42

स सुप्त एव चण्डालः शरेष्मापिहित लॊचनः

परिभिन्न सवरॊ रूक्ष उवाचाप्रिय दर्शनः

43

कः कुतन्तीं घट्टयति सुप्ते चण्डाल पक्कणे

जागर्मि नावसुप्तॊ ऽसमि हतॊ ऽसीति च दारुणः

44

विश्वामित्रॊ ऽहम इत्य एव सहसा तम उवाच सः

सहसाभ्यागत भयः सॊद्वेगस तेन कर्मणा

45

चण्डालस तद वचः शरुत्वा महर्षेर भावितात्मनः

शयनाद उपसंभ्रान्त इयेषॊत्पतितुं ततः

46

स विसृज्याश्रु नेत्राभ्यां बहुमानात कृताञ्जलिः

उवाच कौशिकं रात्रौ बरह्मन किं ते चिकीर्षितम

47

विश्वामित्रस तु मातङ्गम उवाच परिसान्त्वयन

कषुधितॊ ऽहं गतप्राणॊ हरिष्यामि शवजाघनीम

48

अवसीदन्ति मे पराणाः समृतिर मे नश्यति कषुधा

सवधर्मं बुध्यमानॊ ऽपि हरिष्यामि शवजाघनीम

49

अटन भैक्षं न विन्दामि यदा युष्माकम आलये

तदा बुद्धिः कृता पापे हरिष्यामि शवजाघनीम

50

तृषितः कलुषं पाता नास्ति हरीर अशनार्थिनः

कषुद धर्मं दूषयत्य अत्र हरिष्यामि शवजाघनीम

51

अग्निर मुखं पुरॊधाश च देवानां शुचि पाद विभुः

यथा स सर्वभुग बरह्मा तथा मां विद्धि धर्मतः

52

तम उवाच स चण्डालॊ महर्षे शृणु मे वचः

शरुत्वा तथा समातिष्ठ यथा धर्मान न हीयसे

53

मृगाणाम अधमं शवानं परवदन्ति मनीषिणः

तस्याप्य अधम उद्देशः शरीरस्यॊरु जाघनी

54

नेदं सम्यग वयवसितं महर्षे कर्म वैकृतम

चण्डाल सवस्य हरणम अभक्ष्यस्य विशेषतः

55

साध्व अन्यम अनुपश्य तवम उपायं पराणधारणे

न मांसलॊभात तपसॊ नाशस ते सयान महामुने

56

जानतॊ ऽविहितॊ मार्गॊ न कार्यॊ धर्मसंकरः

मा सम धर्मं परित्याक्षीस तवं हि धर्मविद उत्तमः

57

विश्वामित्रस ततॊ राजन्न इत्य उक्तॊ भरतर्षभ

कषुधार्तः परत्युवाचेदं पुनर एव महामुनिः

58

निराहारस्य सुमहान मम कालॊ ऽभिधावतः

न विद्यते ऽभयुपायश च कश चिन मे पराणधारणे

59

येन तेन विशेषेण कर्मणा येन केन चित

अभ्युज्जीवेत सीदमानः समर्थॊ धर्मम आचरेत

60

ऐन्द्रॊ धर्मः कषत्रियाणां बराह्मणानाम अथाग्निकः

बरह्म वह्निर मम बलं भक्ष्यामि समयं कषुधा

61

यथा यथा वै जीवेद धि तत कर्तव्यम अपीडया

जीवितं मरणाच छरेयॊ जीवन धर्मम अवाप्नुयात

62

सॊ ऽहं जीवितम आकाङ्क्षन्न अभक्षस्यापि भक्षणम

वयवस्ये बुद्धिपूर्वं वै तद भवान अनुमन्यताम

63

जीवन धर्मं चरिष्यामि परणॊत्स्याम्य अशुभानि च

तपॊभिर विद्यया चैव जयॊतींषीव महत तमः

64

[षवपच]

नैतत खादन पराप्स्यसे पराणम अन्यं; नायुर दीर्घं नामृतस्येव तृप्तिम

भिक्षाम अन्यां भिक्ष माते मनॊ ऽसतु; शवभक्षणे शवा हय अभक्षॊ दविजानाम

65

[वि]

न दुर्भिक्षे सुलभं मांसम अन्यच; छवपाक नान्नं न च मे ऽसति वित्तम

कषुधार्तश चाहम अगतिर निराशः; शवमांसे चास्मिन षड्रसान साधु मन्ये

66

[ष]

पञ्च पञ्चनखा भक्ष्या बरह्मक्षत्रस्य वै दविज

यदि शास्त्रं परमाणं ते माभक्ष्ये मानसं कृथाः

67

[व]

अगस्त्येनासुरॊ जग्धॊ वातापिः कषुधितेन वै

अहम आपद गतः कषुब्धॊ भक्षयिष्ये शवजाघनीम

68

[ष]

भिक्षाम अन्याम आहरेति न चैतत कर्तुम अर्हसि

न नूनं कार्यम एतद वै हर कामं शवजाघनीम

69

[वि]

शिष्टा वै कारणं धर्मे तद्वृत्तम अनुवर्तये

परां मेध्याशनाद एतां भक्ष्यां मन्ये शवजाघनीम

70

[ष]

असता यत समाचीर्णं न स धर्मः सनातनः

नावृत्तम अनुकार्यं वै मा छलेनानृतं कृथाः

71

[वि]

न पातकं नावमतम ऋषिः सन कर्तुम अर्हसि

समौ च शवमृगौ मन्ये तस्माद भक्ष्या शवजाघनी

72

[ष]

यद बराह्मणार्थे कृतम अर्थितेन; तेनर्षिणा तच च भक्ष्याधिकारम

स वै धर्मॊ यत्र न पापम अस्ति; सर्वैर उपायैर हि स रक्षितव्यः

73

[वि]

मित्रं च मे बराह्मणश चायम आत्मा; परियश च मे पूज्यतमश च लॊके

तं भर्तु कामॊ ऽहम इमां हरिष्ये; नृशंसानाम ईदृशानां न बिभ्ये

74

[ष]

कामं नरा जीवितं संत्यजन्ति; न चाभक्ष्यैः परतिकुर्वन्ति तत्र

सर्वान कामान पराप्नुवन्तीह विद्वन; परियस्व कामं सहितः कषुधा वै

75

[वि]

सथाने तावत संशयः परेत्य भावे; निःसंशयं कर्मणां वा विनाशः

अहं पुनर वर्त इत्य आशयात्मा; मूलं रक्षन भक्षयिष्याम्य अभक्ष्यम

76

बुद्ध्यात्मके वयस्तम अस्तीति तुष्टॊ; मॊहाद एकत्वं यथा चर्म चक्षुः

यद्य अप्य एनः संशयाद आचरामि; नाहं भविष्यामि यथा तवम एव

77

[ष]

पतनीयम इदं दुःखम इति मे वर्तते मतिः

दुष्कृती बराह्मणं सन्तं यस तवाम अहम उपालभे

78

[वि]

पिबन्त्य एवॊदकं गावॊ मण्डूकेषु रुवत्स्व अपि

न ते ऽधिकारॊ धर्मे ऽसति मा भूर आत्मप्रशंसकः

79

[ष]

सुहृद भूत्वानुशास्मि तवा कृपा हि तवयि मे दविज

तद एवं शरेय आधत्स्व मा लॊभाच छवानम आदिथाः

80

[वि]

सुहृन मे तवं सुखेप्सुश चेद आपदॊ मां समुद्धर

जाने ऽहं धर्मतॊ ऽऽतमानं शवानीम उत्सृज जाघनीम

81

[ष]

नैवॊत्सहे भवते दातुम एतां; नॊपेक्षितुं हरियमाणं सवम अन्नम

उभौ सयावः सवमलेनावलिप्तौ; दाताहं च तवं च विप्र परतीच्छन

82

[वि]

अद्याहम एतद वृजिनं कर्मकृत्वा; जीवंश चरिष्यामि महापवित्रम

परपूतात्मा धर्मम एवाभिपत्स्ये; यद एतयॊर गुरु तद वै बरवीहि

83

[ष]

आत्मैव साक्षी किल लॊककृत्ये; तवम एव जानासि यद अत्र दुष्टम

यॊ हय आद्रियेद भक्ष्यम इति शवमांसं; मन्ये न तस्यास्ति विवर्जनीयम

84

[वि]

उपादाने खादने वास्य दॊषः; कार्यॊ नयायैर नित्यम अत्रापवादः

यस्मिन न हिंसा नानृते वाक्यलेशॊ; भक्ष्यक्रिया तत्र न तद गरीयः

85

[ष]

यद्य एष हेतुस तव खादनस्य; न ते वेदः कारणं नान्यधर्मः

तस्माद अभक्ष्ये भक्षणाद वा दविजेन्द्र; दॊषं न पश्यामि यथेदम आत्थ

86

[वि]

न पातकं भक्षणम अस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः

अन्यॊन्यकर्माणि तथा तथैव; न लेश मात्रेण कृत्यं हिनस्ति

87

[ष]

अस्थानतॊ हीनतः कुत्सिताद वा; तं विद्वांसं बाधते साधुवृत्तम

सथानं पुनर यॊ लभते निषङ्गात; तेनापि दण्डः सहितव्य एव

88

[भ]

एवम उक्त्वा निववृते मातङ्गः कौशिकं तदा

विश्वामित्रॊ जहारैव कृतबुद्धिः शवजाघनीम

89

ततॊ जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः

सदारस ताम उपाकृत्य वने यातॊ महामुनिः

90

एतस्मिन्न एव काले तु परववर्षाथ वासवः

संजीवयन परजाः सर्वा जनयाम आस चौषधीः

91

विश्वामित्रॊ ऽपि भगवांस तपसा दग्धकिल्बिषः

कालेन महता सिद्धिम अवाप परमाद्भुताम

92

एवं विद्वान अदीनात्मा वयसनस्थॊ जिजीविषुः

सर्वॊपायैर उपायज्ञॊ दीनम आत्मानम उद्धरेत

93

एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत

जीवन पुण्यम अवाप्नॊति नरॊ भद्राणि पश्यति

94

तस्मात कौन्तेय विदुषा धर्माधर्मविनिश्चये

बुद्धिम आस्थाय लॊके ऽसमिन वर्तितव्यं यतात्मना

1

[y]

hīne paramake dharme sarvalokātilaṅghini

adharme dharmatāṃ nīte dharme cādharmatāṃ gate

2

maryādāsu prabhinnāsu kṣubhite dharmaniścaye

rājabhiḥ pīḍite loke corair vāpi viśāṃ pate

3

sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca

kāmān mohāc ca lobhāc ca bhayaṃ paśyatsu bhārata

4

aviśvasteṣu sarveṣu nityabhīteṣu pārthiva

nikṛtyā hanyamāneṣu vañcayatsu parasparam

5

saṃpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite

avarṣati ca parjanye mitho bhede samutthite

6

sarvasmin dasyu sādbhūte pṛthivyām upajīvane

kena svid brāhmaṇo jīvej jaghanye kāla āgate

7

atityakṣuḥ putrapautrān anukrośān narādhipa

katham āpatsu varteta tan me brūhi pitāmaha

8

kathaṃ ca rājā varteta loke kaluṣatāṃ gate

katham arthāc ca dharmāc ca na hīyeta paraṃtapa

9

[bh]

rājamūlā mahārāja yogakṣema suvṛṣṭayaḥ

prajāsu vyādhayaś caiva maraṇaṃ ca bhayāni ca

10

kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha

rājamūlāni sarvāṇi mama nāsty atra saṃśaya

11

tasmiṃs tv abhyāgate kāle prajānāṃ doṣakārake

vijñānabalam āsthāya jīvitavyaṃ tadā bhavet

12

atrāpy udāharantīmam itihāsaṃ purātanam

viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe

13

tretā dvāparayoḥ saṃdhau purā daivavidhikramāt

anāvṛṣṭir abhūd ghorā rājan dvādaśa vārṣikī

14

prajānām abhivṛddhānāṃ yugānte paryupasthite

tretā nirmokṣa samaye dvāparapratipādane

15

na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ

jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇa

16

nāvaśyāyo 'pi rātryante kuta evābhra rājayaḥ

nadyaḥ saṃkṣiptatoyaughāḥ kva cid antargatābhavan

17

sarāṃsi saritaś caiva kūpāḥ prasravaṇāni ca

hatatviṭkāny alakṣyanta nisargād daivakāritāt

18

upaśuṣka jalasthāyā vinivṛttasabhā prapā

nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā

19

utsannakṛṣi gorakṣyā nivṛttavipaṇāpaṇā

nivṛttapūgasamayā saṃpranaṣṭa mahotsavā

20

asthi kaṅkāla saṃkīrṇā hāhābhūtajanākulā

ś
nyabhūyiṣṭha nagarā dagdhagrāma niveśanā

21

kva cic coraiḥ kva cic chastraiḥ kva cid rājabhir āturaiḥ

parasparabhayāc caiva śūnyabhūyiṣṭha nirjanā

22

gatadaivatasaṃkalpā vṛddhabāla vinākṛtā

gojāvi mahiṣair hīnā parasparaharā harā

23

hataviprā hatā rakṣā pranaṣṭauṣadhi saṃcayā

śyāva bhūtanaraprāyā babhūva vasudhā tadā

24

tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira

babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam

25

ayo niyamāṃs tyaktvā parityaktāgnidaivatāḥ

ā
ramān saṃparityajya paryadhāvann itas tata

26

viśvāmitro 'tha bhagavān maharṣir aniketanaḥ

kṣudhā parigato dhīmān samantāt paryadhāvata

27

sa kadā cit paripatañ śvapacānāṃ niveśanam

hiṃsrāṇāṃ prāṇihantṝṇām āsasāda vane kva cit

28

vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam

varāhakharabhagnāsthi kapālaghaṭa saṃkulam

29

mṛtacela paristīrṇaṃ nirmālya kṛtabhūṣaṇam

sarpanirmoka mālābhiḥ kṛtacihnakuṭī maṭham

30

ulūka pakṣadhvajibhir devatāyatanair vṛtam

lohaghaṇṭā pariṣkāraṃ śvayūthaparivāritam

31

tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ

āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthita

32

na ca kva cid avindat sa bhikṣamāṇo 'pi kauśikaḥ

māṃsam annaṃ mūlaphalam anyad vā tatra kiṃ cana

33

aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ

papāta bhūmau daurbālyāt tasmiṃś caṇḍāla pakkaṇe

34

cintayām āsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet

kathaṃ vṛthā na mṛtyuḥ syād iti pārthiva sattama

35

sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ

caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca

36

sa cintayām āsa tadā steyaṃ kāryam ito mayā

na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe

37

patsu vihitaṃ steyaṃ viśiṣṭa samahīnataḥ

paraṃ paraṃ bhavet pūrvam asteyam iti niścaya

38

hīnād ādeyam ādau syāt samānāt tadanantaram

asaṃbhavād ādadīta viśiṣṭād api dhārmikāt

39

so 'ham antāvasānānāṃ haramāṇaḥ parigrahāt

na steya doṣaṃ paśyāmi hariṣyām etad āmiṣam

40

etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ

tasmin deśe prasuṣvāpa patito yatra bhārata

41

sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍāla pakkaṇe

śanair utthāya bhagavān praviveśa kuṭī maṭham

42

sa supta eva caṇḍālaḥ śreṣmāpihita locanaḥ

paribhinna svaro rūkṣa uvācāpriya darśana

43

kaḥ kutantīṃ ghaṭṭayati supte caṇḍāla pakkaṇe

jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇa

44

viśvāmitro 'ham ity eva sahasā tam uvāca saḥ

sahasābhyāgata bhayaḥ sodvegas tena karmaṇā

45

caṇḍālas tad vacaḥ śrutvā maharṣer bhāvitātmanaḥ

śayanād upasaṃbhrānta iyeṣotpatituṃ tata

46

sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ

uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam

47

viśvāmitras tu mātaṅgam uvāca parisāntvayan

kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm

48

avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā

svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm

49

aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye

tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm

50

tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ

kṣud dharmaṃ dūṣayaty atra hariṣyāmi śvajāghanīm

51

agnir mukhaṃ purodhāś ca devānāṃ śuci pād vibhuḥ

yathā sa sarvabhug brahmā tathā māṃ viddhi dharmata

52

tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ

śrutvā tathā samātiṣṭha yathā dharmān na hīyase

53

mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ

tasyāpy adhama uddeśaḥ śarīrasyoru jāghanī

54

nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam

caṇḍāla svasya haraṇam abhakṣyasya viśeṣata

55

sādhv anyam anupaśya tvam upāyaṃ prāṇadhāraṇe

na māṃsalobhāt tapaso nāśas te syān mahāmune

56

jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ

mā sma dharmaṃ parityākṣīs tvaṃ hi dharmavid uttama

57

viśvāmitras tato rājann ity ukto bharatarṣabha

kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuni

58

nirāhārasya sumahān mama kālo 'bhidhāvataḥ

na vidyate 'bhyupāyaś ca kaś cin me prāṇadhāraṇe

59

yena tena viśeṣeṇa karmaṇā yena kena cit

abhyujjīvet sīdamānaḥ samartho dharmam ācaret

60

aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ

brahma vahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā

61

yathā yathā vai jīved dhi tat kartavyam apīḍayā

jīvitaṃ maraṇāc chreyo jīvan dharmam avāpnuyāt

62

so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam

vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām

63

jīvan dharmaṃ cariṣyāmi praṇotsyāmy aśubhāni ca

tapobhir vidyayā caiva jyotīṃṣīva mahat tama

64

[
vapaca]

naitat khādan prāpsyase prāṇam anyaṃ; nāyur dīrghaṃ nāmṛtasyeva tṛptim

bhikṣām anyāṃ bhikṣa māte mano 'stu; śvabhakṣaṇe śvā hy abhakṣo dvijānām

65

[vi]

na durbhikṣe sulabhaṃ māṃsam anyac; chvapāka nānnaṃ na ca me 'sti vittam

kṣudhārtaś cāham agatir nirāśaḥ; śvamāṃse cāsmin ṣaḍrasān sādhu manye

66

[ṣ]

pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija

yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ

67

[v]

agastyenāsuro jagdho vātāpiḥ kṣudhitena vai

aham āpad gataḥ kṣubdho bhakṣayiṣye śvajāghanīm

68

[ṣ]

bhikṣām anyām āhareti na caitat kartum arhasi

na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm

69

[vi]

śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye

parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm

70

[ṣ]

asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ

nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ

71

[vi]

na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi

samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī

72

[ṣ]

yad brāhmaṇārthe kṛtam arthitena; tenarṣiṇā tac ca bhakṣyādhikāram

sa vai dharmo yatra na pāpam asti; sarvair upāyair hi sa rakṣitavya

73

[vi]

mitraṃ ca me brāhmaṇaś cāyam ātmā; priyaś ca me pūjyatamaś ca loke

taṃ bhartu kāmo 'ham imāṃ hariṣye; nṛśaṃsānām īdṛśānāṃ na bibhye

74

[ṣ]

kāmaṃ narā jīvitaṃ saṃtyajanti; na cābhakṣyaiḥ pratikurvanti tatra

sarvān kāmān prāpnuvantīha vidvan; priyasva kāmaṃ sahitaḥ kṣudhā vai

75

[vi]

sthāne tāvat saṃśayaḥ pretya bhāve; niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ

ahaṃ punar varta ity āśayātmā; mūlaṃ rakṣan bhakṣayiṣyāmy abhakṣyam

76

buddhyātmake vyastam astīti tuṣṭo; mohād ekatvaṃ yathā carma cakṣuḥ

yady apy enaḥ saṃśayād ācarāmi; nāhaṃ bhaviṣyāmi yathā tvam eva

77

[ṣ]

patanīyam idaṃ duḥkham iti me vartate matiḥ

duṣkṛtī brāhmaṇaṃ santaṃ yas tvām aham upālabhe

78

[vi]

pibanty evodakaṃ gāvo maṇḍūkeṣu ruvatsv api

na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsaka

79

[ṣ]

suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija

tad evaṃ śreya ādhatsva mā lobhāc chvānam ādithāḥ

80

[vi]

suhṛn me tvaṃ sukhepsuś ced āpado māṃ samuddhara

jāne 'haṃ dharmato 'tmānaṃ śvānīm utsṛja jāghanīm

81

[ṣ]

naivotsahe bhavate dātum etāṃ; nopekṣituṃ hriyamāṇaṃ svam annam

ubhau syāvaḥ svamalenāvaliptau; dātāhaṃ ca tvaṃ ca vipra pratīcchan

82

[vi]

adyāham etad vṛjinaṃ karmakṛtvā; jīvaṃś cariṣyāmi mahāpavitram

prapūtātmā dharmam evābhipatsye; yad etayor guru tad vai bravīhi

83

[ṣ]

tmaiva sākṣī kila lokakṛtye; tvam eva jānāsi yad atra duṣṭam

yo hy ādriyed bhakṣyam iti śvamāṃsaṃ; manye na tasyāsti vivarjanīyam

84

[vi]

upādāne khādane vāsya doṣaḥ; kāryo nyāyair nityam atrāpavādaḥ

yasmin na hiṃsā nānṛte vākyaleśo; bhakṣyakriyā tatra na tad garīya

85

[ṣ]

yady eṣa hetus tava khādanasya; na te vedaḥ kāraṇaṃ nānyadharmaḥ

tasmād abhakṣye bhakṣaṇād vā dvijendra; doṣaṃ na paśyāmi yathedam āttha

86

[vi]

na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ; surāṃ pītvā patatītīha śabdaḥ

anyonyakarmāṇi tathā tathaiva; na leśa mātreṇa kṛtyaṃ hinasti

87

[ṣ]

asthānato hīnataḥ kutsitād vā; taṃ vidvāṃsaṃ bādhate sādhuvṛttam

sthānaṃ punar yo labhate niṣaṅgāt; tenāpi daṇḍaḥ sahitavya eva

88

[bh]

evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā

viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm

89

tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ

sadāras tām upākṛtya vane yāto mahāmuni

90

etasminn eva kāle tu pravavarṣātha vāsavaḥ

saṃjīvayan prajāḥ sarvā janayām āsa cauṣadhīḥ

91

viśvāmitro 'pi bhagavāṃs tapasā dagdhakilbiṣaḥ

kālena mahatā siddhim avāpa paramādbhutām

92

evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ

sarvopāyair upāyajño dīnam ātmānam uddharet

93

etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet

jīvan puṇyam avāpnoti naro bhadrāṇi paśyati

94

tasmāt kaunteya viduṣā dharmādharmaviniścaye

buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 139