Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 141

Book 12. Chapter 141

The Mahabharata In Sanskrit


Book 12

Chapter 141

1

[य]

पितामह महाप्राज्ञ सर्वशास्त्रविशारद

शरणं पालयानस्य यॊ धर्मस तं वदस्व मे

2

[भ]

महान धर्मॊ महाराज शरणागत पालने

अर्हः परष्टुं भवांश चैव परश्नं भरतसत्तम

3

नृगप्रभृतयॊ राजन राजानः शरणागतान

परिपाल्य महाराज संसिद्धिं परमां गताः

4

शरूयते हि कपॊतेन शत्रुः शरणम आगतः

पूजितश च यथान्यायं सवैश च मांसैर निमन्त्रितः

5

[य]

कथं कपॊतेन पुरा शत्रुः शरणम आगतः

सवमांसैर भॊजितः कां च गतिं लेभे स भारत

6

[भ]

शृणु राजन कथां दिव्यां सर्वपापप्रणाशिनीम

नृपतेर मुचुकुन्दस्य कथितां भार्गवेण ह

7

इमम अर्थं पुरा पार्थ मुचुकुन्दॊ नराधिपः

भार्गवं परिपप्रच्छ परणतॊ भरतर्षभ

8

तस्मै शुश्रूषमाणाय भार्गवॊ ऽकथयत कथाम

इयं यथा कपॊतेन सिद्धिः पराप्ता नराधिप

9

धर्मनिश्चय संयुक्तां कामार्थसहितां कथाम

शृणुष्वावहितॊ राजन गदतॊ मे महाभुज

10

कश चित कषुद्रसमाचारः पृथिव्यां कालसंमतः

चचार पृथिवीं पापॊ घॊरः शकुनिलुब्धकः

11

काकॊल इव कृष्णाङ्गॊ रूक्षः पापसमाहितः

यवमध्यः कृश गरीवॊ हरस्वपादॊ महाहनुः

12

नैव तस्य सुहृत कश चिन न संबन्धी न बान्धवः

स हि तैः संपरित्यक्तस तेन घॊरेण कर्मणा

13

स वै कषारकम आदाय दविजान हत्वा वने सदा

चकार विक्रयं तेषां पतंगानां नराधिप

14

एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः

अगमत सुमहान कालॊ न चाधर्मम अबुध्यत

15

तस्य भार्या सहायस्य रममाणस्य शाश्वतम

दैवयॊगविमूढस्य नान्या वृत्तिर अरॊचत

16

ततः कदा चित तस्याथ वनस्थस्य समुद्गतः

पातयन्न इव वृक्षांस तान सुमहान वातसंभ्रमः

17

मेघसंकुलम आकाशं विद्युन्मण्डलमण्डितम

संछन्नं सुमुहूर्तेन नौ सथानेनेव सागरः

18

वारिधारा समूहैश च संप्रहृष्टः शतक्रतुः

कषणेन पूरयाम आस सलिलेन वसुंधराम

19

ततॊ धाराकुले लॊके संभ्रमन नष्टचेतनः

शीतार्तस तद वनं सर्वम आकुलेनान्तर आत्मना

20

नैव निम्नं सथलं वापि सॊ ऽविन्दत विहंगहा

पूरितॊ हि जलौघेन मार्गस तस्य वनस्य वै

21

पक्षिणॊ वातवेगेन हता लीनास तदाभवन

मृगाः सिंहा वराहाश च सथलान्य आश्रित्य तस्थिरे

22

महता वातवर्षेण तरासितास ते वनौकसः

भयार्ताश च कषुधार्ताश च बभ्रमुः सहिता वने

23

स तु शीतहतैर गात्रैर जगामैव न तस्थिवान

सॊ ऽपश्यद वनषण्डेषु मेघनीलं वनस्पतिम

24

ताराढ्यं कुमुदाकारम आकाशं निर्मलं च ह

मेघैर मुक्तं नभॊ दृष्ट्वा लुब्धकः शीतविह्वलः

25

दिशॊ ऽवलॊकयाम आस वेलां चैव दुरात्मवान

दूरे गरामनिवेशश च तस्माद देशाद इति परभॊ

कृतबुद्धिर वने तस्मिन वस्तुं तां रजनीं तदा

26

सॊ ऽञजलिं परयतः कृत्वा वाक्यम आह वनस्पतिम

शरणं यामि यान्य अस्मिन दैवतानीह भारत

27

स शिलायां शिरः कृत्वा पर्णान्य आस्तीर्य भूतले

दुःखेन महताविष्टस ततः सुष्वाप पक्षिहा

1

[y]

pitāmaha mahāprājña sarvaśāstraviśārada

śaraṇaṃ pālayānasya yo dharmas taṃ vadasva me

2

[bh]

mahān dharmo mahārāja śaraṇāgata pālane

arhaḥ praṣṭuṃ bhavāṃś caiva praśnaṃ bharatasattama

3

nṛgaprabhṛtayo rājan rājānaḥ śaraṇāgatān

paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ

4

rūyate hi kapotena śatruḥ śaraṇam āgataḥ

pūjitaś ca yathānyāyaṃ svaiś ca māṃsair nimantrita

5

[y]

kathaṃ kapotena purā śatruḥ śaraṇam āgataḥ

svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata

6

[bh]

śṛ
u rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm

nṛpater mucukundasya kathitāṃ bhārgaveṇa ha

7

imam arthaṃ purā pārtha mucukundo narādhipaḥ

bhārgavaṃ paripapraccha praṇato bharatarṣabha

8

tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām

iyaṃ yathā kapotena siddhiḥ prāptā narādhipa

9

dharmaniścaya saṃyuktāṃ kāmārthasahitāṃ kathām

śṛ
uṣvāvahito rājan gadato me mahābhuja

10

kaś cit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ

cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhaka

11

kākola iva kṛṣṇāgo rūkṣaḥ pāpasamāhitaḥ

yavamadhyaḥ kṛśa grīvo hrasvapādo mahāhanu

12

naiva tasya suhṛt kaś cin na saṃbandhī na bāndhavaḥ

sa hi taiḥ saṃparityaktas tena ghoreṇa karmaṇā

13

sa vai kṣārakam ādāya dvijān hatvā vane sadā

cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa

14

evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ

agamat sumahān kālo na cādharmam abudhyata

15

tasya bhāryā sahāyasya ramamāṇasya śāśvatam

daivayogavimūḍhasya nānyā vṛttir arocata

16

tataḥ kadā cit tasyātha vanasthasya samudgataḥ

pātayann iva vṛkṣāṃs tān sumahān vātasaṃbhrama

17

meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam

saṃchannaṃ sumuhūrtena nau sthāneneva sāgara

18

vāridhārā samūhaiś ca saṃprahṛṣṭaḥ śatakratuḥ

kṣaṇena pūrayām āsa salilena vasuṃdharām

19

tato dhārākule loke saṃbhraman naṣṭacetana

ś
tārtas tad vanaṃ sarvam ākulenāntar ātmanā

20

naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā

pūrito hi jalaughena mārgas tasya vanasya vai

21

pakṣiṇo vātavegena hatā līnās tadābhavan

mṛgāḥ siṃhā varāhāś ca sthalāny āśritya tasthire

22

mahatā vātavarṣeṇa trāsitās te vanaukasaḥ

bhayārtāś ca kṣudhārtāś ca babhramuḥ sahitā vane

23

sa tu śītahatair gātrair jagāmaiva na tasthivān

so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim

24

tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha

meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvala

25

diśo 'valokayām āsa velāṃ caiva durātmavān

dūre grāmaniveśaś ca tasmād deśād iti prabho

kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā

26

so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim

śaraṇaṃ yāmi yāny asmin daivatānīha bhārata

27

sa śilāyāṃ śiraḥ kṛtvā parṇāny āstīrya bhūtale

duḥkhena mahatāviṣṭas tataḥ suṣvāpa pakṣihā
leonardo di vinci botany sketche| leonardo di vinci botany sketche
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 141