Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 150

Book 12. Chapter 150

The Mahabharata In Sanskrit


Book 12

Chapter 150

1

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च

2

हिमवन्तं समासाद्य महान आसीद वनस्पतिः

वर्षपूगाभिसंवृद्धः शाखा सकन्धपलाशवान

3

तत्र सम मत्ता मातङ्गा धर्मार्ताः शरमकर्शिताः

विश्रमन्ति महाबाहॊ तथान्या मृगजातयः

4

नल्व मात्रपरीणाहॊ घनच छायॊ वनस्पतिः

शुकशारिक संघुष्टः फलवान पुष्पवान अपि

5

सार्थिका वणिजश चापि तापसाश च वनौकसः

वसन्ति वासान मार्गस्थाः सुरम्ये तरुसत्तमे

6

तस्या ता विपुलाः शाखा दृष्ट्वा सकन्धांश च सर्वतः

अभिगम्याब्रवीद एनं नारदॊ भरतर्षभ

7

अहॊ नु रमणीयस तवम अहॊ चासि मनॊरमः

परीयामहे तवया नित्यं तरुप्रवर शल्मले

8

सदैव शकुनास तात मृगाश चाधस तथा गजाः

वसन्ति तव संहृष्टा मनॊहरतरास तथा

9

तव शाखा महाशाख सकन्धं च विपुलं तथा

न वै परभग्नान पश्यामि मारुतेन कथं चन

10

किं नु ते मारुतस तात परीतिमान अथ वा सुहृत

तवां रक्षति सदा येन वने ऽसमिन पवनॊ धरुवम

11

विवान हि पवनः सथानाद वृक्षान उच्चावचान अपि

पर्वतानां च शिखराण्य आचालयति वेगवान

12

शॊषयत्य एव पातालं विवान गन्धवहः शुचिः

हरदांश च सरितश चैव सागरांश च तथैव ह

13

तवां संरक्षेत पवनः सखित्वेन न संशयः

तस्माद बहल शाखॊ ऽसि पर्णवान पुष्पवान अपि

14

इदं च रमणीयं ते परतिभाति वनस्पते

यद इमे विहगास तात रमन्ते मुदितास तवयि

15

एषां पृथक समस्तानां शरूयते मधुरः सवरः

पुष्पसंमॊदने काले वाशतां सुमनॊहरम

16

तथेमे मुदिता नागाः सवयूथकुलशॊभिनः

धर्मार्तास तवां समासाद्य सुखं विन्दन्ति शल्मले

17

तथैव मृगजातीभिर अन्याभिर उपशॊभसे

तथा सार्थाधिवासैश च शॊभसे मेरुवद दरुम

18

बराह्मणैश च तपःसिद्धैस तापसैः शरमणैर अपि

तरिविष्टपसमं मन्ये तवायतनम एव ह

19

बन्धुत्वाद अथ वा सख्याच छल्मले नात्र संशयः

पालयत्य एव सततं भीमः सर्वत्र गॊऽनिलः

20

नयग भावं परमं वायॊः शल्मले तवम उपागतः

तवाहम अस्मीति सदा येन रक्षति मारुतः

21

न तं पश्याम्य अहं वृक्षं पर्वतं वापि तं दृढम

यॊ न वायुबलाद भग्नः पृथिव्याम इति मे मतिः

22

तवं पुनः कारणैर नूनं शल्मले रक्ष्यसे सदा

वायुना सपरीवारस तेन तिष्ठस्य असंशयम

23

[षल्मलि]

न मे वायुः सखा बरह्मन न बन्धुर न च मे सुहृत

परमेष्ठी तथा नैव येन रक्षति मानिलः

24

मम तेजॊबलं वायॊर भीमम अपि हि नारद

कलाम अष्टादशीं पराणैर न मे पराप्नॊति मारुतः

25

आगच्छन परमॊ वायुर मया विष्टम्भितॊ बलात

रुजन दरुमान पर्वतांश च यच चान्यद अपि किं चन

26

स मया बहुशॊ भग्नः परभञ्जन वै परभञ्जनः

तस्मान न बिभ्ये देवर्षे करुद्धाद अपि समीरणात

27

[न]

शल्मले विपरीतं ते दर्शनं नात्र संशयः

न हि वायॊर बलेनास्ति भूतं तुल्यबलं कव चित

28

इन्द्रॊ यमॊ वैश्रवणॊ वरुणश च जलेश्वरः

न ते ऽपि तुल्या मरुतः किं पुनस तवं वनस्पते

29

यद धि किं चिद इह पराणि शल्मले चेष्टते भुवि

सर्वत्र भगवान वायुश चेष्टा पराणकरः परभुः

30

एष चेष्टयते सम्यक पराणिनः सम्यग आयतः

असम्यग आयतॊ भूयश चेष्टते विकृतॊ नृषु

31

स तवम एवंविधं वायुं सर्वसत्त्वभृतां वरम

न पूजयसि पूज्यं तं किम अन्यद बुद्धिलाघवात

32

असारश चासि दुर्बुद्धे केवलं बहु भाषसे

करॊधादिभिर अवच्छन्नॊ मिथ्या वदसि शल्मले

33

मम रॊषः समुत्पन्नस तवय्य एवं संप्रभाषति

बरवीम्य एष सवयं वायॊस तव दुर्भाषितं बहु

34

चन्दनैः सपन्दनैः शालैः सरलैर देवदारुभिः

वेतसैर बन्धनैश चापि ये चान्ये बलवत्तराः

35

तैश चापि नैवं दुर्बुद्धे कषिप्तॊ वायुः कृतात्मभिः

ते हि जानन्ति वायॊश च बलम आत्मन एव च

36

तस्मात ते वै नमस्यन्ति शवसनं दरुमसत्तमाः

तवं तु मॊहान न जानीषे वायॊर बलम अनन्तकम

1

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca

2

himavantaṃ samāsādya mahān āsīd vanaspatiḥ

varṣapūgābhisaṃvṛddhaḥ śākhā skandhapalāśavān

3

tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ

viśramanti mahābāho tathānyā mṛgajātaya

4

nalva mātraparīṇāho ghanac chāyo vanaspatiḥ

śukaśārika saṃghuṣṭaḥ phalavān puṣpavān api

5

sārthikā vaṇijaś cāpi tāpasāś ca vanaukasaḥ

vasanti vāsān mārgasthāḥ suramye tarusattame

6

tasyā tā vipulāḥ śākhā dṛṣṭvā skandhāṃś ca sarvataḥ

abhigamyābravīd enaṃ nārado bharatarṣabha

7

aho nu ramaṇīyas tvam aho cāsi manoramaḥ

prīyāmahe tvayā nityaṃ tarupravara śalmale

8

sadaiva śakunās tāta mṛgāś cādhas tathā gajāḥ

vasanti tava saṃhṛṣṭā manoharatarās tathā

9

tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā

na vai prabhagnān paśyāmi mārutena kathaṃ cana

10

kiṃ nu te mārutas tāta prītimān atha vā suhṛt

tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam

11

vivān hi pavanaḥ sthānād vṛkṣān uccāvacān api

parvatānāṃ ca śikharāṇy ācālayati vegavān

12

oṣayaty eva pātālaṃ vivān gandhavahaḥ śuciḥ

hradāṃś ca saritaś caiva sāgarāṃś ca tathaiva ha

13

tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ

tasmād bahala śākho 'si parṇavān puṣpavān api

14

idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate

yad ime vihagās tāta ramante muditās tvayi

15

eṣāṃ pṛthak samastānāṃ śrūyate madhuraḥ svaraḥ

puṣpasaṃmodane kāle vāśatāṃ sumanoharam

16

tatheme muditā nāgāḥ svayūthakulaśobhinaḥ

dharmārtās tvāṃ samāsādya sukhaṃ vindanti śalmale

17

tathaiva mṛgajātībhir anyābhir upaśobhase

tathā sārthādhivāsaiś ca śobhase meruvad druma

18

brāhmaṇaiś ca tapaḥsiddhais tāpasaiḥ śramaṇair api

triviṣṭapasamaṃ manye tavāyatanam eva ha

19

bandhutvād atha vā sakhyāc chalmale nātra saṃśayaḥ

pālayaty eva satataṃ bhīmaḥ sarvatra go'nila

20

nyag bhāvaṃ paramaṃ vāyoḥ śalmale tvam upāgataḥ

tavāham asmīti sadā yena rakṣati māruta

21

na taṃ paśyāmy ahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham

yo na vāyubalād bhagnaḥ pṛthivyām iti me mati

22

tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā

vāyunā saparīvāras tena tiṣṭhasy asaṃśayam

23

[
almali]

na me vāyuḥ sakhā brahman na bandhur na ca me suhṛt

parameṣṭhī tathā naiva yena rakṣati mānila

24

mama tejobalaṃ vāyor bhīmam api hi nārada

kalām aṣṭādaśīṃ prāṇair na me prāpnoti māruta

25

gacchan paramo vāyur mayā viṣṭambhito balāt

rujan drumān parvatāṃś ca yac cānyad api kiṃ cana

26

sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ

tasmān na bibhye devarṣe kruddhād api samīraṇāt

27

[n]

śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ

na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kva cit

28

indro yamo vaiśravaṇo varuṇaś ca jaleśvaraḥ

na te 'pi tulyā marutaḥ kiṃ punas tvaṃ vanaspate

29

yad dhi kiṃ cid iha prāṇi śalmale ceṣṭate bhuvi

sarvatra bhagavān vāyuś ceṣṭā prāṇakaraḥ prabhu

30

eṣa ceṣṭayate samyak prāṇinaḥ samyag āyataḥ

asamyag āyato bhūyaś ceṣṭate vikṛto nṛṣu

31

sa tvam evaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam

na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt

32

asāraś cāsi durbuddhe kevalaṃ bahu bhāṣase

krodhādibhir avacchanno mithyā vadasi śalmale

33

mama roṣaḥ samutpannas tvayy evaṃ saṃprabhāṣati

bravīmy eṣa svayaṃ vāyos tava durbhāṣitaṃ bahu

34

candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ

vetasair bandhanaiś cāpi ye cānye balavattarāḥ

35

taiś cāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ

te hi jānanti vāyoś ca balam ātmana eva ca

36

tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ

tvaṃ tu mohān na jānīṣe vāyor balam anantakam
mahabharata sanskrit| mahabharata sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 150