Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 153

Book 12. Chapter 153

The Mahabharata In Sanskrit


Book 12

Chapter 153

1

[य]

अनर्थानाम अधिष्ठानम उक्तॊ लॊभः पितामह

अज्ञानम अपि वै तात शरॊतुम इच्छामि तत्त्वतः

2

[भ]

करॊति पापं यॊ ऽजञानान नात्मनॊ वेत्ति च कषमम

परद्वेष्टि साधुवृत्तांश च स लॊकस्यैति वाच्यताम

3

अज्ञानान निरयं याति तथाज्ञानेन दुर्गतिम

अज्ञानात कलेशम आप्नॊति तथापत्सु निमज्जति

4

[य]

अज्ञानस्य परवृत्तिं च सथानं वृद्धिं कषयॊदयौ

मूलं यॊगं गतिं कालं कारणं हेतुम एव च

5

शरॊतुम इच्छामि तत्त्वेन यथावद इह पार्थिव

अज्ञानप्रभवं हीदं यद दुःखम उपलभ्यते

6

[भ]

रागॊ दवेषस तथा मॊहॊ हर्षः शॊकॊ ऽभिमानिता

कामः करॊधश च दर्पश च तन्द्रीर आलस्यम एव च

7

इच्छा दवेषस तथा तापः परवृद्ध्य उपतापिता

अज्ञानम एतन निर्दिष्टं पापानां चैव याः करियाः

8

एतया या परवृत्तिश च वृद्ध्यादीन यांश च पृच्छसि

विस्तरेण महाबाहॊ शृणु तच च विशां पते

9

उभाव एतौ समफलौ समदॊषौ च भारत

अज्ञानं चातिलॊभश चाप्य एकं जानीहि पार्थिव

10

लॊभप्रभवम अज्ञानं वृद्धं भूयः परवर्धते

सथाने सथानं कषये कषैण्यम उपैति विविधां गतिम

11

मूलं लॊभस्य महतः कालात्म गतिर एव च

छिन्ने ऽचछिन्ने तथा लॊभे कारणं काल एव हि

12

तस्याज्ञानात तु लॊभॊ हि लॊभाद अज्ञानम एव च

सर्वे दॊषास तथा लॊभात तस्माल लॊभं विवर्जयेत

13

जनकॊ युवनाश्वश च वृषादर्भिः परसेनजित

लॊभक्षयाद दिवं पराप्तास तथैवान्ये जनाधिपाः

14

परत्यक्षं तु कुरुश्रेष्ठ तयज लॊभम इहात्मना

तयक्त्वा लॊभं सुखं लॊके परेत्य चानुचरिष्यसि

1

[y]

anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha

ajñānam api vai tāta śrotum icchāmi tattvata

2

[bh]

karoti pāpaṃ yo 'jñānān nātmano vetti ca kṣamam

pradveṣṭi sādhuvṛttāṃś ca sa lokasyaiti vācyatām

3

ajñānān nirayaṃ yāti tathājñānena durgatim

ajñānāt kleśam āpnoti tathāpatsu nimajjati

4

[y]

ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau

mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetum eva ca

5

rotum icchāmi tattvena yathāvad iha pārthiva

ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate

6

[bh]

rāgo dveṣas tathā moho harṣaḥ śoko 'bhimānitā

kāmaḥ krodhaś ca darpaś ca tandrīr ālasyam eva ca

7

icchā dveṣas tathā tāpaḥ paravṛddhy upatāpitā

ajñānam etan nirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ

8

etayā yā pravṛttiś ca vṛddhyādīn yāṃś ca pṛcchasi

vistareṇa mahābāho śṛṇu tac ca viśāṃ pate

9

ubhāv etau samaphalau samadoṣau ca bhārata

ajñānaṃ cātilobhaś cāpy ekaṃ jānīhi pārthiva

10

lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate

sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim

11

mūlaṃ lobhasya mahataḥ kālātma gatir eva ca

chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi

12

tasyājñānāt tu lobho hi lobhād ajñānam eva ca

sarve doṣās tathā lobhāt tasmāl lobhaṃ vivarjayet

13

janako yuvanāśvaś ca vṛṣādarbhiḥ prasenajit

lobhakṣayād divaṃ prāptās tathaivānye janādhipāḥ

14

pratyakṣaṃ tu kuruśreṣṭha tyaja lobham ihātmanā

tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi
mahabharata sanskrit text| mahabharata sanskrit text
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 153