Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 155

Book 12. Chapter 155

The Mahabharata In Sanskrit


Book 12

Chapter 155

1

[भ]

सर्वम एतत तपॊ मूलं कवयः परिचक्षते

न हय अतप्त तपा मूढः करियाफलम अवाप्यते

2

परजापतिर इदं सर्वं तपसैवासृजत परभुः

तथैव वेदान ऋषयस तपसा परतिपेदिरे

3

तपसॊ हय आनुपूर्व्येण फलमूलानिलाशनाः

तरीँल लॊकांस तपसा सिद्धाः पश्यन्ति सुसमाहिताः

4

औषधान्य अगदादीनि तिस्रॊ विद्याश च संस्कृताः

तपसैव हि सिध्यन्ति तपॊ मूलं हि साधनम

5

यद दुरापं दुराम्नायं दुराधर्षं दुरुत्सहम

सर्वं तत तपसा शक्यं तपॊ हि दुरतिक्रमम

6

सुरापॊ ऽसंमतादायी भरूणहा गुरुतल्पगः

तपसैव सुतप्तेन नरः पापाद विमुच्यते

7

तपसॊ बहुरूपस्य तैस तैर दवारैः परवर्ततः

निवृत्त्या वर्तमानस्य तपॊ नानशनात परम

8

अहिंसा सत्यवचनं दानम इन्द्रियनिग्रहः

एतेभ्यॊ हि महाराज तपॊ नानशनात परम

9

न दुष्करतरं दानान नातिमातरम आश्रमः

तरैविद्येभ्यः परं नास्ति संन्यासः परमं तपः

10

इन्द्रियाणीह रक्षन्ति धनधान्याभिगुप्तये

तस्माद अर्थे च धर्मे च तपॊ नानशनात परम

11

ऋषयः पितरॊ देवा मनुष्या मृगसत्तमाः

यानि चान्यानि भूतानि सथावराणि चराणि च

12

तपः परायणाः सर्वे सिध्यन्ति तपसा च ते

इत्य एवं तपसा देवा महत्त्वं चाप्य अवाप्नुवन

13

इमानीष्ट विभागानि फलानि तपसा सदा

तपसा शक्यते पराप्तुं देवत्वम अपि निश्चयात

1

[bh]

sarvam etat tapo mūlaṃ kavayaḥ paricakṣate

na hy atapta tapā mūḍhaḥ kriyāphalam avāpyate

2

prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ

tathaiva vedān ṛṣayas tapasā pratipedire

3

tapaso hy ānupūrvyeṇa phalamūlānilāśanāḥ

trīṁl lokāṃs tapasā siddhāḥ paśyanti susamāhitāḥ

4

auṣadhāny agadādīni tisro vidyāś ca saṃskṛtāḥ

tapasaiva hi sidhyanti tapo mūlaṃ hi sādhanam

5

yad durāpaṃ durāmnāyaṃ durādharṣaṃ durutsaham

sarvaṃ tat tapasā śakyaṃ tapo hi duratikramam

6

surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ

tapasaiva sutaptena naraḥ pāpād vimucyate

7

tapaso bahurūpasya tais tair dvāraiḥ pravartataḥ

nivṛttyā vartamānasya tapo nānaśanāt param

8

ahiṃsā satyavacanaṃ dānam indriyanigrahaḥ

etebhyo hi mahārāja tapo nānaśanāt param

9

na duṣkarataraṃ dānān nātimātaram āśramaḥ

traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapa

10

indriyāṇīha rakṣanti dhanadhānyābhiguptaye

tasmād arthe ca dharme ca tapo nānaśanāt param

11

ayaḥ pitaro devā manuṣyā mṛgasattamāḥ

yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca

12

tapaḥ parāyaṇāḥ sarve sidhyanti tapasā ca te

ity evaṃ tapasā devā mahattvaṃ cāpy avāpnuvan

13

imānīṣṭa vibhāgāni phalāni tapasā sadā

tapasā śakyate prāptuṃ devatvam api niścayāt
kabbalistic astrology kabbalah exchange link| authenticity kabbalah
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 155