Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 157

Book 12. Chapter 157

The Mahabharata In Sanskrit


Book 12

Chapter 157

1

[य]

यतः परभवति करॊधः कामश च भरतर्षभ

शॊकमॊहौ विवित्सा च परासुत्वं तथा मदः

2

लॊभॊ मात्सर्यम ईर्ष्या च कुत्सासूया कृपा तथा

एतत सर्वं महाप्राज्ञ याथातथ्येन मे वद

3

[भ]

तरयॊदशैते ऽतिबलाः शत्रवः पराणिनां समृताः

उपासते महाराज समस्ताः पुरुषान इह

4

एते परमत्तं पुरुषम अप्रमत्ता नुदन्ति हि

वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान

5

एभ्यः परवर्तते दुःखम एभ्यः पापं परवर्तते

इति मर्त्यॊ विजानीयात सततं भरतर्षभ

6

एतेषाम उदयं सथानं कषयं च पुरुषॊत्तम

हन्त ते वर्तयिष्यामि तन मे निगदतः शृणु

7

लॊभात करॊधः परभवति परदॊषैर उदीर्यते

कषमया तिष्ठते राजञ शरीमांश च विनिवर्तते

8

संकल्पाज जायते कामः सेव्यमानॊ विवर्धते

अवद्य दर्शनाद वयेति तत्त्वज्ञाना च धीमताम

9

विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्प बुद्धयः

विवित्सा जायते तत्र तत्त्वज्ञानान निवर्तते

10

परीतेः शॊकः परभवति वियॊगात तस्य देहिनः

यदा निरर्थकं वेत्ति तदा सद्यः परणश्यति

11

परासुता करॊधलॊभाद अभ्यासाच च परवर्तते

दयया सर्वभूतानां निर्वेदात सा निवर्तते

12

सत्त्वत्यागात तु मात्सर्यम अहितानि च सेवते

एतत तु कषीयते तात साधूनाम उपसेवनात

13

कुलाज जञानात तथैश्वर्यान मदॊ भवति देहिनाम

एभिर एव तु विज्ञातैर मदः सद्यः परणश्यति

14

ईर्ष्या कामात परभवति संघर्षाच चैव भारत

इतरेषां तु मर्त्यानां परज्ञया सा परणश्यति

15

विभ्रमाल लॊकबाह्यानां दवेष्यैर वाक्यैर असंगतैः

कुत्सा संजायते राजन्न उपेक्षाभिः परशाम्यति

16

परतिकर्तुम अशक्याय बलस्थायापकारिणे

असूया जायते तीव्रा कारुण्याद विनिवर्तते

17

कृपणान सततं दृष्ट्वा ततः संजायते कृपा

धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा

18

एतन्य एव जितान्य आहुः परशमाच च तरयॊदश

एते हि धार्तराष्ट्राणां सर्वे दॊषास तरयॊदश

तवया सर्वात्मना नित्यं विजिता जेष्यसे च तान

1

[y]

yataḥ prabhavati krodhaḥ kāmaś ca bharatarṣabha

śokamohau vivitsā ca parāsutvaṃ tathā mada

2

lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā

etat sarvaṃ mahāprājña yāthātathyena me vada

3

[bh]

trayodaśaite 'tibalāḥ śatravaḥ prāṇināṃ smṛtāḥ

upāsate mahārāja samastāḥ puruṣān iha

4

ete pramattaṃ puruṣam apramattā nudanti hi

vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān

5

ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṃ pravartate

iti martyo vijānīyāt satataṃ bharatarṣabha

6

eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama

hanta te vartayiṣyāmi tan me nigadataḥ śṛu

7

lobhāt krodhaḥ prabhavati paradoṣair udīryate

kṣamayā tiṣṭhate rājañ śrīmāṃś ca vinivartate

8

saṃkalpāj jāyate kāmaḥ sevyamāno vivardhate

avadya darśanād vyeti tattvajñānā ca dhīmatām

9

viruddhāni hi śāstrāṇi paśyantīhālpa buddhayaḥ

vivitsā jāyate tatra tattvajñānān nivartate

10

prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ

yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati

11

parāsutā krodhalobhād abhyāsāc ca pravartate

dayayā sarvabhūtānāṃ nirvedāt sā nivartate

12

sattvatyāgāt tu mātsaryam ahitāni ca sevate

etat tu kṣīyate tāta sādhūnām upasevanāt

13

kulāj jñānāt tathaiśvaryān mado bhavati dehinām

ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati

14

rṣyā kāmāt prabhavati saṃgharṣāc caiva bhārata

itareṣāṃ tu martyānāṃ prajñayā sā praṇaśyati

15

vibhramāl lokabāhyānāṃ dveṣyair vākyair asaṃgataiḥ

kutsā saṃjāyate rājann upekṣābhiḥ praśāmyati

16

pratikartum aśakyāya balasthāyāpakāriṇe

asūyā jāyate tīvrā kāruṇyād vinivartate

17

kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā

dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā

18

etany eva jitāny āhuḥ praśamāc ca trayodaśa

ete hi dhārtarāṣṭrāṇāṃ sarve doṣās trayodaśa

tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān
irm part 5 chapter 14s 10| irm part 5 chapter 14s 10
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 157