Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 159

Book 12. Chapter 159

The Mahabharata In Sanskrit


Book 12

Chapter 159

1

[भ]

कृतार्थॊ यक्ष्यमाणश च सर्ववेदान्तगश च यः

आचार्य पितृभार्यार्थं सवाध्यायार्थम अथापि वा

2

एते वै साधवॊ दृष्टा बराह्मणा धर्मभिक्षवः

अस्वेभ्यॊ देयम एतेभ्यॊ दानं विद्या विशेषतः

3

अन्यत्र दक्षिणा यातु देया भरतसत्तम

अन्येभ्यॊ हि बहिर वेद्यां नाकृतान्नं विधीयते

4

सर्वरत्नानि राजा च यथार्हं परतिपादयेत

बराह्मणाश चैव यज्ञाश च सहान्नाः सह दक्षिणाः

5

यस्य तरैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये

अधिकं वापि विद्येत स सॊमं पातुम अर्हति

6

यज्ञश चेत परतिविद्धः सयाद अङ्गेनैकेन यज्वनः

बराह्मणस्य विशेषेण धार्मिके सति राजनि

7

यॊ वैश्यः सयाद बहु पशुर हीनक्रतुर असॊमपः

कुटुम्बात तस्य तद दरव्यं यज्ञार्थं पार्थिवॊ हरेत

8

आहरेद वेश्मतः किं चित कामं शूद्रस्य दरव्यतः

न हि वेश्मनि शूद्रस्य कश चिद अस्ति परिग्रहः

9

यॊ ऽनाहिताग्निः शतगुर अयज्वा च सहस्रगुः

तयॊर अपि कुटुम्बाभ्याम आहरेद अविचारयन

10

अदातृभ्यॊ हरेन नित्यं वयाख्याप्य नृपतिः परभॊ

तथा हय आचरतॊ धर्मॊ नृपतेः सयाद अथाखिलः

11

तथैव सप्तमे भक्ते भक्तानि षड अनश्नता

अश्वस्तन विधानेन हर्तव्यं हीनकर्मणः

खलात कषेत्रात तथागाराद यतॊ वाप्य उपपद्यते

12

आख्यातव्यं नृपस्यैतत पृच्छतॊ ऽपृच्छतॊ ऽपि वा

न तस्मै धारयेद दण्डं राजा धर्मेण धर्मवित

13

कषत्रियस्य हि बालिश्याद बराह्मणः कलिश्यते कषुधा

शरुतशीले समाज्ञाय वृत्तिम अस्य परकल्पयेत

अथैनं परिरक्षेत पिता पुत्रम इवौरसम

14

इष्टिं वैश्वानरीं नित्यं निर्वपेद अब्द पर्यये

अविकल्पः पुरा धर्मॊ धर्मवादैस तु केवलम

15

विश्वैस तु देवैः साध्यैश च बराह्मणैश च महर्षिभिः

आपत्सु मरणाद भीतैर लिङ्गप्रतिनिधिः कृतः

16

परभुः परथमकल्पस्य यॊ ऽनुकल्पेन वर्तते

न साम्परायिकं तस्य दुर्मतेर विद्यते फलम

17

न बराह्मणान वेदयेत कश चिद राजनि मानवः

अवीर्यॊ वेदनाद विद्यात सुवीर्यॊ वीर्यवत्तरम

18

तस्माद राज्ञा सदा तेजॊ दुःसहं बरह्मवादिनाम

मन्ता शास्ता विधाता च बराह्मणॊ देव उच्यते

तस्मिन नाकुशलं बरूयान न शुक्ताम ईरयेद गिरम

19

कषत्रियॊ बाहुवीर्येण तरत्य आपदम आत्मनः

धनेन वैश्यः शूद्रश च मन्त्रैर हॊमैश च वै दविजः

20

न वै कन्या न युवतिर नामन्त्रॊ न च बालिशः

परिवेष्टाग्निहॊत्रस्य भवेन नासंस्कृतस तथा

नरके निपतन्त्य एते जुह्वानाः स च यस्य तत

21

पराजापत्यम अदत्त्वाश्वम अग्न्याधेयस्य दक्षिणाम

अनाहिताग्निर इति स परॊच्यते धर्मदर्शिभिः

22

पुण्यान्य अन्यानि कुर्वीत शरद्दधानॊ जितेन्द्रियः

अनाप्त दक्षिणैर यज्ञैर न यजेत कथं चन

23

परजाः पशूंश च सवर्गं च हन्ति यज्ञॊ हय अदक्षिणः

इन्द्रियाणि यशः कीर्तिम आयुश चास्यॊपकृन्तति

24

उदक्या हय आसते ये च ये च के चिद अनग्नयः

कुलं चाश्रॊत्रियं येषां सर्वे ते शूद्र धर्मिणः

25

उदपानॊदके गरामे बराह्मणॊ वृषली पतिः

उषित्वा दवादश समाः शूद्र कर्मेह गच्छति

26

अनर्यां शयने बिभ्रद उज्झन बिभ्रच च यॊ दविजाम

अब्राह्मणॊ मन्यमानस तृणेष्व आसीत पृष्ठतः

तथा स शुध्यते राजञ शृणु चात्र वचॊ मम

27

यद एकरात्रेण करॊति पापं; कृष्णं वर्णं बराह्मणः सेवमानः

सथानासनाभ्यां विचरन वरती संस; तरिभिर वर्षैः शमयेद आत्मपापम

28

न नर्म युक्तं वचनं हिनस्ति; न सत्रीषु राजन न विवाह काले

न गुर्वर्थे नात्मनॊ जीवितार्थे; पञ्चानृतान्य आहुर अपातकानि

29

शरद्दधानः शुभां विद्यां हीनाद अपि समाचरेत

सुवर्णम अपि चामेध्याद आददीतेति धारणा

30

सत्रीरत्नं दुष्कुलाच चापि विषाद अप्य अमृतं पिबेत

अदुष्टा हि सत्रियॊ रत्नम आप इत्य एव धर्मतः

31

गॊब्राह्मण हितार्थं च वर्णानां संकरेषु च

गृह्णीयात तु धनुर वैश्यः परित्राणाय चात्मनः

32

सुरा पानं बरह्महत्या गुरु तल्पम अथापि वा

अनिर्देश्यानि मन्यन्ते पराणान्तानीति धारणा

33

सुवर्णहरणं सतैन्यं विप्रा सङ्गश च पातकम

विहरन मद्य पानं चाप्य अगम्या गमनं तथा

34

पतितैः संप्रयॊगाच च बराह्मणैर यॊनितस तथा

अचिरेण महाराज तादृशॊ वै भवत्य उत

35

संवत्सरेण पतति पतितेन सहाचरन

याजन धयापनाद यौनान न तु यानासनाशनात

36

एतानि च ततॊ ऽनयानि निर्देश्यानीति धारणा

निर्देश्यकेन विधिना कालेनाव्यसनी भवेत

37

अन्नं तिर्यङ न हॊतव्यं परेतकर्मण्य अपातिते

तरिषु तव एतेषु पूर्वेषु न कुर्वीत विचारणाम

38

अमात्यान वा गुरून वापि जह्याद धर्मेण धार्मिकः

परायश्चित्तम अकुर्वाणैर नैतैर अर्हति संविदम

39

अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम

बरुवन सतेन इति सतेनं तावत पराप्नॊति किल्बिषम

अस्तेनं सतेन इत्य उक्त्वा दविगुणं पापम आप्नुयात

40

तरिभागं बरह्महत्यायाः कन्या पराप्नॊति दुष्यती

यस तु दूषयिता तस्याः शेषं पराप्नॊति किल्बिषम

41

बराह्मणायावगूर्येह सपृष्ट्वा गुरुतरं भवेत

वर्षाणां हि शतं पापः परतिष्ठां नाधिगच्छति

42

सहस्रं तव एव वर्षाणां निपात्य नरके वसेत

तस्मान नैवावगूर्याद धि नैव जातु निपातयेत

43

शॊणितं यावतः पांसून संगृह्णीयाद दविज कषतात

तावतीः स सभा राजन नरके परिवर्तते

44

भरूणहाहवमध्ये तु शुध्यते शस्त्रपातितः

आत्मानं जुहुयाद वह्नौ समिद्धे तेन शुध्यति

45

सुरापॊ वारुणीम उष्णां पीत्वा पापाद विमुच्यते

तया स काये निर्दग्धे मृत्युना परेत्य शुध्यति

लॊकांश च लभते विप्रॊ नान्यथा लभते हि सः

46

गुरु तल्पम अधिष्ठाय दुरात्मा पापचेतनः

सूर्मीं जवलन्तीम आश्लिष्य मृत्युना स विशुध्यति

47

अथ वा शिश्नवृषणाव आदायाञ्जलिना सवयम

नैरृतीं दिशम आस्थाय निपतेत स तव अजिह्मगः

48

बराह्मणार्थे ऽपि वा पराणान संत्यजेत तेन शुध्यति

अश्वमेधेन वापीष्ट्वा गॊमेधेनापि वा पुनः

अग्निष्टॊमेन वा सम्यग इह परेत्य च पूयते

49

तथैव दवादश समाः कपाली बरह्महा भवेत

बरह्म चारि चरेद भैक्षं सवकर्मॊदाहरन मुनिः

50

एवं वा तपसा युक्तॊ बरह्महा सवनी भवेत

एवं वा गर्भम अज्ञाता चात्रेयीं यॊ ऽभिगच्छति

दविगुणा बरह्महत्या वय आत्रेयी वयसने भवेत

51

सुरापॊ नियताहारॊ बरह्म चारी कषमा चरः

ऊर्ध्वं तरिभ्यॊ ऽथ वर्षेभ्यॊ जयेताग्निष्टुता परम

ऋषभैक सहस्रं गा दत्त्वा शुभम अवाप्नुयात

52

वैश्यं हत्वा तु वर्षे दवे ऋषभैक शताश च गाः

शूद्रं हत्वाब्दम एवैकम ऋषभैकादशाश च गाः

53

शवबर्बर खरान हत्वा शौद्रम एव वरतं चरेत

मार्जारचाष मण्डूकान काकं भासं च मूषकम

54

उक्तः पशुसमॊ धर्मॊ राजन पराणि निपातनात

परायश्चित्तान्य अथान्यानि परवक्ष्याम्य अनुपूर्वशः

55

तल्पे चान्यस्य चौर्ये च पृथक संवत्सरं चरेत

तरीणि शरॊत्रिय भार्यायां परदारे तु दवे समृते

56

काले चतुर्थे भुञ्जानॊ बरह्म चारी वरती भवेत

सथानासनाभ्यां विहरेत तरिर अह्नॊ ऽभयुदिताद अपः

एवम एव निराचान्तॊ यश चाग्नीन अपविध्यति

57

तयजत्य अकारणे यश च पितरं मातरं तथा

पतितः सयात स कौरव्य तथा धर्मेषु निश्चयः

58

गरासाच्छादनम अत्यर्थं दद्याद इति निदर्शनम

भार्यायां वयभिचारिण्यां निरुद्धायां विशेषतः

यत पुंसां परदारेषु तच चैनां चारयेद वरतम

59

शरेयांसं शयने हित्वा या पापीयांसम ऋच्छति

शवभिस तां खादयेद राजा संस्थाने बहु संवृते

60

पुमांसं बन्धयेत पराज्ञः शयने तप्त आयसे

अप्य आदधीत दारूणि तत्र दह्येत पापकृत

61

एष दण्डॊ महाराज सत्रीणां भर्तृव्यतिक्रमे

संवत्सराभिशस्तस्य दुष्टस्य दविगुणॊ भवेत

62

दवे तस्य तरीणि वर्षाणि चत्वारि सह सेविनः

कुचरः पञ्चवर्षाणि चरेद भैक्षं मुनिव्रतः

63

परिवित्तिः परिवेत्ता यया च परिविद्यते

पाणिग्राहश च धर्मेण सर्वे ते पतिताः समृताः

64

चरेयुः सर्व एवैते वीरहा यद वरतं चरेत

चान्द्रायणं चरेन मासं कृच्छ्रं वा पापशुद्धये

65

परिवेत्ता परयच्छेत परिवित्ताय तां सनुषाम

जयेष्ठेन तव अभ्यनुज्ञातॊ यवीयान परत्यनन्तरम

एनसॊ मॊक्षम आप्नॊति सा च तौ चैव धर्मतः

66

अमानुषीषु गॊवर्जम अनावृष्टिर न दुष्यति

अधिष्ठातारम अत्तारं पशूनां पुरुषं विदुः

67

परिधायॊर्ध्व वालं तु पात्रम आदाय मृन्मयम

चरेत सप्त गृहान भैक्षं सवकर्म परिकीर्तयन

68

तत्रैव लब्धभॊजी सयाद दवादशाहात स शुध्यति

चरेत संवत्सरं चापि तद वरतं यन निराकृति

69

भवेत तु मानुषेष्व एवं परायश्चित्तम अनुत्तमम

दानं वादान सक्तेषु सर्वम एव परकल्पयेत

अनास्तिकेषु गॊमात्रं पराणम एकं परचक्षते

70

शववराह मनुष्याणां कुक्कुटस्य खरस्य च

मांसं मूत्र पुरीषं च पराश्य संस्कारम अर्हति

71

बराह्मणस्य सुरापस्य गन्धम आघ्राय सॊमपः

अपस तर्यहं पिबेद उष्णास तर्यहम उष्णं पयः पिबेत

तर्यहम उष्णं घृतं पीत्वा वायुभक्षॊ भवेत तर्यहम

72

एवम एतत समुद्दिष्टं परायश्चित्तं सनातनम

बराह्मणस्य विशेषेण तत्त्वज्ञानेन जायते

1

[bh]

kṛtārtho yakṣyamāṇaś ca sarvavedāntagaś ca yaḥ

ācārya pitṛbhāryārthaṃ svādhyāyārtham athāpi vā

2

ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ

asvebhyo deyam etebhyo dānaṃ vidyā viśeṣata

3

anyatra dakṣiṇā yātu deyā bharatasattama

anyebhyo hi bahir vedyāṃ nākṛtānnaṃ vidhīyate

4

sarvaratnāni rājā ca yathārhaṃ pratipādayet

brāhmaṇāś caiva yajñāś ca sahānnāḥ saha dakṣiṇāḥ

5

yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye

adhikaṃ vāpi vidyeta sa somaṃ pātum arhati

6

yajñaś cet pratividdhaḥ syād aṅgenaikena yajvanaḥ

brāhmaṇasya viśeṣeṇa dhārmike sati rājani

7

yo vaiśyaḥ syād bahu paśur hīnakratur asomapaḥ

kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret

8

hared veśmataḥ kiṃ cit kāmaṃ śūdrasya dravyataḥ

na hi veśmani śūdrasya kaś cid asti parigraha

9

yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ

tayor api kuṭumbābhyām āhared avicārayan

10

adātṛbhyo haren nityaṃ vyākhyāpya nṛpatiḥ prabho

tathā hy ācarato dharmo nṛpateḥ syād athākhila

11

tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā

aśvastana vidhānena hartavyaṃ hīnakarmaṇaḥ

khalāt kṣetrāt tathāgārād yato vāpy upapadyate

12

khyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā

na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit

13

kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā

śrutaśīle samājñāya vṛttim asya prakalpayet

athainaṃ parirakṣeta pitā putram ivaurasam

14

iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abda paryaye

avikalpaḥ purā dharmo dharmavādais tu kevalam

15

viśvais tu devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ

āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛta

16

prabhuḥ prathamakalpasya yo 'nukalpena vartate

na sāmparāyikaṃ tasya durmater vidyate phalam

17

na brāhmaṇān vedayeta kaś cid rājani mānavaḥ

avīryo vedanād vidyāt suvīryo vīryavattaram

18

tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām

mantā śāstā vidhātā ca brāhmaṇo deva ucyate

tasmin nākuśalaṃ brūyān na śuktām īrayed giram

19

kṣatriyo bāhuvīryeṇa taraty āpadam ātmanaḥ

dhanena vaiśyaḥ śūdraś ca mantrair homaiś ca vai dvija

20

na vai kanyā na yuvatir nāmantro na ca bāliśaḥ

pariveṣṭāgnihotrasya bhaven nāsaṃskṛtas tathā

narake nipatanty ete juhvānāḥ sa ca yasya tat

21

prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām

anāhitāgnir iti sa procyate dharmadarśibhi

22

puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ

anāpta dakṣiṇair yajñair na yajeta kathaṃ cana

23

prajāḥ paśūṃś ca svargaṃ ca hanti yajño hy adakṣiṇaḥ

indriyāṇi yaśaḥ kīrtim āyuś cāsyopakṛntati

24

udakyā hy āsate ye ca ye ca ke cid anagnayaḥ

kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdra dharmiṇa

25

udapānodake grāme brāhmaṇo vṛṣalī patiḥ

uṣitvā dvādaśa samāḥ śūdra karmeha gacchati

26

anaryāṃ śayane bibhrad ujjhan bibhrac ca yo dvijām

abrāhmaṇo manyamānas tṛṇeṣv āsīta pṛṣṭhataḥ

tathā sa śudhyate rājañ śṛu cātra vaco mama

27

yad ekarātreṇa karoti pāpaṃ; kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ

sthānāsanābhyāṃ vicaran vratī saṃs; tribhir varṣaiḥ śamayed ātmapāpam

28

na narma yuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāha kāle

na gurvarthe nātmano jīvitārthe; pañcānṛtāny āhur apātakāni

29

raddadhānaḥ śubhāṃ vidyāṃ hīnād api samācaret

suvarṇam api cāmedhyād ādadīteti dhāraṇā

30

strīratnaṃ duṣkulāc cāpi viṣād apy amṛtaṃ pibet

aduṣṭā hi striyo ratnam āpa ity eva dharmata

31

gobrāhmaṇa hitārthaṃ ca varṇānāṃ saṃkareṣu ca

gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmana

32

surā pānaṃ brahmahatyā guru talpam athāpi vā

anirdeśyāni manyante prāṇāntānīti dhāraṇā

33

suvarṇaharaṇaṃ stainyaṃ viprā saṅgaś ca pātakam

viharan madya pānaṃ cāpy agamyā gamanaṃ tathā

34

patitaiḥ saṃprayogāc ca brāhmaṇair yonitas tathā

acireṇa mahārāja tādṛśo vai bhavaty uta

35

saṃvatsareṇa patati patitena sahācaran

yājana dhyāpanād yaunān na tu yānāsanāśanāt

36

etāni ca tato 'nyāni nirdeśyānīti dhāraṇā

nirdeśyakena vidhinā kālenāvyasanī bhavet

37

annaṃ tiryaṅ na hotavyaṃ pretakarmaṇy apātite

triṣu tv eteṣu pūrveṣu na kurvīta vicāraṇām

38

amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ

prāyaścittam akurvāṇair naitair arhati saṃvidam

39

adharmakārī dharmeṇa tapasā hanti kilbiṣam

bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam

astenaṃ stena ity uktvā dviguṇaṃ pāpam āpnuyāt

40

tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī

yas tu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam

41

brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet

varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati

42

sahasraṃ tv eva varṣāṇāṃ nipātya narake vaset

tasmān naivāvagūryād dhi naiva jātu nipātayet

43

oṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇīyād dvija kṣatāt

tāvatīḥ sa sabhā rājan narake parivartate

44

bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ

ātmānaṃ juhuyād vahnau samiddhe tena śudhyati

45

surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate

tayā sa kāye nirdagdhe mṛtyunā pretya śudhyati

lokāṃś ca labhate vipro nānyathā labhate hi sa

46

guru talpam adhiṣṭhāya durātmā pāpacetanaḥ

sūrmīṃ jvalantīm āśliṣya mṛtyunā sa viśudhyati

47

atha vā śiśnavṛṣaṇāv ādāyāñjalinā svayam

nairṛtīṃ diśam āsthāya nipatet sa tv ajihmaga

48

brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati

aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ

agniṣṭomena vā samyag iha pretya ca pūyate

49

tathaiva dvādaśa samāḥ kapālī brahmahā bhavet

brahma cāri cared bhaikṣaṃ svakarmodāharan muni

50

evaṃ vā tapasā yukto brahmahā savanī bhavet

evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati

dviguṇā brahmahatyā vay ātreyī vyasane bhavet

51

surāpo niyatāhāro brahma cārī kṣamā caraḥ

ūrdhvaṃ tribhyo 'tha varṣebhyo jayetāgniṣṭutā param

abhaika sahasraṃ gā dattvā śubham avāpnuyāt

52

vaiśyaṃ hatvā tu varṣe dve ṛṣabhaika śatāś ca gāḥ

ś
draṃ hatvābdam evaikam ṛṣabhaikādaśāś ca gāḥ

53

vabarbara kharān hatvā śaudram eva vrataṃ caret

mārjāracāṣa maṇḍūkān kākaṃ bhāsaṃ ca mūṣakam

54

uktaḥ paśusamo dharmo rājan prāṇi nipātanāt

prāyaścittāny athānyāni pravakṣyāmy anupūrvaśa

55

talpe cānyasya caurye ca pṛthak saṃvatsaraṃ caret

trīṇi śrotriya bhāryāyāṃ paradāre tu dve smṛte

56

kāle caturthe bhuñjāno brahma cārī vratī bhavet

sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ

evam eva nirācānto yaś cāgnīn apavidhyati

57

tyajaty akāraṇe yaś ca pitaraṃ mātaraṃ tathā

patitaḥ syāt sa kauravya tathā dharmeṣu niścaya

58

grāsācchādanam atyarthaṃ dadyād iti nidarśanam

bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ

yat puṃsāṃ paradāreṣu tac caināṃ cārayed vratam

59

reyāṃsaṃ śayane hitvā yā pāpīyāṃsam ṛcchati

śvabhis tāṃ khādayed rājā saṃsthāne bahu saṃvṛte

60

pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase

apy ādadhīta dārūṇi tatra dahyeta pāpakṛt

61

eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame

saṃvatsarābhiśastasya duṣṭasya dviguṇo bhavet

62

dve tasya trīṇi varṣāṇi catvāri saha sevinaḥ

kucaraḥ pañcavarṣāṇi cared bhaikṣaṃ munivrata

63

parivittiḥ parivettā yayā ca parividyate

pāṇigrāhaś ca dharmeṇa sarve te patitāḥ smṛtāḥ

64

careyuḥ sarva evaite vīrahā yad vrataṃ caret

cāndrāyaṇaṃ caren māsaṃ kṛcchraṃ vā pāpaśuddhaye

65

parivettā prayaccheta parivittāya tāṃ snuṣām

jyeṣṭhena tv abhyanujñāto yavīyān pratyanantaram

enaso mokṣam āpnoti sā ca tau caiva dharmata

66

amānuṣīṣu govarjam anāvṛṣṭir na duṣyati

adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ vidu

67

paridhāyordhva vālaṃ tu pātram ādāya mṛnmayam

caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan

68

tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati

caret saṃvatsaraṃ cāpi tad vrataṃ yan nirākṛti

69

bhavet tu mānuṣeṣv evaṃ prāyaścittam anuttamam

dānaṃ vādāna sakteṣu sarvam eva prakalpayet

anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate

70

vavarāha manuṣyāṇāṃ kukkuṭasya kharasya ca

māṃsaṃ mūtra purīṣaṃ ca prāśya saṃskāram arhati

71

brāhmaṇasya surāpasya gandham āghrāya somapaḥ

apas tryahaṃ pibed uṣṇās tryaham uṣṇaṃ payaḥ pibet

tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham

72

evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam

brāhmaṇasya viśeṣeṇa tattvajñānena jāyate
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 159