Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 161

Book 12. Chapter 161

The Mahabharata In Sanskrit


Book 12

Chapter 161

1

[व]

इत्य उक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः

पप्रच्छावसरं गत्वा भरातॄन विदुर पञ्चमान

2

धर्मे चार्थे च कामे च लॊकवृत्तिः समाहिता

तेषां गरीयान कतमॊ मध्यमः कॊ लघुश च कः

3

कस्मिंश चात्मा नियन्तव्यस तरिवर्गविजयाय वै

संतुष्टा नैष्ठिकं वाक्यं यथावद वक्तुम अर्हथ

4

ततॊ ऽरथगतितत्त्वज्ञः परथमं परतिभानवान

जगाद विरुदॊ वाक्यं धर्मशास्त्रम अनुस्मरन

5

बाहुश्रुत्यं तपस तयागः शरद्धा यज्ञक्रिया कषमा

भावशुद्धिर दया सत्यं संयमश चात्मसंपदः

6

एतद एवाभिपद्यस्व मा ते भूच चलितं मनः

एतन मूलौ हि धर्मार्थाव एतद एकपदं हितम

7

धर्मेणैवर्षयस तीर्णा धर्मे लॊकाः परतिष्ठिताः

धर्मेण देवा दिविगा धर्मे चार्थः समाहितः

8

धर्मॊ राजन गुणश्रेष्ठॊ मध्यमॊ हय अर्थ उच्यते

कामॊ यवीयान इति च परवदन्ति मनीषिणः

तस्माद धर्मप्रधानेन भवितव्यं यतात्मना

9

समाप्तवचने तस्मिन्न अर्थशास्त्रविशारदः

पार्थॊ वाक्यार्थतत्त्वज्ञॊ जगौ वाक्यम अतन्द्रितः

10

कर्मभूमिर इयं राजन्न इह वार्ता परशस्यते

कृषिवाणिज्य गॊरक्ष्यं शिल्पानि विविधानि च

11

अर्थ इत्य एव सर्वेषां कर्मणाम अव्यतिक्रमः

न ऋते ऽरथेन वर्तेते धर्मकामाव इति शरुतिः

12

विजयी हय अर्थवान धर्मम आराधयितुम उत्तमम

कामं च चरितुं शक्तॊ दुष्प्रापम अकृतात्मभिः

13

अर्थस्यावयवाव एतौ धर्मकामाव इति शरुतिः

अर्थसिद्ध्या हि निर्वृत्ताव उभाव एतौ भविष्यतः

14

उद्भूतार्थं हि पुरुषं विशिष्टतर यॊनयः

बरह्माणम इव भूतानि सततं पर्युपासते

15

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः

मुण्डा निस्तन्तवश चापि वसन्त्य अर्थार्थिनः पृथक

16

काषायवसनाश चान्ये शमश्रुला हरीसुसंवृताः

विद्वांसश चैव शान्ताश च मुक्ताः सर्वपरिग्रहैः

17

अर्थार्थिनः सन्ति के चिद अपरे सवर्गकाङ्क्षिणः

कुलप्रत्यागमाश चैके सवं सवं मार्गम अनुष्ठिताः

18

आस्तिका नास्तिकाश चैव नियताः संयमे परे

अप्रज्ञानं तमॊ भूतं परज्ञानं तु परकाशता

19

भृत्यान भॊगैर दविषॊ दण्डैर यॊ यॊजयति सॊ ऽरथवान

एतन मतिमतां शरेष्ठ मतं मम यथातथम

अनयॊस तु निबॊध तवं वचनं वाक्यकण्ठयॊः

20

ततॊ धर्मार्थकुशलौ माद्रीपुत्राव अनन्तरम

नकुलः सहदेवश च वाक्यं जगदतुः परम

21

आसीनश च शयानश च विचरन्न अपि च सथितः

अर्थयॊगं दृढं कुर्याद यॊगैर उच्चावचैर अपि

22

अस्मिंस तु वै सुसंवृत्ते दुर्लभे परमप्रिय

इह कामान अवाप्नॊति परत्यक्षं नात्र संशयः

23

यॊ ऽरथॊ धर्मेण संयुक्तॊ धर्मॊ यश चार्थसंयुतः

मध्व इवामृत संयुक्तं तस्माद एतौ मताव इह

24

अनर्थस्य न कामॊ ऽसति तथार्थॊ ऽधर्मिणः कुतः

तस्माद उद्विजते लॊकॊ धर्मार्थाद यॊ बहिष्कृतः

25

तस्माद धर्मप्रधानेन साध्यॊ ऽरथः संयतात्मना

विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि

26

धर्मं समाचरेत पूर्वं तथार्थं धर्मसंयुतम

ततः कामं चरेत पश्चात सिद्धार्थस्य हि तत फलम

27

विरेमतुस तु तद वाक्यम उक्त्वा ताव अश्विनॊः सुतौ

भीमसेनस तदा वाक्यम इदं वक्तुं परचक्रमे

28

नाकामः कामयत्य अर्थं नाकामॊ धर्मम इच्छति

नाकामः कामयानॊ ऽसति तस्मात कामॊ विशिष्यते

29

कामेन युक्ता ऋषयस तपस्य एव समाहिताः

पलाशफलमूलाशा वायुभक्षाः सुसंयताः

30

वेदॊपवादेष्व अपरे युक्ताः सवाध्यायपारगाः

शराद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे

31

वणिजः कर्षका गॊपाः कारवः शिल्पिनस तथा

दैवकर्म कृतश चैव युक्ताः कामेन कर्मसु

32

समुद्रं चाविशन्त्य अन्ये नराः कामेन संयुताः

कामॊ हि विविधाकारः सर्वं कामेन संततम

33

नास्ति नासीन नाभविष्यद भूतं कामात्मकात परम

एतत सारं महाराज धर्मार्थाव अत्र संश्रितौ

34

नव नीतं यथा दध्नस तथा कामॊ ऽरथधर्मतः

शरेयस तैलं च पिण्याकाद धृतं शरेय उदश्वितः

35

शरेयः पुष्पफलं काष्ठात कामॊ धर्मार्थयॊर वरः

पुष्पितॊ मध्व इव रसः कामात संजायते सुखम

36

सुचारु वेषाभिर अलंकृताभिर; मदॊत्कटाभिः परियवादिनीभिः

रमस्व यॊषाभिर उपेत्य कामं; कामॊ हि राजंस तरसाभिपाती

37

बुद्धिर ममैषा परिषत सथितस्य; मा भूद विचारस तव धर्मपुत्र

सयात संहितं सद्भिर अफल्गुसारं; समेत्य वाक्यं परम आनृशंस्यम

38

धर्मार्थकामाः समम एव सेव्या; यस तव एकसेवी स नरॊ जघन्यः

दवयॊस तु दक्षं परवदन्ति मध्यं; स उत्तमॊ यॊ निरतिस तरिवर्गे

39

पराज्ञः सुहृच चन्दनसारलिप्तॊ; विचित्रमाल्याभरणैर उपेतः

ततॊ वचः संग्रहविग्रहेण; परॊक्त्वा यवीयान विरराम भीमः

40

ततॊ मुहूर्ताद अथ धर्मराजॊ; वाक्यानि तेषाम अनुचिन्त्य सम्यक

उवाच वाचावितथं समयन वै; बहुश्रुतॊ धर्मभृतां वरिष्ठः

41

निःसंशयं निश्चित धर्मशास्त्राः; सर्वे भवन्तॊ विदितप्रमाणाः

विज्ञातु कामस्य ममेह वाक्यम; उक्तं यद वै नैष्ठिकं तच छरुतं मे

इह तव अवश्यं गदतॊ ममापि; वाक्यं निबॊधध्वम अनन्यभावाः

42

यॊ वै न पापे निरतॊ न पुण्ये; नार्थे न धर्मे मनुजॊ न कामे

विमुक्तदॊषः समलॊष्ट काञ्चनः; स मुच्यते दुःखसुखार्थ सिद्धेः

43

भूतानि जाती मरणान्वितानि; जरा विकारैश च समन्वितानि

भूयश च तैस तैः परतिबॊधितानि; मॊक्षं परशंसन्ति न तं च विद्मः

44

सनेहे न बुद्धस्य न सन्ति तानीत्य; एवं सवयम्भूर भगवान उवाच

बुधाश च निर्वाणपरा वदन्ति; तस्मान न कुर्यात परियम अप्रियं च

45

एतत परधानं न तु कामकारॊ; यथा नियुक्तॊ ऽसमि तथा चरामि

भूतानि सर्वाणि विधिर नियुङ्क्ते; विधिर बलीयान इति वित्तसर्वे

46

न कर्मणाप्नॊत्य अनवाप्यम अर्थं; यद भावि सर्वं भवतीति वित्त

तरिवर्गहीनॊ ऽपि हि विन्दते ऽरथं; तस्माद इदं लॊकहिताय गुह्यम

47

ततस तदग्र्यं वचनं मनॊऽनुगं; समस्तम आज्ञाय ततॊ ऽतिहेतुमत

तदा परणेदुश च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुर अञ्जलीन

48

सुचारु वर्णाक्षर शब्दभूषितां; मनॊऽनुगां निर्धुत वाक्यकण्टकाम

निशम्य तां पार्थिव पार्थ भाषितां; गिरं नरेन्द्राः परशशंसुर एव ते

पुनश च पप्रच्छ सरिद्वरासुतं; ततः परं धर्मम अहीन सत्त्वः

1

[v]

ity uktavati bhīṣme tu tūṣṇī bhūte yudhiṣṭhiraḥ

papracchāvasaraṃ gatvā bhrātṝn vidura pañcamān

2

dharme cārthe ca kāme ca lokavṛttiḥ samāhitā

teṣāṃ garīyān katamo madhyamaḥ ko laghuś ca ka

3

kasmiṃś cātmā niyantavyas trivargavijayāya vai

saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha

4

tato 'rthagatitattvajñaḥ prathamaṃ pratibhānavān

jagāda virudo vākyaṃ dharmaśāstram anusmaran

5

bāhuśrutyaṃ tapas tyāgaḥ śraddhā yajñakriyā kṣamā

bhāvaśuddhir dayā satyaṃ saṃyamaś cātmasaṃpada

6

etad evābhipadyasva mā te bhūc calitaṃ manaḥ

etan mūlau hi dharmārthāv etad ekapadaṃ hitam

7

dharmeṇaivarṣayas tīrṇā dharme lokāḥ pratiṣṭhitāḥ

dharmeṇa devā divigā dharme cārthaḥ samāhita

8

dharmo rājan guṇaśreṣṭho madhyamo hy artha ucyate

kāmo yavīyān iti ca pravadanti manīṣiṇaḥ

tasmād dharmapradhānena bhavitavyaṃ yatātmanā

9

samāptavacane tasminn arthaśāstraviśāradaḥ

pārtho vākyārthatattvajño jagau vākyam atandrita

10

karmabhūmir iyaṃ rājann iha vārtā praśasyate

kṛṣivāṇijya gorakṣyaṃ śilpāni vividhāni ca

11

artha ity eva sarveṣāṃ karmaṇām avyatikramaḥ

na ṛte 'rthena vartete dharmakāmāv iti śruti

12

vijayī hy arthavān dharmam ārādhayitum uttamam

kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhi

13

arthasyāvayavāv etau dharmakāmāv iti śrutiḥ

arthasiddhyā hi nirvṛttāv ubhāv etau bhaviṣyata

14

udbhūtārthaṃ hi puruṣaṃ viśiṣṭatara yonayaḥ

brahmāṇam iva bhūtāni satataṃ paryupāsate

15

jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ

muṇḍā nistantavaś cāpi vasanty arthārthinaḥ pṛthak

16

kāṣāyavasanāś cānye śmaśrulā hrīsusaṃvṛtāḥ

vidvāṃsaś caiva śāntāś ca muktāḥ sarvaparigrahai

17

arthārthinaḥ santi ke cid apare svargakāṅkṣiṇaḥ

kulapratyāgamāś caike svaṃ svaṃ mārgam anuṣṭhitāḥ

18

stikā nāstikāś caiva niyatāḥ saṃyame pare

aprajñānaṃ tamo bhūtaṃ prajñānaṃ tu prakāśatā

19

bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān

etan matimatāṃ śreṣṭha mataṃ mama yathātatham

anayos tu nibodha tvaṃ vacanaṃ vākyakaṇṭhayo

20

tato dharmārthakuśalau mādrīputrāv anantaram

nakulaḥ sahadevaś ca vākyaṃ jagadatuḥ param

21

sīnaś ca śayānaś ca vicarann api ca sthitaḥ

arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api

22

asmiṃs tu vai susaṃvṛtte durlabhe paramapriya

iha kāmān avāpnoti pratyakṣaṃ nātra saṃśaya

23

yo 'rtho dharmeṇa saṃyukto dharmo yaś cārthasaṃyutaḥ

madhv ivāmṛta saṃyuktaṃ tasmād etau matāv iha

24

anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ

tasmād udvijate loko dharmārthād yo bahiṣkṛta

25

tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā

viśvasteṣu ca bhūteṣu kalpate sarva eva hi

26

dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam

tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam

27

virematus tu tad vākyam uktvā tāv aśvinoḥ sutau

bhīmasenas tadā vākyam idaṃ vaktuṃ pracakrame

28

nākāmaḥ kāmayaty arthaṃ nākāmo dharmam icchati

nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate

29

kāmena yuktā ṛṣayas tapasy eva samāhitāḥ

palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ

30

vedopavādeṣv apare yuktāḥ svādhyāyapāragāḥ

rāddhayajñakriyāyāṃ ca tathā dānapratigrahe

31

vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinas tathā

daivakarma kṛtaś caiva yuktāḥ kāmena karmasu

32

samudraṃ cāviśanty anye narāḥ kāmena saṃyutāḥ

kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam

33

nāsti nāsīn nābhaviṣyad bhūtaṃ kāmātmakāt param

etat sāraṃ mahārāja dharmārthāv atra saṃśritau

34

nava nītaṃ yathā dadhnas tathā kāmo 'rthadharmataḥ

śreyas tailaṃ ca piṇyākād dhṛtaṃ śreya udaśvita

35

reyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ

puṣpito madhv iva rasaḥ kāmāt saṃjāyate sukham

36

sucāru veṣābhir alaṃkṛtābhir; madotkaṭābhiḥ priyavādinībhiḥ

ramasva yoṣābhir upetya kāmaṃ; kāmo hi rājaṃs tarasābhipātī

37

buddhir mamaiṣā pariṣat sthitasya; mā bhūd vicāras tava dharmaputra

syāt saṃhitaṃ sadbhir aphalgusāraṃ; sametya vākyaṃ param ānṛśaṃsyam

38

dharmārthakāmāḥ samam eva sevyā; yas tv ekasevī sa naro jaghanyaḥ

dvayos tu dakṣaṃ pravadanti madhyaṃ; sa uttamo yo niratis trivarge

39

prājñaḥ suhṛc candanasāralipto; vicitramālyābharaṇair upetaḥ

tato vacaḥ saṃgrahavigraheṇa; proktvā yavīyān virarāma bhīma

40

tato muhūrtād atha dharmarājo; vākyāni teṣām anucintya samyak

uvāca vācāvitathaṃ smayan vai; bahuśruto dharmabhṛtāṃ variṣṭha

41

niḥsaṃśayaṃ niścita dharmaśāstrāḥ; sarve bhavanto viditapramāṇāḥ

vijñātu kāmasya mameha vākyam; uktaṃ yad vai naiṣṭhikaṃ tac chrutaṃ me

iha tv avaśyaṃ gadato mamāpi; vākyaṃ nibodhadhvam ananyabhāvāḥ

42

yo vai na pāpe nirato na puṇye; nārthe na dharme manujo na kāme

vimuktadoṣaḥ samaloṣṭa kāñcanaḥ; sa mucyate duḥkhasukhārtha siddhe

43

bhūtāni jātī maraṇānvitāni; jarā vikāraiś ca samanvitāni

bhūyaś ca tais taiḥ pratibodhitāni; mokṣaṃ praśaṃsanti na taṃ ca vidma

44

snehe na buddhasya na santi tānīty; evaṃ svayambhūr bhagavān uvāca

budhāś ca nirvāṇaparā vadanti; tasmān na kuryāt priyam apriyaṃ ca

45

etat pradhānaṃ na tu kāmakāro; yathā niyukto 'smi tathā carāmi

bhūtāni sarvāṇi vidhir niyuṅkte; vidhir balīyān iti vittasarve

46

na karmaṇāpnoty anavāpyam arthaṃ; yad bhāvi sarvaṃ bhavatīti vitta

trivargahīno 'pi hi vindate 'rthaṃ; tasmād idaṃ lokahitāya guhyam

47

tatas tadagryaṃ vacanaṃ mano'nugaṃ; samastam ājñāya tato 'tihetumat

tadā praṇeduś ca jaharṣire ca te; kurupravīrāya ca cakrur añjalīn

48

sucāru varṇākṣara śabdabhūṣitāṃ; mano'nugāṃ nirdhuta vākyakaṇṭakām

niśamya tāṃ pārthiva pārtha bhāṣitāṃ; giraṃ narendrāḥ praśaśaṃsur eva te

punaś ca papraccha saridvarāsutaṃ; tataḥ paraṃ dharmam ahīna sattvaḥ
mars earth astronomy| printable diagrams of the globe
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 161