Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 165

Book 12. Chapter 165

The Mahabharata In Sanskrit


Book 12

Chapter 165

1

[भ]

ततः स विदितॊ राज्ञः परविश्य गृहम उत्तमम

पूजितॊ राक्षसेन्द्रेण निषसादासनॊत्तमे

2

पृष्टश च गॊत्र चरणं सवाध्यायं बरह्म चारिकम

न तत्र वयाजहारान्यद गॊत्र मात्राद ऋते दविजः

3

बरह्म वर्चस हीनस्य सवाध्यायविरतस्य च

गॊत्र मात्रविदॊ राजा निवासं समपृच्छत

4

कव ते निवासः कल्याण किं गॊत्रा बराह्मणी च ते

तत्त्वं बरूहि न भीः कार्या विश्रमस्व यथासुखम

5

[ग]

मध्यदेशप्रसूतॊ ऽहं वासॊ मे शबरालये

शूद्रा पुनर्भूर भार्या मे सत्यम एतद बरवीमि ते

6

[भ]

ततॊ राजा विममृशे कथं कार्यम इदं भवेत

कथं वा सुकृतं मे सयाद इति बुद्ध्यान्वचिन्तयत

7

अयं वै जननाद विप्रः सुहृत तस्य महात्मनः

संप्रेषितश च तेनायं काश्यपेन ममान्तिकम

8

तस्य परियं करिष्यामि स हि माम आश्रितः सदा

भराता मे बान्धवश चासौ सखा च हृदयंगमः

9

कार्त्तिक्याम अद्य भॊक्तारः सहस्रं मे दविजॊत्तमाः

तत्रायम अपि भॊक्ता वै देयम अस्मै च मे धनम

10

ततः सहस्रं विप्राणां विदुषां समलंकृतम

सनातानाम अनुसंप्राप्तम अहत कषौमवाससाम

11

तान आगतान दविजश्रेष्ठान विरूपाक्षॊ विशां पते

यथार्हं परतिजग्राह विधिदृष्टेन कर्मणा

12

बृस्यस तेषां तु संन्यस्ता राक्षसेन्द्रस्य शासनात

भूमौ वरकुथास्तीर्णाः परेष्यैर भरतसत्तम

13

तासु ते पूजिता राज्ञा निषण्णा दविजसत्तमाः

वयराजन्त महाराज नक्षत्रपतयॊ यथा

14

ततॊ जाम्बूनदाः पात्रीर वज्राङ्का विमलाः शुभाः

वरान्न पूर्णा विप्रेभ्यः परादान मधु घृताप्लुताः

15

तस्य नित्यं तथाषाढ्यां माघ्यां च बहवॊ दविजाः

ईप्सितं भॊजनवरं लभन्ते सत्कृतं सदा

16

विशेषतस तु कार्त्तिक्यां दविजेभ्यः संप्रयच्छति

शरद्व्यपाये रत्नानि पौर्णमास्याम इति शरुतिः

17

सुवर्णं रजतं चैव मणीन अथ च मौक्तिकम

वर्जान महाधनांश चैव वैडूर्याजिन राङ्कवान

18

रत्नराशीन विनिक्षिप्य दक्षिणार्थे स भारत

ततः पराह दविजश्रेष्ठान विरूपाक्षॊ महायशाः

19

गृह्णीत रत्नान्य एतानि यथॊत्साहं यथेष्टतः

येषु येषु च भाण्डेषु भुक्तं वॊ दविजसत्तमाः

तान्य एवादाय गच्छध्वं सववेश्मानीति भारत

20

इत्य उक्तवचने तस्मिन राक्षसेन्द्रे महात्मनि

यथेष्टं तानि रत्नानि जगृहुर बराह्मणर्षभाः

21

ततॊ महार्हैस ते सर्वे रत्नैर अभ्यर्चिताः शुभैः

बराह्मणा मृष्टवसनाः सुप्रीताः सम तदाभवन

22

ततस तान राक्षसेन्द्राश च दविजान आह पुनर वचः

नाना दिग आगतान राजन राक्षसान परतिषिध्य वै

23

अध्यैक दिवसं विप्रा न वॊ ऽसतीह भयं कव चित

राक्षसेभ्यः परमॊदध्वम इष्टतॊ यातमा चिरम

24

ततः परदुद्रुवुः सर्वे विप्र संघाः समन्ततः

गौतमॊ ऽपि सुवर्णस्य भारम आदाय स तवरः

25

कृच्छ्रात समुद्वहन वीर नयग्रॊधं समुपागमत

नयषीदच च परिश्रान्तः कलान्तश च कषुधितश च ह

26

ततस तमाभ्यगाद राजन राजधर्मा खगॊत्तमः

सवागतेनाभ्यनन्दच च गौतमं मित्रवत्सलः

27

तस्य पक्षाग्र विक्षेपैः कलमं वयपनयत खगः

पूजां चाप्य अकरॊद धीमान भॊजनं चाप्य अकल्पयत

28

स भुक्तवान सुविश्रान्तॊ गौतमॊ ऽचिन्तयत तदा

हाटकस्याभिरूपस्य भारॊ ऽयं सुमहान मया

गृहीतॊ लॊभमॊहाद वै दूरं च गमनं मम

29

न चास्ति पथि भॊक्तव्यं पराणसंधारणं मम

किं कृत्वा धारयेयं वै परणान इत्य अभ्यचिन्तयत

30

ततः स पथि भॊक्तव्यं परेक्षमाणॊ न किं चन

कृतघ्नः पुरुषव्याघ्र मनसेदम अचिन्तयत

31

अयं बकपतिः पार्श्वे मांसराशिः सथितॊ मम

इमं हत्वा गृहीत्वाच यास्ये ऽहं समभिद्रुतम

1

[bh]

tataḥ sa vidito rājñaḥ praviśya gṛham uttamam

pūjito rākṣasendreṇa niṣasādāsanottame

2

pṛṣṭaś ca gotra caraṇaṃ svādhyāyaṃ brahma cārikam

na tatra vyājahārānyad gotra mātrād ṛte dvija

3

brahma varcasa hīnasya svādhyāyaviratasya ca

gotra mātravido rājā nivāsaṃ samapṛcchata

4

kva te nivāsaḥ kalyāṇa kiṃ gotrā brāhmaṇī ca te

tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham

5

[g]

madhyadeśaprasūto 'haṃ vāso me śabarālaye

śūdrā punarbhūr bhāryā me satyam etad bravīmi te

6

[bh]

tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet

kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat

7

ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ

saṃpreṣitaś ca tenāyaṃ kāśyapena mamāntikam

8

tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā

bhrātā me bāndhavaś cāsau sakhā ca hṛdayaṃgama

9

kārttikyām adya bhoktāraḥ sahasraṃ me dvijottamāḥ

tatrāyam api bhoktā vai deyam asmai ca me dhanam

10

tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam

snātānām anusaṃprāptam ahata kṣaumavāsasām

11

tān āgatān dvijaśreṣṭhān virūpākṣo viśāṃ pate

yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā

12

bṛsyas teṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt

bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama

13

tāsu te pūjitā rājñā niṣaṇṇā dvijasattamāḥ

vyarājanta mahārāja nakṣatrapatayo yathā

14

tato jāmbūnadāḥ pātrīr vajrāṅkā vimalāḥ śubhāḥ

varānna pūrṇā viprebhyaḥ prādān madhu ghṛtāplutāḥ

15

tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ

psitaṃ bhojanavaraṃ labhante satkṛtaṃ sadā

16

viśeṣatas tu kārttikyāṃ dvijebhyaḥ saṃprayacchati

śaradvyapāye ratnāni paurṇamāsyām iti śruti

17

suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam

varjān mahādhanāṃś caiva vaiḍūryājina rāṅkavān

18

ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata

tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ

19

gṛhṇīta ratnāny etāni yathotsāhaṃ yatheṣṭataḥ

yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ

tāny evādāya gacchadhvaṃ svaveśmānīti bhārata

20

ity uktavacane tasmin rākṣasendre mahātmani

yatheṣṭaṃ tāni ratnāni jagṛhur brāhmaṇarṣabhāḥ

21

tato mahārhais te sarve ratnair abhyarcitāḥ śubhaiḥ

brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan

22

tatas tān rākṣasendrāś ca dvijān āha punar vacaḥ

nānā dig āgatān rājan rākṣasān pratiṣidhya vai

23

adhyaika divasaṃ viprā na vo 'stīha bhayaṃ kva cit

rākṣasebhyaḥ pramodadhvam iṣṭato yātamā ciram

24

tataḥ pradudruvuḥ sarve vipra saṃghāḥ samantataḥ

gautamo 'pi suvarṇasya bhāram ādāya sa tvara

25

kṛcchrāt samudvahan vīra nyagrodhaṃ samupāgamat

nyaṣīdac ca pariśrāntaḥ klāntaś ca kṣudhitaś ca ha

26

tatas tamābhyagād rājan rājadharmā khagottamaḥ

svāgatenābhyanandac ca gautamaṃ mitravatsala

27

tasya pakṣāgra vikṣepaiḥ klamaṃ vyapanayat khagaḥ

pūjāṃ cāpy akarod dhīmān bhojanaṃ cāpy akalpayat

28

sa bhuktavān suviśrānto gautamo 'cintayat tadā

hāṭakasyābhirūpasya bhāro 'yaṃ sumahān mayā

gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama

29

na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama

kiṃ kṛtvā dhārayeyaṃ vai praṇān ity abhyacintayat

30

tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃ cana

kṛtaghnaḥ puruṣavyāghra manasedam acintayat

31

ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama

imaṃ hatvā gṛhītvāca yāsye 'haṃ samabhidrutam
tacitus book| tacitus book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 165