Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 172

Book 12. Chapter 172

The Mahabharata In Sanskrit


Book 12

Chapter 172

1

[युधिस्ठिर]

केन वृत्तेन वृत्तज्ञ वीतशॊकश चरेन महीम

किं च कुर्वन नरॊ लॊके पराप्नॊति परमां गतिम

2

[भीस्म]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

परह्रादस्य च संवादं मुनेर आजगरस्य च

3

चरन्तं बराह्मणं कं चित कल्य चित्तम अनामयम

पप्रच्छ राजन परह्रादॊ बुद्धिमान पराज्ञसंमतः

4

सवस्थः शक्तॊ मृदुर दान्तॊ निर्विवित्सॊ ऽनसूयकः

सुवाग्बहुमतॊ लॊके पराज्ञश चरसि बालवत

5

नैव परार्थयसे लाभं नालाभेष्व अनुशॊचसि

नित्यतृप्त इव बरह्मन न किं चिद अवमन्यसे

6

सरॊतसा हरियमाणासु परजास्व अविमना इव

धर्मकामार्थ कार्येषु कूतस्थ इव लक्ष्यसे

7

नानुतिष्ठसि धर्मार्धौ न कामे चापि वर्तसे

इन्द्रियार्थान अनादृत्य मुक्तश चरसि साक्षिवत

8

का नु परज्ञा शरुतं वा किं वृत्तिर वा का नु ते मुने

कषिप्रम आचक्ष्व मे बरह्मञ शरेयॊ यद इह मन्यसे

9

अनुयुक्तः स मेधावी लॊकधर्मविधानवित

उवाच शलक्ष्णया वाचा परह्रादम अनपार्थया

10

पश्यन परह्राद भूतानाम उत्पत्तिम अनिमित्ततः

हरासं वृद्धिं विनाशं च न परहृष्ये न च वयथे

11

सवभावाद एव संदृश्य वर्तमानाः परवृत्तयः

सवभावनिरताः सर्वाः परितप्ये न केन चित

12

पश्यन परह्राद संयॊगान विप्रयॊग परायनान

संचयांश च विनाशान्तान न कव चिद विदधे मनः

13

अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः

उत्पत्तिनिधनज्ञस्य किं कार्यम अवशिष्यते

14

जलजानाम अपि हय अन्तं पर्यायेनॊपलक्षये

महताम अपि कायानां सूक्ष्माणां च महॊदधौ

15

जङ्गम सथावराणां च भूतानाम असुराधिप

पार्थिवानाम अपि वयक्तं मृत्युं पश्यामि सर्वशः

16

अन्तरिक्षचराणां च दानवॊत्तम पक्षिणाम

उत्तिष्ठति यथाकालं मृत्युर बलवताम अपि

17

दिवि संशरमाणानि हरस्वानि च महान्ति च

जयॊतींसि च यथाकालं पतमानानि लक्षये

18

इति भूतानि संपश्यन्न अनुषक्तानि मृत्युना

सर्वसामान्यतॊ विद्वान कृतकृत्यः सुखं सवपे

19

सुमहान्तम अपि गरासं गरसे लब्धं यदृच्छया

शये पुनर अभुञ्जानॊ दिवसानि बहून्य अपि

20

आस्रवत्य अपि माम अन्नं पुनर बहुगुणं बहु

पुनर अल्पगुणं सतॊकं पुनर नैवॊपपद्यते

21

कनान कदा चित खादामि पिन्याकम अपि च गरसे

भक्षये शालिमांसानि भक्षांश चॊचावचान पुनः

22

शये कदा चित पर्यङ्के भूमाव अपि पुनः शये

परासादे ऽपि च मे शय्या कदा चिद उपपद्यते

23

धारयामि च चीराणि शानीं कषौमाजिनानि च

महार्हाणि च वासांसि धारयाम्य अहम एकदा

24

न संनिपतितं धर्म्यम उपभॊगं यदृच्छया

परत्याचक्षे न चाप्य एनम अनुरुध्ये सुदुर्लभम

25

अचलम अनिधनं शिवं विशॊकं; शुचिम अतुलं विदुषां मते निविष्टम

अनभिमतम असेवितं च मूढैर; वरतम इदम आजगरं शुचिश चरामि

26

अचलित मतिर अच्युतः सवधर्मात; परिमित संसरणः परावरज्ञः

विगतभयकषायलॊभमॊहॊ; वरतम इदम आजगरं शुचिश चरामि

27

अनियतफलभक्ष्य भॊज्यपेयं; विधिपरिनाम विभक्तदेशकालम

हृदयसुखम असेवितं कदर्यैर; वरतम इदम आजगरं शुचिश चरामि

28

इदम इदम इति तृष्णयाभिभूतं; जनम अनवाप्तधनं विषीद मानम

निपुनम अनुनिशाम्य तत्त्वबुद्ध्या; वरतम इदम आजगरं शुचिश चरामि

29

बहुविधम अनुदृश्य चार्थहेतॊः; कृपणम इहार्यम अनार्यम आश्रयन्तम

उपशम रुचिर आत्मवान परशान्तॊ; वरतम इदम आजगरं शुचिश चरामि

30

सुखम असुखम अनर्थम अर्थलाभं; रतिम अरतिं मरणं च जीवितं च

विधिनियतम अवेक्ष्य तत्त्वतॊ ऽहं; वरतम इदम आजगरं शुचिश चरामि

31

अपगतभयरागमॊहदर्पॊ; धृतिमतिबुद्धिसमन्वितः परशान्तः

उपगतफलभॊगिनॊ निशाम्य; वरतम इदम आजगरं शुचिश चरामि

32

अनियतशयनासनः परकृत्या; दमनियम वरतसत्यशौचयुक्तः

अपगतफलसंचयः परहृष्टॊ; वरतम इदम आजगरं शुचिश चरामि

33

अभिगतम असुखार्थम ईहनार्थैर; उपगतबुद्धिर अवेक्ष्य चात्मसंस्थः

तृषितम अनियतं मनॊ नियन्तुं; वरतम इदम आजगरं शुचिश चरामि

34

न हृदयम अनुरुध्यते मनॊ वा; परिय सुखदुर्लभताम अनित्यतां च

तद उभयम उपलक्षयन्न इवाहं; वरतम इदम आजगरं शुचिश चरामि

35

बहु कथितम इदं हि बुद्धिमद्भिः; कविभिर अभिप्रथयद्भिर आत्मकीर्तिम

इदम इदम इति तत्र तत्र तत तत; सवपरमतैर गहनं परतर्कयद्भिः

36

तद अहम अनुनिशाम्य विप्रयातं; पृथग अभिपन्नम इहाबुधैर मनुष्यैः

अनवसितम अनन्त दॊषपारं; नृषु विहरामि विनीतरॊषतृष्णः

37

[भी]

अजगर चरितं वरतं महात्मा; येह नरॊ ऽनुचरेद विनीतरागः

अपगतभयमन्युलॊभ मॊहः; स खलु सुखी विहरेद इमं विहारम

1

[yudhisṭhira]

kena vṛttena vṛttajña vītaśokaś caren mahīm

kiṃ ca kurvan naro loke prāpnoti paramāṃ gatim

2

[bhīsma]

atrāpy udāharantīmam itihāsaṃ purātanam

prahrādasya ca saṃvādaṃ muner ājagarasya ca

3

carantaṃ brāhmaṇaṃ kaṃ cit kalya cittam anāmayam

papraccha rājan prahrādo buddhimān prājñasaṃmata

4

svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ

suvāgbahumato loke prājñaś carasi bālavat

5

naiva prārthayase lābhaṃ nālābheṣv anuśocasi

nityatṛpta iva brahman na kiṃ cid avamanyase

6

srotasā hriyamāṇāsu prajāsv avimanā iva

dharmakāmārtha kāryeṣu kūtastha iva lakṣyase

7

nānutiṣṭhasi dharmārdhau na kāme cāpi vartase

indriyārthān anādṛtya muktaś carasi sākṣivat

8

kā nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune

kṣipram ācakṣva me brahmañ śreyo yad iha manyase

9

anuyuktaḥ sa medhāvī lokadharmavidhānavit

uvāca ślakṣṇayā vācā prahrādam anapārthayā

10

paśyan prahrāda bhūtānām utpattim animittataḥ

hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe

11

svabhāvād eva saṃdṛśya vartamānāḥ pravṛttayaḥ

svabhāvaniratāḥ sarvāḥ paritapye na kena cit

12

paśyan prahrāda saṃyogān viprayoga parāyanān

saṃcayāṃś ca vināśāntān na kva cid vidadhe mana

13

antavanti ca bhūtāni guṇayuktāni paśyataḥ

utpattinidhanajñasya kiṃ kāryam avaśiṣyate

14

jalajānām api hy antaṃ paryāyenopalakṣaye

mahatām api kāyānāṃ sūkṣmāṇāṃ ca mahodadhau

15

jaṅgama sthāvarāṇāṃ ca bhūtānām asurādhipa

pārthivānām api vyaktaṃ mṛtyuṃ paśyāmi sarvaśa

16

antarikṣacarāṇāṃ ca dānavottama pakṣiṇām

uttiṣṭhati yathākālaṃ mṛtyur balavatām api

17

divi saṃśaramāṇāni hrasvāni ca mahānti ca

jyotīṃsi ca yathākālaṃ patamānāni lakṣaye

18

iti bhūtāni saṃpaśyann anuṣaktāni mṛtyunā

sarvasāmānyato vidvān kṛtakṛtyaḥ sukhaṃ svape

19

sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā

śaye punar abhuñjāno divasāni bahūny api

20

sravaty api mām annaṃ punar bahuguṇaṃ bahu

punar alpaguṇaṃ stokaṃ punar naivopapadyate

21

kanān kadā cit khādāmi pinyākam api ca grase

bhakṣaye śālimāṃsāni bhakṣāṃś cocāvacān puna

22

aye kadā cit paryaṅke bhūmāv api punaḥ śaye

prāsāde 'pi ca me śayyā kadā cid upapadyate

23

dhārayāmi ca cīrāṇi śānīṃ kṣaumājināni ca

mahārhāṇi ca vāsāṃsi dhārayāmy aham ekadā

24

na saṃnipatitaṃ dharmyam upabhogaṃ yadṛcchayā

pratyācakṣe na cāpy enam anurudhye sudurlabham

25

acalam anidhanaṃ śivaṃ viśokaṃ; śucim atulaṃ viduṣāṃ mate niviṣṭam

anabhimatam asevitaṃ ca mūḍhair; vratam idam ājagaraṃ śuciś carāmi

26

acalita matir acyutaḥ svadharmāt; parimita saṃsaraṇaḥ parāvarajñaḥ

vigatabhayakaṣāyalobhamoho; vratam idam ājagaraṃ śuciś carāmi

27

aniyataphalabhakṣya bhojyapeyaṃ; vidhiparināma vibhaktadeśakālam

hṛdayasukham asevitaṃ kadaryair; vratam idam ājagaraṃ śuciś carāmi

28

idam idam iti tṛṣṇayābhibhūtaṃ; janam anavāptadhanaṃ viṣīda mānam

nipunam anuniśāmya tattvabuddhyā; vratam idam ājagaraṃ śuciś carāmi

29

bahuvidham anudṛśya cārthahetoḥ; kṛpaṇam ihāryam anāryam āśrayantam

upaśama rucir ātmavān praśānto; vratam idam ājagaraṃ śuciś carāmi

30

sukham asukham anartham arthalābhaṃ; ratim aratiṃ maraṇaṃ ca jīvitaṃ ca

vidhiniyatam avekṣya tattvato 'haṃ; vratam idam ājagaraṃ śuciś carāmi

31

apagatabhayarāgamohadarpo; dhṛtimatibuddhisamanvitaḥ praśāntaḥ

upagataphalabhogino niśāmya; vratam idam ājagaraṃ śuciś carāmi

32

aniyataśayanāsanaḥ prakṛtyā; damaniyama vratasatyaśaucayuktaḥ

apagataphalasaṃcayaḥ prahṛṣṭo; vratam idam ājagaraṃ śuciś carāmi

33

abhigatam asukhārtham īhanārthair; upagatabuddhir avekṣya cātmasaṃsthaḥ

tṛṣitam aniyataṃ mano niyantuṃ; vratam idam ājagaraṃ śuciś carāmi

34

na hṛdayam anurudhyate mano vā; priya sukhadurlabhatām anityatāṃ ca

tad ubhayam upalakṣayann ivāhaṃ; vratam idam ājagaraṃ śuciś carāmi

35

bahu kathitam idaṃ hi buddhimadbhiḥ; kavibhir abhiprathayadbhir ātmakīrtim

idam idam iti tatra tatra tat tat; svaparamatair gahanaṃ pratarkayadbhi

36

tad aham anuniśāmya viprayātaṃ; pṛthag abhipannam ihābudhair manuṣyaiḥ

anavasitam ananta doṣapāraṃ; nṛṣu viharāmi vinītaroṣatṛṣṇa

37

[bhī]

ajagara caritaṃ vrataṃ mahātmā; yeha naro 'nucared vinītarāgaḥ

apagatabhayamanyulobha mohaḥ; sa khalu sukhī vihared imaṃ vihāram
mythical creatures and beast| mythical creatures and beast
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 172