Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 173

Book 12. Chapter 173

The Mahabharata In Sanskrit


Book 12

Chapter 173

1

[युधिस्ठिर]

बान्धवाः कर्म वित्तं वा परज्ञा वेह पितामह

नरस्य का परतिष्ठा सयाद एतत पृष्ठॊ वदस्व मे

2

[भीस्म]

परज्ञा परतिष्ठा भूतानां परज्ञा लाभः परॊ मतः

परज्ञा निःश्रेयसी लॊके परज्ञा सवर्गॊ मतः सताम

3

परज्ञया परापितार्थॊ हि बलिर ऐश्वर्यसंक्षये

परह्रादॊ नमुचिर मङ्किस तस्याः किं विद्यते परम

4

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

इन्द्र काश्यप संवादं तन निबॊध युधिष्ठिर

5

वैश्यः कश चिद ऋषिं तात काश्यपं संशितव्रतम

रथेन पातयाम आस शरीमान दृप्तस तपस्विनम

6

आर्तः स पतितः करुद्धस तयक्त्वात्मानम अथाब्रवीत

मरिष्याम्य अधनस्येह जीवितार्थॊ न विद्यते

7

तथा मुमूर्षम आसीनम अकूजन्तम अचेतसम

इन्द्रः सृगालरूपेण बभासे करुद्ध मानसम

8

मनुष्ययॊनिम इच्छन्ति सर्वभूतानि सर्वशः

मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति

9

मनुष्यॊ बराह्मणश चापि शरॊत्रियश चासि काश्यप

सुदुर्लभम अवाप्यैतद अदॊषान मर्तुम इच्छसि

10

सर्वे लाभाः साभिमाना इति सत्या बत शरुतिः

संतॊषणीय रूपॊ ऽसि लॊभाद यद अभिमन्यसे

11

अहॊ सिद्धार्थता तेषां येषां सन्तीह पानयः

पानिमद्भ्यः सपृहास्माकं यथा तव धनस्य वै

12

न पानि लाभाद अधिकॊ लाभः कश चन विद्यते

अपानित्वाद वयं बरह्मन कन्तकान नॊद्धरामहे

13

अथ येषां पुनः पानी देवदत्तौ दशाङ्गुली

उद्धरन्ति कृमीन अङ्गाद दशमानान कसन्ति च

14

हिमवर्षातपानां च परित्राणानि कुर्वते

चेलम अन्नं सुखं शय्यां निवातं चॊपभुज्ञते

15

अधिष्ठाय च गां लॊके भुज्ञते वाहयन्ति च

उपायैर बहुभिश चैव वश्यान आत्मनि कुर्वते

16

ये खल्व अजिह्वाः कृपणा अल्पप्राना अपानयः

सहन्ते तानि दुःखानि दिष्ट्या तवं न तथा मुने

17

दिष्ट्या तवं न सृगालॊ वै न कृमिर न च मूषकः

न सर्पॊ न च मन्दूकॊ न चान्यः पापयॊनिजः

18

एतावतापि लाभेन तॊष्टुम अर्हसि काश्यप

किं पुनर यॊ ऽसि सत्त्वानां सर्वेषां बराह्मणॊत्तमः

19

इमे मां कृमयॊ ऽदन्ति तेषाम उद्धरणाय मे

नास्ति शक्तिर अपानित्वात पश्यावस्थाम इमां मम

20

अकार्यम इति चैवेमं नात्मानं संत्यजाम्य अहम

नेतः पापीयसीं यॊनिं पतेयम अपराम इति

21

मध्ये वै पापयॊनीनां सार्गाली याम अहं गतः

पापीयस्यॊ बहुतरा इतॊ ऽनयाः पापयॊनयः

22

जात्यैवैके सुखतराः सन्त्य अन्ये भृशदुःखिताः

नैकान्त सुखम एवेह कव चित पश्यामि कस्य चित

23

मनुष्या हय आध्यतां पराप्य राज्यम इच्छन्त्य अनन्तरम

राज्याद देवत्वम इच्छन्ति देवत्वाद इन्द्रताम अपि

24

भवेस तवं यद्य अपि तव आध्यॊ न राजा न च दैवतम

देवत्वं पराप्य चेन्द्रत्वं नैव तुष्येस तथा सति

25

न तृप्तिः परिय लाभे ऽसति तृष्णा नाद्भिः परशाम्यति

संप्रज्वलति सा भूयः समिद्भिर इव पावकः

26

अस्त्य एव तवयि शॊकॊ वै हर्षश चास्ति तथा तवयि

सुखदुःखे तथा चॊभे तत्र का परिदेवना

27

परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम

मूलं रुन्धीन्द्रिय गरामं शकुन्तान इव पञ्जरे

28

न खल्व अप्य अरसज्ञस्य कामः कव चन जायते

संस्पर्शाद दर्शनाद वापि शरवणाद वापि जायते

29

न तवं समरसि वारुण्या लत्वाकानां च पक्षिणाम

ताभ्यां चाभ्यधिकॊ भक्ष्यॊ न कश चिद विद्यते कव चित

30

यानि चान्यानि दूरेषु भक्ष्यभॊज्यानि काश्यप

येषाम अभुक्त पूर्वं ते तेषाम अस्मृतिर एव च

31

अप्राशनम असंस्पर्शम असंदर्शनम एव च

पुरुषस्यैष नियमॊ मन्ये शरेयॊ न संशयः

32

पानिमन्तॊ धनैर युक्ता बलवन्तॊ न संशयः

मनुष्या मानुषैर एव दासत्वम उपपादिताः

33

वधबन्धपरिक्लेशैः कलिश्यन्ते च पुनः पुनः

ते खल्व अपि रमन्ते च मॊदन्ते च हसन्ति च

34

अपरे बाहुबलिनः कृतविद्या मनस्विनः

जुगुप्सितां सुकृपणां पापां वृत्तिम उपासते

35

उत्सहन्ते च ते वृत्तिम अन्याम अप्य उपसेवितुम

सवकर्मणा तु नियतं भवितव्यं तु तत तथा

36

न पुल्कसॊ न चन्दाल आत्मानं तयक्तुम इच्छति

असंतुष्टः सवया यॊन्या मायां पश्यस्व यादृशीम

37

दृष्ट्वा कुनीन पक्षहतान मनुष्यान आमयाविनः

सुसंपूर्णः सवया यॊन्या लब्धलाभॊ ऽसि काश्यप

38

यदि बराह्मण देहस ते निरातङ्कॊ निरामयः

अङ्गानि च समग्राणि न च लॊकेषु धिक्कृतः

39

न केन चित परवादेन सत्येनैवापहारिणा

धर्मायॊत्तिष्ठ विप्रर्षे नात्मानं तयक्तुम अर्हसि

40

यदि बरह्मञ शृणॊष्य एतच छरद्दधासि च मे वचः

वेदॊक्तस्य च धर्मस्य फलं मुख्यम अवाप्स्यसि

41

सवाध्यायम अग्निसंस्कारम अप्रमत्तॊ ऽनुपालय

सत्यं दमं च दानं च सपर्धिष्ठा मा च केन चित

42

ये के चन सवध्ययनाः पराप्ता यजन याजनम

कथं ते जातु शॊचेयुर धयायेयुर वाप्य अशॊभनम

43

इच्छन्तस ते विहाराय सुखं महद अवाप्नुयुः

उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः

44

नक्षत्रेष्व आसुरेष्व अन्ये दुस्तीर्था दुर्मुहूर्तजाः

संपतन्त्य आसुरीं यॊनिं यज्ञप्रसव वर्जिताम

45

अहम आसं पण्डितकॊ हैतुकॊ वेद निन्दकः

आन्वीक्षिकीं तर्क विद्याम अनुरक्तॊ निरर्थिकाम

46

हेतुवादान परवदिता वक्ता संसत्सु हेतुमत

आक्रॊष्टा चाभिवक्ता च बरह्म यज्ञेषु वै दविजान

47

नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः

तस्येयं फलनिर्वृत्तिः सृगालत्वं मम दविज

48

अपि जातु तथा तत सयाद अहॊरात्र शतैर अपि

यद अहं मानुषीं यॊनिं सृगालः पराप्नुयां पुनः

49

संतुष्टश चाप्रमत्तश च यज्ञदानतपॊ रतिः

जञेय जञाता भवेयं वै वर्ज्य वर्जयिता तथा

50

ततः स मुनिर उत्थाय काश्यपस तम उवाच ह

अहॊ बहासि कुशलॊ बुद्धिमान इति विस्मितः

51

समवैक्षत तं विप्रॊ जञानदीर्घेण चक्षुषा

ददर्श चैनं देवानाम इन्द्रं देवं शचीपतिम

52

ततः संपूजयाम आस काश्यपॊ हरिवाहनम

अनुज्ञातश च तेनाथ परविवेश सवम आश्रमम

1

[yudhisṭhira]

bāndhavāḥ karma vittaṃ vā prajñā veha pitāmaha

narasya kā pratiṣṭhā syād etat pṛṣṭho vadasva me

2

[bhīsma]

prajñā pratiṣṭhā bhūtānāṃ prajñā lābhaḥ paro mataḥ

prajñā niḥśreyasī loke prajñā svargo mataḥ satām

3

prajñayā prāpitārtho hi balir aiśvaryasaṃkṣaye

prahrādo namucir maṅkis tasyāḥ kiṃ vidyate param

4

atrāpy udāharantīmam itihāsaṃ purātanam

indra kāśyapa saṃvādaṃ tan nibodha yudhiṣṭhira

5

vaiśyaḥ kaś cid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam

rathena pātayām āsa śrīmān dṛptas tapasvinam

6

rtaḥ sa patitaḥ kruddhas tyaktvātmānam athābravīt

mariṣyāmy adhanasyeha jīvitārtho na vidyate

7

tathā mumūrṣam āsīnam akūjantam acetasam

indraḥ sṛgālarūpeṇa babhāse kruddha mānasam

8

manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ

manuṣyatve ca vipratvaṃ sarva evābhinandati

9

manuṣyo brāhmaṇaś cāpi śrotriyaś cāsi kāśyapa

sudurlabham avāpyaitad adoṣān martum icchasi

10

sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ

saṃtoṣaṇīya rūpo 'si lobhād yad abhimanyase

11

aho siddhārthatā teṣāṃ yeṣāṃ santīha pānayaḥ

pānimadbhyaḥ spṛhāsmākaṃ yathā tava dhanasya vai

12

na pāni lābhād adhiko lābhaḥ kaś cana vidyate

apānitvād vayaṃ brahman kantakān noddharāmahe

13

atha yeṣāṃ punaḥ pānī devadattau daśāṅgulī

uddharanti kṛmīn aṅgād daśamānān kasanti ca

14

himavarṣātapānāṃ ca paritrāṇāni kurvate

celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhujñate

15

adhiṣṭhāya ca gāṃ loke bhujñate vāhayanti ca

upāyair bahubhiś caiva vaśyān ātmani kurvate

16

ye khalv ajihvāḥ kṛpaṇā alpaprānā apānayaḥ

sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune

17

diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ

na sarpo na ca mandūko na cānyaḥ pāpayonija

18

etāvatāpi lābhena toṣṭum arhasi kāśyapa

kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottama

19

ime māṃ kṛmayo 'danti teṣām uddharaṇāya me

nāsti śaktir apānitvāt paśyāvasthām imāṃ mama

20

akāryam iti caivemaṃ nātmānaṃ saṃtyajāmy aham

netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti

21

madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ

pāpīyasyo bahutarā ito 'nyāḥ pāpayonaya

22

jātyaivaike sukhatarāḥ santy anye bhṛśaduḥkhitāḥ

naikānta sukham eveha kva cit paśyāmi kasya cit

23

manuṣyā hy ādhyatāṃ prāpya rājyam icchanty anantaram

rājyād devatvam icchanti devatvād indratām api

24

bhaves tvaṃ yady api tv ādhyo na rājā na ca daivatam

devatvaṃ prāpya cendratvaṃ naiva tuṣyes tathā sati

25

na tṛptiḥ priya lābhe 'sti tṛṣṇā nādbhiḥ praśāmyati

saṃprajvalati sā bhūyaḥ samidbhir iva pāvaka

26

asty eva tvayi śoko vai harṣaś cāsti tathā tvayi

sukhaduḥkhe tathā cobhe tatra kā paridevanā

27

paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām

mūlaṃ rundhīndriya grāmaṃ śakuntān iva pañjare

28

na khalv apy arasajñasya kāmaḥ kva cana jāyate

saṃsparśād darśanād vāpi śravaṇād vāpi jāyate

29

na tvaṃ smarasi vāruṇyā latvākānāṃ ca pakṣiṇām

tābhyāṃ cābhyadhiko bhakṣyo na kaś cid vidyate kva cit

30

yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa

yeṣām abhukta pūrvaṃ te teṣām asmṛtir eva ca

31

aprāśanam asaṃsparśam asaṃdarśanam eva ca

puruṣasyaiṣa niyamo manye śreyo na saṃśaya

32

pānimanto dhanair yuktā balavanto na saṃśayaḥ

manuṣyā mānuṣair eva dāsatvam upapāditāḥ

33

vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ

te khalv api ramante ca modante ca hasanti ca

34

apare bāhubalinaḥ kṛtavidyā manasvinaḥ

jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate

35

utsahante ca te vṛttim anyām apy upasevitum

svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā

36

na pulkaso na candāla ātmānaṃ tyaktum icchati

asaṃtuṣṭaḥ svayā yonyā māyāṃ paśyasva yādṛśīm

37

dṛṣṭvā kunīn pakṣahatān manuṣyān āmayāvinaḥ

susaṃpūrṇaḥ svayā yonyā labdhalābho 'si kāśyapa

38

yadi brāhmaṇa dehas te nirātaṅko nirāmayaḥ

aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛta

39

na kena cit pravādena satyenaivāpahāriṇā

dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi

40

yadi brahmañ śṛoṣy etac chraddadhāsi ca me vacaḥ

vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi

41

svādhyāyam agnisaṃskāram apramatto 'nupālaya

satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kena cit

42

ye ke cana svadhyayanāḥ prāptā yajana yājanam

kathaṃ te jātu śoceyur dhyāyeyur vāpy aśobhanam

43

icchantas te vihārāya sukhaṃ mahad avāpnuyuḥ

uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ

44

nakṣatreṣv āsureṣv anye dustīrthā durmuhūrtajāḥ

saṃpatanty āsurīṃ yoniṃ yajñaprasava varjitām

45

aham āsaṃ paṇḍitako haituko veda nindakaḥ

ānvīkṣikīṃ tarka vidyām anurakto nirarthikām

46

hetuvādān pravaditā vaktā saṃsatsu hetumat

ākroṣṭā cābhivaktā ca brahma yajñeṣu vai dvijān

47

nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ

tasyeyaṃ phalanirvṛttiḥ sṛgālatvaṃ mama dvija

48

api jātu tathā tat syād ahorātra śatair api

yad ahaṃ mānuṣīṃ yoniṃ sṛgālaḥ prāpnuyāṃ puna

49

saṃtuṣṭaś cāpramattaś ca yajñadānatapo ratiḥ

jñeya jñātā bhaveyaṃ vai varjya varjayitā tathā

50

tataḥ sa munir utthāya kāśyapas tam uvāca ha

aho bahāsi kuśalo buddhimān iti vismita

51

samavaikṣata taṃ vipro jñānadīrgheṇa cakṣuṣā

dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim

52

tataḥ saṃpūjayām āsa kāśyapo harivāhanam

anujñātaś ca tenātha praviveśa svam āśramam
holy in quran sura two| quran sura 3
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 173