Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 180

Book 12. Chapter 180

The Mahabharata In Sanskrit


Book 12

Chapter 180

1

[भृगु]

न परनाशॊ ऽसति जीवानां दत्तस्य च कृतस्य च

याति देहान्तरं परानी शरीरं तु विशीर्यते

2

न शरीराश्रितॊ जीवस तस्मिन नष्टे परनश्यति

यथा समित्सु दग्धासु न परनश्यति पावकः

3

[भरद्वाज]

अग्नेर यथातथा तस्य यदि नाशॊ न विद्यते

इन्धनस्यॊपयॊगान्ते स चाग्निर नॊपलभ्यते

4

नश्यतीत्य एव जानामि शान्तम अग्निम अनिन्धनम

गतिर यस्य परमानं वा संस्थानं वा न दृश्यते

5

[भ]

समिधाम उपयॊगान्ते सन्न एवाग्निर न दृश्यते

आकाशानुगतत्वाद धि दुर्ग्रहः स निराश्रहः

6

तथा शरीरसंत्यागे जीवॊ हय आकाशवत सथितः

न गृह्यते सुसूक्ष्मत्वाद यथा जयॊतिर न संशयः

7

परानान धारयते हय अग्निः स जीव उपधार्यताम

वायुसंधारणॊ हय अग्निर नश्यत्य उच्छ्वासनिग्रहात

8

तस्मिन नष्टे शरीराग्नौ शरीरं तद अचेतनम

पतितं याति भूमित्वम अयनं तस्य हि कषितिः

9

जङ्गमानां हि सर्वेषां सथावराणां तथैव च

आकाशं पवनॊ ऽभयेति जयॊतिस तम अनुगच्छति

तत्र तरयाणाम एकत्वं दवयं भूमौ परतिष्ठितम

10

यत्र खं तत्र पवनस तत्राग्निर यत्र मारुतः

अमूर्तयस ते विज्ञेया आपॊ मूर्तास तथा कषितिः

11

[भ]

यद्य अग्निमारुतौ भूमिः खम आपश च शरीरिषु

जीवः किं लक्षणस तत्रेत्य एतद आचक्ष्व मे ऽनघ

12

पञ्चात्मके पञ्च रतौ पञ्च विज्ञानसंयुते

शरीरे परानिनां जीवं जञातुम इच्छामि यादृशम

13

मांसशॊनित संघाते मेदः सनाय्व अस्थि संचये

भिद्यमाने शरीरे तु जीवॊ नैवॊपलभ्यते

14

यद्य अजीवं शरीरं तु पञ्च भूतसमन्वितम

शारीरे मानसे दुःखे कस तां वेदयते रुजम

15

शृणॊति कथितं जीवः कर्णाभ्यां न शृणॊति तत

महर्षे मनसि वयग्रे तस्माज जीवॊ निरर्थकः

16

सर्वं पश्यति यद दृश्यं मनॊ युक्तेन चक्षुषा

मनसि वयाकुले तद धि पश्यन्न अपि न पश्यति

17

न पश्यति न च बरूते न शृणॊति न जिघ्रति

न च सपर्शरसौ वेत्ति निद्रावशगतः पुनः

18

हृष्यति करुध्यति च कः शॊचत्य उद्विजते च कः

इच्छति धयायति दवेष्टि वाचम ईरयते च कः

19

[भ]

न पञ्च साधारणम अत्र किं चिच; छरीरम एकॊ वहते ऽनतरात्मा

स वेत्ति गन्धांश च रसाञ शरुतिं च; सपर्शं च रूपं च गुणाश च ये ऽनये

20

पञ्चात्मके पञ्च गुणप्रदर्शी; स सर्वगात्रानुगतॊ ऽनतरात्मा

स वेत्ति दुःखानि सुखानि चात्र; तद विप्रयॊगात तु न वेत्ति देहः

21

यदा न रूपं न सपर्शॊ नॊस्म भावश च पावके

तदा शान्ते शरीराग्नौ देहं तयक्त्वा स नश्यति

22

अम मयं सर्वम एवेदम आपॊ मूर्तिः शरीरिणाम

तत्रात्मा मानसॊ बरह्मा सर्वभूतेषु लॊककृत

23

आत्मानं तं विजानीहि सर्वलॊह हितात्मकम

तस्मिन यः संश्रितॊ देहे हय अब्बिन्दुर इव पुष्करे

24

कषेत्रज्ञं तं विजानीहि नित्यं लॊकहितात्मकम

तमॊ रजश च सत्त्वं च विद्धि जीव गुणान इमान

25

सचेतनं जीव गुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम

ततः परं कषेत्रविदं वदन्ति; परावतयद यॊ भुवनानि सप्त

26

न जीवनाशॊ ऽसति हि देहभेदे; मिथ्यैतद आहुर मृत इत्य अबुद्धाः

जीवस तु देहान्तरितः परयाति; दशार्धतैवास्य शरीरभेदः

27

एवं सर्वेषु भूतेषु गूधश चरति संवृतः

दृश्यते तव अग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः

28

तं पूर्वापररात्रेषु युज्ञानः सततं बुधः

लघ्व आहारॊ विशुद्धात्मा पश्यत्य आत्मानम आत्मनि

29

चित्तस्य हि परसादेन हित्वा कर्म शुभाशुभम

परसन्नात्मात्मनि सथित्वा सुखम अक्षयम अश्नुते

30

मानसॊ ऽगनिः शरीरेषु जीव इत्य अभिधीयते

सृष्टिः परजापतेर एषा भूताध्यात्म विनिश्चये

1

[bhṛgu]

na pranāśo 'sti jīvānāṃ dattasya ca kṛtasya ca

yāti dehāntaraṃ prānī śarīraṃ tu viśīryate

2

na śarīrāśrito jīvas tasmin naṣṭe pranaśyati

yathā samitsu dagdhāsu na pranaśyati pāvaka

3

[bharadvāja]

agner yathātathā tasya yadi nāśo na vidyate

indhanasyopayogānte sa cāgnir nopalabhyate

4

naśyatīty eva jānāmi śāntam agnim anindhanam

gatir yasya pramānaṃ vā saṃsthānaṃ vā na dṛśyate

5

[bh]

samidhām upayogānte sann evāgnir na dṛśyate

ākāśānugatatvād dhi durgrahaḥ sa nirāśraha

6

tathā śarīrasaṃtyāge jīvo hy ākāśavat sthitaḥ

na gṛhyate susūkṣmatvād yathā jyotir na saṃśaya

7

prānān dhārayate hy agniḥ sa jīva upadhāryatām

vāyusaṃdhāraṇo hy agnir naśyaty ucchvāsanigrahāt

8

tasmin naṣṭe śarīrāgnau śarīraṃ tad acetanam

patitaṃ yāti bhūmitvam ayanaṃ tasya hi kṣiti

9

jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca

ākāśaṃ pavano 'bhyeti jyotis tam anugacchati

tatra trayāṇām ekatvaṃ dvayaṃ bhūmau pratiṣṭhitam

10

yatra khaṃ tatra pavanas tatrāgnir yatra mārutaḥ

amūrtayas te vijñeyā āpo mūrtās tathā kṣiti

11

[bha]

yady agnimārutau bhūmiḥ kham āpaś ca śarīriṣu

jīvaḥ kiṃ lakṣaṇas tatrety etad ācakṣva me 'nagha

12

pañcātmake pañca ratau pañca vijñānasaṃyute

śarīre prānināṃ jīvaṃ jñātum icchāmi yādṛśam

13

māṃsaśonita saṃghāte medaḥ snāyv asthi saṃcaye

bhidyamāne śarīre tu jīvo naivopalabhyate

14

yady ajīvaṃ śarīraṃ tu pañca bhūtasamanvitam

śārīre mānase duḥkhe kas tāṃ vedayate rujam

15

śṛ
oti kathitaṃ jīvaḥ karṇābhyāṃ na śṛṇoti tat

maharṣe manasi vyagre tasmāj jīvo nirarthaka

16

sarvaṃ paśyati yad dṛśyaṃ mano yuktena cakṣuṣā

manasi vyākule tad dhi paśyann api na paśyati

17

na paśyati na ca brūte na śṛṇoti na jighrati

na ca sparśarasau vetti nidrāvaśagataḥ puna

18

hṛṣyati krudhyati ca kaḥ śocaty udvijate ca kaḥ

icchati dhyāyati dveṣṭi vācam īrayate ca ka

19

[bh]

na pañca sādhāraṇam atra kiṃ cic; charīram eko vahate 'ntarātmā

sa vetti gandhāṃś ca rasāñ śrutiṃ ca; sparśaṃ ca rūpaṃ ca guṇāś ca ye 'nye

20

pañcātmake pañca guṇapradarśī; sa sarvagātrānugato 'ntarātmā

sa vetti duḥkhāni sukhāni cātra; tad viprayogāt tu na vetti deha

21

yadā na rūpaṃ na sparśo nosma bhāvaś ca pāvake

tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati

22

am mayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām

tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt

23

tmānaṃ taṃ vijānīhi sarvaloha hitātmakam

tasmin yaḥ saṃśrito dehe hy abbindur iva puṣkare

24

kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam

tamo rajaś ca sattvaṃ ca viddhi jīva guṇān imān

25

sacetanaṃ jīva guṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam

tataḥ paraṃ kṣetravidaṃ vadanti; prāvatayad yo bhuvanāni sapta

26

na jīvanāśo 'sti hi dehabhede; mithyaitad āhur mṛta ity abuddhāḥ

jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabheda

27

evaṃ sarveṣu bhūteṣu gūdhaś carati saṃvṛtaḥ

dṛśyate tv agryayā buddhyā sūkṣmayā tattvadarśibhi

28

taṃ pūrvāpararātreṣu yujñānaḥ satataṃ budhaḥ

laghv āhāro viśuddhātmā paśyaty ātmānam ātmani

29

cittasya hi prasādena hitvā karma śubhāśubham

prasannātmātmani sthitvā sukham akṣayam aśnute

30

mānaso 'gniḥ śarīreṣu jīva ity abhidhīyate

sṛṣṭiḥ prajāpater eṣā bhūtādhyātma viniścaye
kebra nagast egypt| kebra nagast hartford
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 180