Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 184

Book 12. Chapter 184

The Mahabharata In Sanskrit


Book 12

Chapter 184

1

[भरद्वाज]

दानस्य किं फलं पराहुर धर्मस्य चरितस्य च

तपसश च सुतप्तस्य सवाध्यायस्य हुतस्य च

2

[भृगु]

हुतेन शाम्यते पापं सवाध्याये शान्तिर उत्तमा

दानेन भॊग इत्य आहुस तपसा सर्वम आप्नुयात

3

दानं तु दविविधं पराहुः परत्रार्थम इहैव च

सद्भ्यॊ यद दीयते किं चित तत्परत्रॊपतिष्ठति

4

असत्सु दीयते यत तु तद दानम इह भुज्यते

यादृशं दीयते दानं तादृशं फलम आप्यते

5

[भ]

किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम

धर्मः कति विधॊ वापि तद भवान वक्तुम अर्हति

6

[भ]

सवधर्मचरणे युक्ता ये भवन्ति मनीसिनः

तेषां धर्मफलापाप्तिर यॊ ऽनयथा स विमुह्यति

7

[भ]

यद एतच चातुराश्रम्यं बरह्मर्षिविहितं पुरा

तेषां सवे सवे य आचारास तान मे वक्तुम इहार्हसि

8

भृगुर उवाच

पूर्वम एव भगवता लॊकहितम अनुतिष्ठता धर्मसंरक्षणार्थम आश्रमाश चत्वारॊ ऽभिनिर्दिस्ताः

तत्र गुरु कुलवासम एव तावत परथमम आश्रमम उदाहरन्ति

सम्यग अत्र शौचसंस्कार विनयनियम परनीतॊ विनीतात्मॊभे संध्ये भास्कराग्निदैवतान्य उपस्थाय विहाय तन्द्रालस्ये गुरॊर अभिवादनवेदाभ्यास शरवणपवित्री कृतान्तरात्मा तरिसवनम उपस्पृश्य बरह्मचर्याग्निपरिचरण गुरु शुश्रूसा नित्यॊ भैक्षादि सर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलॊ गुरु परसादलब्धस्वाध्यायतत्परः सयात

9

भवति चात्र शलॊकः

गुरुं यस तु समाराध्य दविजॊ वेदम अवाप्नुयात

तस्य सवर्गफलावाप्तिः सिध्यते चास्य मानसम

10

गार्हस्थ्यं खलु दवितीयम आश्रमं वदन्ति

तस्य समुदाचार लक्षणं सर्वम अनुव्याख्यास्यामः

समावृत्तानां सदाराणां सहधर्मचर्या फलार्थिनां गृहाश्रमॊ विधीयते

धर्मार्थकामावाप्तिर हय अत्र तरिवर्गसाधनम अवेस्क्यागर्हितेन कर्मणा धनान्य आदाय सवाध्यायप्रकर्षॊपलब्धेन बरह्मर्षिनिर्मितेन वादिर सारगतेन वा हव्यनियमाभ्यास दैवतप्रसादॊपलब्धेन वा धनेन गृहस्थॊ गार्हस्थ्यं परवर्तयेत

तद धि सर्वाश्रमाणां मूलम उदाहरन्ति

गुरु कुलवासिनः परिव्राजका ये चान्ये संकल्पित वरतनियम धर्मानुष्ठायिनस तेषाम अप्य अत एव भिक्षा बलिसंविभागाः परवर्तन्ते

11

वानप्रस्थानां दरव्यॊपस्कार इति परायशः खल्व एते साधवः साधु पथ्यदर्शनाः सवाध्यायप्रसङ्गिनस तीर्थाभिगमन देशदर्शनार्थं पृथिवीं पर्यतन्ति

तेषां परत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासन शयनाभ्यवहार सत्क्रियाश चेति

12

भवति चात्र शलॊकः

अतिथिर यस्य भग्नाशॊ गृहात परतिनिवर्तते

स दत्त्वा दुष्कृतं तस्मै पुण्यम आदाय गच्छति

13

अपि चात्र यज्ञक्रियाभिर देवताः परीयन्ते निवापेन पितरॊ वेदाभ्यास शरवणधारणेनर्षयः

अपत्यॊत्पादनेन परजापतिर इति

14

शलॊकौ चात्र भवतः

वत्सलाः सर्वभूतानां वाच्याः शरॊत्रसुखा गिरः

परिवादॊपघातौ च पारुष्यं चात्र गर्हितम

15

अवज्ञानम अहंकारॊ दम्भश चैव विगर्हितः

अहिंसा सत्यम अक्रॊधः सर्वाश्रमगतं तपः

16

अपि चात्र माल्याभरण वस्त्राभ्यङ्ग गन्धॊपभॊग नृत्तगीतवादित्रश्रुतिसुखनयनाभिराम संदर्शनानां पराप्तिर भक्ष्यभॊज्य पेय लेह्यचॊस्यानाम अभ्यवहार्याणां विविधानाम उपभॊगः सवदारविहारसंतॊषः कामसुखावाप्तिर इति

17

तरिवर्गगुणनिर्वृत्तिर यस्य नित्यं गृहाश्रमे

स सुखान्य अनुभूयेह शिष्टानां गतिम आप्नुयात

18

उञ्छवृत्तिर गृहस्थॊ यः सवधर्मचरणे रतः

तयक्तकामसुखारम्भस तस्य सवर्गॊ न दुर्लभः

1

[bharadvāja]

dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca

tapasaś ca sutaptasya svādhyāyasya hutasya ca

2

[bhṛgu]

hutena śāmyate pāpaṃ svādhyāye śāntir uttamā

dānena bhoga ity āhus tapasā sarvam āpnuyāt

3

dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca

sadbhyo yad dīyate kiṃ cit tatparatropatiṣṭhati

4

asatsu dīyate yat tu tad dānam iha bhujyate

yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate

5

[bha]

kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam

dharmaḥ kati vidho vāpi tad bhavān vaktum arhati

6

[bh]

svadharmacaraṇe yuktā ye bhavanti manīsinaḥ

teṣāṃ dharmaphalāpāptir yo 'nyathā sa vimuhyati

7

[bha]

yad etac cāturāśramyaṃ brahmarṣivihitaṃ purā

teṣāṃ sve sve ya ācārās tān me vaktum ihārhasi

8

bhṛgur uvāca

pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāś catvāro 'bhinirdistāḥ

tatra guru kulavāsam eva tāvat prathamam āśramam udāharanti

samyag atra śaucasaṃskāra vinayaniyama pranīto vinītātmobhe saṃdhye bhāskarāgnidaivatāny upasthāya vihāya tandrālasye guror abhivādanavedābhyāsa śravaṇapavitrī kṛtāntarātmā trisavanam upaspṛśya brahmacaryāgniparicaraṇa guru śuśrūsā nityo bhaikṣādi sarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guru prasādalabdhasvādhyāyatatparaḥ syāt

9

bhavati cātra ślokaḥ

guruṃ yas tu samārādhya dvijo vedam avāpnuyāt

tasya svargaphalāvāptiḥ sidhyate cāsya mānasam

10

gārhasthyaṃ khalu dvitīyam āśramaṃ vadanti

tasya samudācāra lakṣaṇaṃ sarvam anuvyākhyāsyāmaḥ

samāvṛttānāṃ sadārāṇāṃ sahadharmacaryā phalārthināṃ gṛhāśramo vidhīyate

dharmārthakāmāvāptir hy atra trivargasādhanam aveskyāgarhitena karmaṇā dhanāny ādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vādir sāragatena vā havyaniyamābhyāsa daivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet

tad dhi sarvāśramāṇāṃ mūlam udāharanti

guru kulavāsinaḥ parivrājakā ye cānye saṃkalpita vrataniyama dharmānuṣṭhāyinas teṣām apy ata eva bhikṣā balisaṃvibhāgāḥ pravartante

11

vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalv ete sādhavaḥ sādhu pathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamana deśadarśanārthaṃ pṛthivīṃ paryatanti

teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsana śayanābhyavahāra satkriyāś ceti

12

bhavati cātra ślokaḥ

atithir yasya bhagnāśo gṛhāt pratinivartate

sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati

13

api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsa śravaṇadhāraṇenarṣayaḥ

apatyotpādanena prajāpatir iti

14

lokau cātra bhavataḥ

vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ

parivādopaghātau ca pāruṣyaṃ cātra garhitam

15

avajñānam ahaṃkāro dambhaś caiva vigarhitaḥ

ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapa

16

api cātra mālyābharaṇa vastrābhyaṅga gandhopabhoga nṛttagītavāditraśrutisukhanayanābhirāma saṃdarśanānāṃ prāptir bhakṣyabhojya peya lehyacosyānām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti

17

trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame

sa sukhāny anubhūyeha śiṣṭānāṃ gatim āpnuyāt

18

uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ

tyaktakāmasukhārambhas tasya svargo na durlabhaḥ
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 184