Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 194

Book 12. Chapter 194

The Mahabharata In Sanskrit


Book 12

Chapter 194

1

[य]

किं फलं जञानयॊगस्य वेदानां नियमस्य च

भूतात्मा वा कथं जञेयस तन मे बरूहि पितामह

2

[भी]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

मनॊः परजापतेर वादं महर्षेश च बृहस्पतेः

3

परजापतिं शरेष्ठतमं पृथिव्यां; देवर्षिसंघप्रवरॊ महर्षिः

बृहस्पतिः परश्नम इमं पुराणं; पप्रच्छ शिष्यॊ ऽथ गुरुं परनम्य

4

यत कारणं मन्त्रविधिः परवृत्तॊ; जञाने फलं यत परवदन्ति विप्राः

यन मन्त्रशब्दैर अकृतप्रकाशं; तद उच्यतां मे भगवन यथावत

5

यदर्थशास्त्रागम मन्त्रविद्भिर; यज्ञैर अनेकैर वरगॊप्रदानैः

फलं महद्भिर यद उपास्यते च; तत किं कथं वा भविता कव वा त

6

मही महीजाः पवनॊ ऽनतरिक्षं; जलौकसश चैव जलं दिवं च

दिवौकसश चैव यतः परसूतास; तद उच्यतां मे भगवन पुराणम

7

जञानं यतः परार्थयते नरॊ वै; ततस तदर्था भवति परवृत्तिः

न चाप्य अहं वेद परं पुराणं; मिथ्या परवृत्तिं च कथं नु कुर्याम

8

ऋक साम संघांश च यजूंसि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम

अधीत्य च वयाकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि

9

स मे भवाञ शंसतु सर्वम एतज; जञाने फलं कर्मणि वा यद अस्ति

यथा च देहाच चयवते शरीरी; पुनः शरीरं च यथाभ्युपैति

10

[मनु]

यद यत परियं यस्य सुखं तद आहुस; तद एव दुःखं परवदन्त्य अनिष्टम

इष्टं च मे सयाद इतरच च न सयाद; एतत कृते कर्म विधिः परवृत्तः

इष्टं तव अनिष्टं च न मां भजेतेत्य; एतत कृते जञानविधिः परवृत्तः

11

कामात्मकाश छन्दसि कर्मयॊगा; एभिर विमुक्तः परम अश्नुवीत

नानाविधे कर्म पथे सुखार्थी; नरः परवृत्तॊ न परं परयाति

परं हि तत कर्म पथाद अपेतं; निराशिषं बरह्म परं हय अवश्यम

12

परजाः सृष्टा मनसा कर्मणा च; दवाव अप्य एतौ सत्पथौ लॊकजुष्टौ

दृष्ट्वा कर्म शाश्वतं चान्तवच च; मनस तयागः कारणं नान्यद अस्ति

13

सवेनात्मना चक्षुर इव परणेता; निशात्यये तमसा संवृतात्मा

जञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम

14

सर्पान कुशाग्राणि तथॊदपानं; जञात्वा मनुष्याः परिवर्जयन्ति

अज्ञानतस तत्र पतन्ति मूढा; जञाने फलं पश्य यथा विशिष्टम

15

कृत्स्नस तु मन्त्रॊ विधिवत परयुक्तॊ; यज्ञा यथॊक्तास तव अथ दक्षिणाश च

अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति

16

गुणात्मकं कर्म वदन्ति वेदास; तस्मान मन्त्रा मन्त्रमूलं हि कर्म

विधिर विधेयं मनसॊपपत्तिः; फलस्य भॊक्ता तु यथा शरीरी

17

शब्दाश च रूपाणि रसाश च पुण्याः; सपर्शाश च गन्धाश च शुभास तथैव

नरॊ नसंस्थान गतः परभुः सयाद; एतत फलं सिध्यति कर्म लॊके

18

यद यच छरीरेण करॊति कर्म; शरीरयुक्तः समुपाश्नुते तत

शरीरम एवायतनं सुखस्य; दुःखस्य चाप्य आयतनं शरीरम

19

वाचा तु यत कर्म करॊति किं चिद; वाचैव सर्वं समुपाश्नुते तत

मनस तु यत कर्म करॊति किं चिन; मनःस्थ एवायम उपाश्नुते तत

20

यथा गुणं कर्म गणं फलार्थी; करॊत्य अयं कर्मफले निविष्टः

तथा तथायं गुणसंप्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति

21

मत्स्यॊ यथा सरॊत इवाभिपाती; तथा कृतं पूर्वम उपैति कर्म

शुभे तव असौ तुष्यतु दुष्कृते तु; न तुष्यते वै परमशरीरी

22

यतॊ जगत सर्वम इदं परसूतं; जञात्वात्मवन्तॊ वयतियान्ति यत तत

यन मन्त्रशब्दैर अकृतप्रकाशं; तद उच्यमानं शृणु मे परं यत

23

रसैर वियुक्तं विविधैर्श च गन्धैर; अशब्दम अस्पर्शम अरूपवच च

अग्राह्यम अव्यक्तम अवर्णम एकं; पञ्च परकारं ससृजे परजानाम

24

न सत्री पुमान वापि नपुंसकं च; न सन न चासत सद असच च तन न

पश्यन्ति यद बरह्मविदॊ मनुष्यास; तद अक्षरं न कषरतीति विद्धि

1

[y]

kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca

bhūtātmā vā kathaṃ jñeyas tan me brūhi pitāmaha

2

[bhī]

atrāpy udāharantīmam itihāsaṃ purātanam

manoḥ prajāpater vādaṃ maharṣeś ca bṛhaspate

3

prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ; devarṣisaṃghapravaro maharṣiḥ

bṛhaspatiḥ praśnam imaṃ purāṇaṃ; papraccha śiṣyo 'tha guruṃ pranamya

4

yat kāraṇaṃ mantravidhiḥ pravṛtto; jñāne phalaṃ yat pravadanti viprāḥ

yan mantraśabdair akṛtaprakāśaṃ; tad ucyatāṃ me bhagavan yathāvat

5

yadarthaśāstrāgama mantravidbhir; yajñair anekair varagopradānaiḥ

phalaṃ mahadbhir yad upāsyate ca; tat kiṃ kathaṃ vā bhavitā kva vā ta

6

mahī mahījāḥ pavano 'ntarikṣaṃ; jalaukasaś caiva jalaṃ divaṃ ca

divaukasaś caiva yataḥ prasūtās; tad ucyatāṃ me bhagavan purāṇam

7

jñānaṃ yataḥ prārthayate naro vai; tatas tadarthā bhavati pravṛttiḥ

na cāpy ahaṃ veda paraṃ purāṇaṃ; mithyā pravṛttiṃ ca kathaṃ nu kuryām

8

k sāma saṃghāṃś ca yajūṃsi cāhaṃ; chandāṃsi nakṣatragatiṃ niruktam

adhītya ca vyākaraṇaṃ sakalpaṃ; śikṣāṃ ca bhūtaprakṛtiṃ na vedmi

9

sa me bhavāñ śaṃsatu sarvam etaj; jñāne phalaṃ karmaṇi vā yad asti

yathā ca dehāc cyavate śarīrī; punaḥ śarīraṃ ca yathābhyupaiti

10

[manu]

yad yat priyaṃ yasya sukhaṃ tad āhus; tad eva duḥkhaṃ pravadanty aniṣṭam

iṣṭaṃ ca me syād itarac ca na syād; etat kṛte karma vidhiḥ pravṛttaḥ

iṣṭaṃ tv aniṣṭaṃ ca na māṃ bhajetety; etat kṛte jñānavidhiḥ pravṛtta

11

kāmātmakāś chandasi karmayogā; ebhir vimuktaḥ param aśnuvīta

nānāvidhe karma pathe sukhārthī; naraḥ pravṛtto na paraṃ prayāti

paraṃ hi tat karma pathād apetaṃ; nirāśiṣaṃ brahma paraṃ hy avaśyam

12

prajāḥ sṛṣṭā manasā karmaṇā ca; dvāv apy etau satpathau lokajuṣṭau

dṛṣṭvā karma śāśvataṃ cāntavac ca; manas tyāgaḥ kāraṇaṃ nānyad asti

13

svenātmanā cakṣur iva praṇetā; niśātyaye tamasā saṃvṛtātmā

jñānaṃ tu vijñānaguṇena yuktaṃ; karmāśubhaṃ paśyati varjanīyam

14

sarpān kuśāgrāṇi tathodapānaṃ; jñātvā manuṣyāḥ parivarjayanti

ajñānatas tatra patanti mūḍhā; jñāne phalaṃ paśya yathā viśiṣṭam

15

kṛtsnas tu mantro vidhivat prayukto; yajñā yathoktās tv atha dakṣiṇāś ca

annapradānaṃ manasaḥ samādhiḥ; pañcātmakaṃ karmaphalaṃ vadanti

16

guṇātmakaṃ karma vadanti vedās; tasmān mantrā mantramūlaṃ hi karma

vidhir vidheyaṃ manasopapattiḥ; phalasya bhoktā tu yathā śarīrī

17

abdāś ca rūpāṇi rasāś ca puṇyāḥ; sparśāś ca gandhāś ca śubhās tathaiva

naro nasaṃsthāna gataḥ prabhuḥ syād; etat phalaṃ sidhyati karma loke

18

yad yac charīreṇa karoti karma; śarīrayuktaḥ samupāśnute tat

śarīram evāyatanaṃ sukhasya; duḥkhasya cāpy āyatanaṃ śarīram

19

vācā tu yat karma karoti kiṃ cid; vācaiva sarvaṃ samupāśnute tat

manas tu yat karma karoti kiṃ cin; manaḥstha evāyam upāśnute tat

20

yathā guṇaṃ karma gaṇaṃ phalārthī; karoty ayaṃ karmaphale niviṣṭaḥ

tathā tathāyaṃ guṇasaṃprayuktaḥ; śubhāśubhaṃ karmaphalaṃ bhunakti

21

matsyo yathā srota ivābhipātī; tathā kṛtaṃ pūrvam upaiti karma

śubhe tv asau tuṣyatu duṣkṛte tu; na tuṣyate vai paramaśarīrī

22

yato jagat sarvam idaṃ prasūtaṃ; jñātvātmavanto vyatiyānti yat tat

yan mantraśabdair akṛtaprakāśaṃ; tad ucyamānaṃ śṛu me paraṃ yat

23

rasair viyuktaṃ vividhairś ca gandhair; aśabdam asparśam arūpavac ca

agrāhyam avyaktam avarṇam ekaṃ; pañca prakāraṃ sasṛje prajānām

24

na strī pumān vāpi napuṃsakaṃ ca; na san na cāsat sad asac ca tan na

paśyanti yad brahmavido manuṣyās; tad akṣaraṃ na kṣaratīti viddhi
zend avesta| zend avesta
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 194