Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 195

Book 12. Chapter 195

The Mahabharata In Sanskrit


Book 12

Chapter 195

1

[मनु]

अक्षरात खं ततॊ वायुर वायॊर जयॊतिस ततॊ जलम

जलात परसूता जगती जगत्यां जायते जगत

2

इमे शरीरैर जलम एव गत्वा; जलाच च तेजः पवनॊ ऽनतरिक्षम

खाद वै निवर्तन्ति नभाविनस ते; ये भाविनस ते परम आप्नुवन्ति

3

नॊष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कसायं मधुरं न तिक्तम

न शब्दवन नापि च गन्धवत तन; न रूपवत तत्परमस्वभावम

4

सपर्शं तनुर वेद रसं तु जिह्वा; घराणं च गन्धाञ शरवणे च शब्दान

रूपाणि चक्षुर न च तत्परं यद; गृह्णन्त्य अनध्यात्मविदॊ मनुष्याः

5

निवर्तयित्वा रसनं रसेभ्यॊ; घराणं च गन्धाच छरवणे च शब्दात

सपर्शात तनुं रूपगुणात तु चक्षुस; ततः परं पश्यति सवं सवभावम

6

य ओद गृहीत्वा हि करॊति यच च; यस्मिंश च ताम आरभते परवृत्तिम

यस्मिंश च यद येन च यश च कर्ता; तत कारणं तं समुपायम आहुः

7

यच चाभिभूः साधकं वयापकं च; यन मन्त्रवच छंस्यते चैव लॊके

यः सर्वहेतुः परमार्थकारी; तत कारणं कार्यम अतॊ यद अन्यत

8

यथा च कश चित सुकृतैर मनुष्यः; शुभाशुभं पराप्नुते ऽथाविरॊधात

एवं शरीरेषु शुभाशुभेषु; सवकर्मजैर जञानम इदं निबद्धम

9

यथा परदीपः पुरतः परदीप्तः; परकाशम अन्यस्य करॊति दीप्यन

तथेह पञ्चेन्द्रिय दीपवृक्षा; जञानप्रदीप्ताः परवन्त एव

10

यथा हि राज्ञॊ बहवॊ हय अमात्याः; पृथक परमानं परवदन्ति युक्ताः

तद्वच छरीरेषु भवन्ति पञ्च; जञानैक देशः परमः स तेभ्यः

11

यथार्चिषॊ ऽगनेः पवनस्य वेगा; मरीचयॊ ऽरकस्य नदीषु चापः

गच्छन्ति चायान्ति च तन्यमानास; तद्वच छरीराणि शरीरिणां तु

12

यथा च कश चित परशुं गृहीत्वा; धूमं न पश्येज जवलनं च काष्ठे

तद्वच छरीरॊदर पानि पादं; छित्त्वा न पश्यन्ति ततॊ यद अन्यत

13

तान्य एव काष्ठानि यथा विमथ्य; धूमं च पश्येज जवलनं च यॊगात

तद्वत सुबुद्धिः समम इन्द्रियत्वाद; बुधः परं पश्यति सवं सवभावम

14

यथात्मनॊ ऽङगं पतितं पृथिव्यां; सवप्नान्तरे पश्यति चात्मनॊ ऽनयत

शरॊत्रादि युक्तः सुमनाः सुबुद्धिर; लिङ्गात तथा गच्छति लिङ्गम अन्यत

15

उत्पत्तिवृद्धिक्षयसंनिपातैर; न युज्यते ऽसौ परमः शरीरी

अनेन लिङ्गन तु लिङ्गम अन्यद; गच्छत्य अदृष्टः परतिसंधि यॊगात

16

न चक्षुषा पश्यति रूपम आत्मनॊ; न चापि संस्पर्शम उपैत किं चित

न चापि तैः साधयते ऽथ कार्यं; ते तं न पश्यन्ति सपश्यते तान

17

यथा परदीपे जवलतॊ ऽनलस्य; संतापजं रूपम उपैति किं चित

न चान्तरं रूपगुणं बिभर्ति; तथैव तद दृश्यते रूपम अस्य

18

यथा मनुष्यः परिमुच्य कायम; अदृश्यम अन्यद विशते शरीरम

विजृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम

19

खं वायुम अग्निं सलिलं तथॊर्वीं; समन्ततॊ ऽभयाविशते शरीरी

नानाश्रयाः कर्मसु वर्तमानाः; शरॊत्रादयः पञ्च गुणाञ शरयन्ते

20

शरॊत्रं खतॊ घराणम अथॊ पृथिव्यास; तेजॊमयं रूपम अथॊ विपाकः

जलाश्रयः सवेद उक्तॊ रसश च; वाय्वात्मकः सपर्शकृतॊ गुणश च

21

महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश च तथेन्द्रियेषु

सर्वाणि चैतानि मनॊऽनुगानि; बुद्धिं मनॊ ऽनवेति मनः सवभावम

22

शुभाशुभं कर्मकृतं यद अस्य; तद एव परत्याददते सवदेहे

मनॊ ऽनुवर्तन्ति परावराणि; जलौकसः सरॊत इवानुकूलम

23

चलं यथादृष्टिपथं परैति; सूक्ष्मं महद रूपम इवाभिपाति

सवरूपम आलॊचयते च रूपं; परं तथा बुधि पथं परैति

1

[manu]

akṣarāt khaṃ tato vāyur vāyor jyotis tato jalam

jalāt prasūtā jagatī jagatyāṃ jāyate jagat

2

ime śarīrair jalam eva gatvā; jalāc ca tejaḥ pavano 'ntarikṣam

khād vai nivartanti nabhāvinas te; ye bhāvinas te param āpnuvanti

3

noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ; nāmlaṃ kasāyaṃ madhuraṃ na tiktam

na śabdavan nāpi ca gandhavat tan; na rūpavat tatparamasvabhāvam

4

sparśaṃ tanur veda rasaṃ tu jihvā; ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān

rūpāṇi cakṣur na ca tatparaṃ yad; gṛhṇanty anadhyātmavido manuṣyāḥ

5

nivartayitvā rasanaṃ rasebhyo; ghrāṇaṃ ca gandhāc chravaṇe ca śabdāt

sparśāt tanuṃ rūpaguṇāt tu cakṣus; tataḥ paraṃ paśyati svaṃ svabhāvam

6

ya od gṛhītvā hi karoti yac ca; yasmiṃś ca tām ārabhate pravṛttim

yasmiṃś ca yad yena ca yaś ca kartā; tat kāraṇaṃ taṃ samupāyam āhu

7

yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca; yan mantravac chaṃsyate caiva loke

yaḥ sarvahetuḥ paramārthakārī; tat kāraṇaṃ kāryam ato yad anyat

8

yathā ca kaś cit sukṛtair manuṣyaḥ; śubhāśubhaṃ prāpnute 'thāvirodhāt

evaṃ śarīreṣu śubhāśubheṣu; svakarmajair jñānam idaṃ nibaddham

9

yathā pradīpaḥ purataḥ pradīptaḥ; prakāśam anyasya karoti dīpyan

tatheha pañcendriya dīpavṛkṣā; jñānapradīptāḥ paravanta eva

10

yathā hi rājño bahavo hy amātyāḥ; pṛthak pramānaṃ pravadanti yuktāḥ

tadvac charīreṣu bhavanti pañca; jñānaika deśaḥ paramaḥ sa tebhya

11

yathārciṣo 'gneḥ pavanasya vegā; marīcayo 'rkasya nadīṣu cāpaḥ

gacchanti cāyānti ca tanyamānās; tadvac charīrāṇi śarīriṇāṃ tu

12

yathā ca kaś cit paraśuṃ gṛhītvā; dhūmaṃ na paśyej jvalanaṃ ca kāṣṭhe

tadvac charīrodara pāni pādaṃ; chittvā na paśyanti tato yad anyat

13

tāny eva kāṣṭhāni yathā vimathya; dhūmaṃ ca paśyej jvalanaṃ ca yogāt

tadvat subuddhiḥ samam indriyatvād; budhaḥ paraṃ paśyati svaṃ svabhāvam

14

yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ; svapnāntare paśyati cātmano 'nyat

śrotrādi yuktaḥ sumanāḥ subuddhir; liṅgāt tathā gacchati liṅgam anyat

15

utpattivṛddhikṣayasaṃnipātair; na yujyate 'sau paramaḥ śarīrī

anena liṅgana tu liṅgam anyad; gacchaty adṛṣṭaḥ pratisaṃdhi yogāt

16

na cakṣuṣā paśyati rūpam ātmano; na cāpi saṃsparśam upait kiṃ cit

na cāpi taiḥ sādhayate 'tha kāryaṃ; te taṃ na paśyanti sapaśyate tān

17

yathā pradīpe jvalato 'nalasya; saṃtāpajaṃ rūpam upaiti kiṃ cit

na cāntaraṃ rūpaguṇaṃ bibharti; tathaiva tad dṛśyate rūpam asya

18

yathā manuṣyaḥ parimucya kāyam; adṛśyam anyad viśate śarīram

vijṛjya bhūteṣu mahatsu dehaṃ; tadāśrayaṃ caiva bibharti rūpam

19

khaṃ vāyum agniṃ salilaṃ tathorvīṃ; samantato 'bhyāviśate śarīrī

nānāśrayāḥ karmasu vartamānāḥ; śrotrādayaḥ pañca guṇāñ śrayante

20

rotraṃ khato ghrāṇam atho pṛthivyās; tejomayaṃ rūpam atho vipākaḥ

jalāśrayaḥ sveda ukto rasaś ca; vāyvātmakaḥ sparśakṛto guṇaś ca

21

mahatsu bhūteṣu vasanti pañca; pañcendriyārthāś ca tathendriyeṣu

sarvāṇi caitāni mano'nugāni; buddhiṃ mano 'nveti manaḥ svabhāvam

22

ubhāśubhaṃ karmakṛtaṃ yad asya; tad eva pratyādadate svadehe

mano 'nuvartanti parāvarāṇi; jalaukasaḥ srota ivānukūlam

23

calaṃ yathādṛṣṭipathaṃ paraiti; sūkṣmaṃ mahad rūpam ivābhipāti

svarūpam ālocayate ca rūpaṃ; paraṃ tathā budhi pathaṃ paraiti
ghost tales myths stories legend| origin myths storie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 195