Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 199

Book 12. Chapter 199

The Mahabharata In Sanskrit


Book 12

Chapter 199

1

[मनु]

यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह

अथ तद दरक्ष्यसे बरह्म मनौ सूत्रम इवार्पितम

2

तद एव च यथा सूत्रं सुवर्णे वर्तते पुनः

मुक्तास्व अथ परवालेषु मृन मये राजते तथा

3

तद्वद गॊषु मनुष्येषु तद्वद धस्ति मृगादिषु

तद्वत कीत पतङ्गेषु परसक्तात्मा सवकर्मभिः

4

येन येन शरीरेण यद यत कर्म करॊत्य अयम

तेन तेन शरीरेण तत तत फलम उपाश्नुते

5

यथा हय एकरसा भूमिर ओषध्यात्मानुसारिणी

तथा कर्मानुगा बुद्धिर अन्तरात्मानुदर्शिनी

6

जञानपूर्वॊद्भवा लिप्सा लिप्सा पूर्वाभिसंधिता

अभिसंधि पूर्वकं कर्म कर्म मूलं ततः फलम

7

फलं कर्मात्मकं विद्यात कर्म जञेयात्मकं तथा

जञेयं जञानात्मकं विद्याज जञानं सदसद आत्मकम

8

जञानानां च फलानां च जञेयानां कर्मणां तथा

कषयान्ते तत फलं दिव्यं जञानं जञेय परतिष्ठितम

9

महद धि परमं भूतं युक्ताः पश्यन्ति यॊगिनः

अबुद्धास तं न पश्यन्ति हय आत्मस्था गुणबुद्धयः

10

पृथिवी रूपतॊ रूपम अपाम इह महत्तरम

अद्भ्यॊ महत्तरं तेजस तेजसः पवनॊ महान

11

पवनाच च महद वयॊम तस्मात परतरं मनः

मनसॊ महती बुद्धिर बुद्धेः कालॊ महान समृतः

12

कालात स भगवान विष्णुर यस्य सर्वम इदं जगत

नादिर न मध्यं नैवान्तस तस्य देवस्य विद्यते

13

अनादित्वाद अमध्यत्वाद अनन्तत्वच च सॊ ऽवययः

अत्येति सर्वदुःखानि दुःखं हय अन्तवद उच्यते

14

तद बरह्म परमं परॊक्तं तद धाम परमं समृतम

तद गत्वा कालविषयाद विभुक्ता भॊक्षम आश्रिताः

15

गुणैस तव एतैः परकाशन्ते निर्गुणत्वात ततः परम

निवृत्ति लक्षणॊ धर्मस तथानन्त्याय कल्पते

16

ऋचॊ यजूंसि सामानि शरीराणि वयपाश्रिताः

जिह्वाग्रेषु परवर्तन्ते यत्नसाध्या विनाशिनः

17

न चैवम इष्यते बरह्म शरीराश्रय संभवम

न यत्नसाध्यं तद बरह्म नादि मध्यं न चान्तवत

18

ऋचाम आदिस तथा साम्नां यजुषाम आदिर उच्यते

अन्तश चादिमतां दृष्टॊ न चादिर बरह्मणः समृतः

19

अनादित्वाद अनन्तत्वात तद अनन्तम अथाव्ययम

अव्ययत्वाच च निर्द्वन्धं दवन्धाभावात ततः परम

20

अदृष्टतॊ ऽनुपायाच च अप्य असंधेश च कर्मणः

न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम

21

विषयेषु च संसर्गाच छाश्वतस्य च दर्शनात

मनसा चान्यद आकाङ्क्षन परं न परतिपद्यते

22

गुणान यद इह पश्यन्ति तद इच्छन्त्य अपरे जनाः

परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद गुणार्थिनः

23

गुणैर यस तव अवरैर युक्तः कथं विद्याद गुणान इमान

अनुमानाद धि गन्तव्यं गुणैर अवयवैः सह

24

सूक्ष्मेण मनसा विद्मॊ वाचा वक्तुं न शक्नुमः

मनॊ हि मनसा गराह्यं दर्शनेन च दर्शनम

25

जञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः

मनसा चेन्द्रियग्रामम अनन्तं परतिपद्यते

26

बुद्धिप्रहीनॊ मनसासमृद्धस; तथा निराशीर गुणताम उपैति

परं तयजन्तीह विलॊभ्यमाना; हुताशनं वायुर इवेन्धनस्थम

27

गुणादाने विप्रयॊगे च तेषां; मनः सदा बुद्धिपरावराभ्याम

अनेनैव विधिना संप्रवृत्तॊ; गुणादाने बरह्म शरीरम एति

28

अव्यक्तात्मा पुरुषॊ ऽवयक्तकर्मा; सॊ ऽवयक्तत्वं गच्छति हय अन्तकाले

तैर एवायं चेन्द्रियैर वर्धमानैर; गलायद्भिर वा वर्तते कर्म रूपः

29

सर्वैर अयं चेन्द्रियैः संप्रयुक्तॊ; देहः पराप्तः पञ्च भूताश्रयः सयात

नासामर्थ्याद गच्छति कर्मणेह; हीनस तेन परमेणाव्ययेन

30

पृथिव्या नरः पश्यति नान्तम अस्या; हय अन्तश चास्या भविता चेति विद्धि

परं नयन्तीह विलॊभ्यमानं; यथा पलवं वायुर इवार्णवस्थम

31

दिवाकरॊ गुणम उपलभ्य निर्गुणॊ; यथा भवेद वयपगतरश्मिमन्दलः

तथा हय असौ मुनिर इह निर्विशेषवान; स निर्गुणं परविशति बरह्म चाव्ययम

32

अनागतिं सुकृतिमतां परां गतिं; सवयम्भुवं परभव निधानम अव्ययम

सनातनं यद अमृतम अव्ययं पदं; विचार्य तं शमम अमृतत्वम अश्नुते

1

[manu]

yadā te pañcabhiḥ pañca vimuktā manasā saha

atha tad drakṣyase brahma manau sūtram ivārpitam

2

tad eva ca yathā sūtraṃ suvarṇe vartate punaḥ

muktāsv atha pravāleṣu mṛn maye rājate tathā

3

tadvad goṣu manuṣyeṣu tadvad dhasti mṛgādiṣu

tadvat kīta pataṅgeṣu prasaktātmā svakarmabhi

4

yena yena śarīreṇa yad yat karma karoty ayam

tena tena śarīreṇa tat tat phalam upāśnute

5

yathā hy ekarasā bhūmir oṣadhyātmānusāriṇī

tathā karmānugā buddhir antarātmānudarśinī

6

jñānapūrvodbhavā lipsā lipsā pūrvābhisaṃdhitā

abhisaṃdhi pūrvakaṃ karma karma mūlaṃ tataḥ phalam

7

phalaṃ karmātmakaṃ vidyāt karma jñeyātmakaṃ tathā

jñeyaṃ jñānātmakaṃ vidyāj jñānaṃ sadasad ātmakam

8

jñānānāṃ ca phalānāṃ ca jñeyānāṃ karmaṇāṃ tathā

kṣayānte tat phalaṃ divyaṃ jñānaṃ jñeya pratiṣṭhitam

9

mahad dhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ

abuddhās taṃ na paśyanti hy ātmasthā guṇabuddhaya

10

pṛthivī rūpato rūpam apām iha mahattaram

adbhyo mahattaraṃ tejas tejasaḥ pavano mahān

11

pavanāc ca mahad vyoma tasmāt parataraṃ manaḥ

manaso mahatī buddhir buddheḥ kālo mahān smṛta

12

kālāt sa bhagavān viṣṇur yasya sarvam idaṃ jagat

nādir na madhyaṃ naivāntas tasya devasya vidyate

13

anāditvād amadhyatvād anantatvac ca so 'vyayaḥ

atyeti sarvaduḥkhāni duḥkhaṃ hy antavad ucyate

14

tad brahma paramaṃ proktaṃ tad dhāma paramaṃ smṛtam

tad gatvā kālaviṣayād vibhuktā bhokṣam āśritāḥ

15

guṇais tv etaiḥ prakāśante nirguṇatvāt tataḥ param

nivṛtti lakṣaṇo dharmas tathānantyāya kalpate

16

co yajūṃsi sāmāni śarīrāṇi vyapāśritāḥ

jihvāgreṣu pravartante yatnasādhyā vināśina

17

na caivam iṣyate brahma śarīrāśraya saṃbhavam

na yatnasādhyaṃ tad brahma nādi madhyaṃ na cāntavat

18

cām ādis tathā sāmnāṃ yajuṣām ādir ucyate

antaś cādimatāṃ dṛṣṭo na cādir brahmaṇaḥ smṛta

19

anāditvād anantatvāt tad anantam athāvyayam

avyayatvāc ca nirdvandhaṃ dvandhābhāvāt tataḥ param

20

adṛṣṭato 'nupāyāc ca apy asaṃdheś ca karmaṇaḥ

na tena martyāḥ paśyanti yena gacchanti tatparam

21

viṣayeṣu ca saṃsargāc chāśvatasya ca darśanāt

manasā cānyad ākāṅkṣan paraṃ na pratipadyate

22

guṇān yad iha paśyanti tad icchanty apare janāḥ

paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthina

23

guṇair yas tv avarair yuktaḥ kathaṃ vidyād guṇān imān

anumānād dhi gantavyaṃ guṇair avayavaiḥ saha

24

sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ

mano hi manasā grāhyaṃ darśanena ca darśanam

25

jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ

manasā cendriyagrāmam anantaṃ pratipadyate

26

buddhiprahīno manasāsamṛddhas; tathā nirāśīr guṇatām upaiti

paraṃ tyajantīha vilobhyamānā; hutāśanaṃ vāyur ivendhanastham

27

guṇādāne viprayoge ca teṣāṃ; manaḥ sadā buddhiparāvarābhyām

anenaiva vidhinā saṃpravṛtto; guṇādāne brahma śarīram eti

28

avyaktātmā puruṣo 'vyaktakarmā; so 'vyaktatvaṃ gacchati hy antakāle

tair evāyaṃ cendriyair vardhamānair; glāyadbhir vā vartate karma rūpa

29

sarvair ayaṃ cendriyaiḥ saṃprayukto; dehaḥ prāptaḥ pañca bhūtāśrayaḥ syāt

nāsāmarthyād gacchati karmaṇeha; hīnas tena parameṇāvyayena

30

pṛthivyā naraḥ paśyati nāntam asyā; hy antaś cāsyā bhavitā ceti viddhi

paraṃ nayantīha vilobhyamānaṃ; yathā plavaṃ vāyur ivārṇavastham

31

divākaro guṇam upalabhya nirguṇo; yathā bhaved vyapagataraśmimandalaḥ

tathā hy asau munir iha nirviśeṣavān; sa nirguṇaṃ praviśati brahma cāvyayam

32

anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ; svayambhuvaṃ prabhava nidhānam avyayam

sanātanaṃ yad amṛtam avyayaṃ padaṃ; vicārya taṃ śamam amṛtatvam aśnute
highest paying science| highest paying science
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 199