Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 202

Book 12. Chapter 202

The Mahabharata In Sanskrit


Book 12

Chapter 202

1

[य]

पितामह महाप्राज्ञ युधि सत्यपराक्रम

शरॊतुम इच्छामि कार्त्स्न्येन कृष्णम अव्ययम ईश्वरम

2

यच चास्य तेजः सुमहद यच च कर्म पुरातनम

तन मे सर्वं यथातत्त्वं परब्रूहि भरतर्षभ

3

तिर्यग्यॊनिगतं रूपं कथं धारितवान हरिः

केन कार्यविसर्गेण तन मे बरूहि पितामह

4

[भी]

पुराहं मृगयां यातॊ मार्कन्देयाश्रमे सथितः

तत्रापश्यं मुनिगणान समासीनान सहस्रशः

5

ततस ते मधुपर्केण पूजां चक्रुर अथॊ मयि

परतिगृह्य च तां पूजां परत्यनन्दम ऋषीन अहम

6

कथैषा कथिता तत्र कश्यपेन महर्षिणा

मनः परह्लादिनीं दिव्यां ताम इहैकमनाः शृणु

7

पुरा दानवमुख्याहि करॊधलॊभ समन्विताः

बलेन मत्ताः शतशॊ नरकाद्या महासुराः

8

तथैव चान्ये बहवॊ दानवा युद्धदुर्मदाः

न सहन्ते सम देवानां समृद्धिं ताम अनुत्तमाम

9

दानवैर अर्द्यमानास तु देवा देवर्षयस तथा

न शर्म लेभिरे राजन विशमानास ततस ततः

10

पृथिवीं चार्तरूपां ते समपश्यन दिवौकसः

दानवैर अभिसंकीर्णां घॊररूपैर महाबलैः

भारार्ताम अपकृष्टां च दुःखितां संनिमज्जतीम

11

अथादितेयाः संस्त्रस्ता बरह्माणम इदम अब्रुवन

कथं शक्यामहे बरह्मन दानवैर उपमर्दनम

12

सवयम्भूस तान उवाचेदं निसृष्टॊ ऽतर विधिर मया

ते वरेणाभिसंमत्ता बलेन च मदेन च

13

नावभॊत्स्यन्ति संमूढा विष्णुम अव्यक्तदर्शनम

वराहरूपिणं देवम अधृष्यम अमरैर अपि

14

एष वेगेन गत्वा हि यत्र ते दानवाधमाः

अन्तर भूमिगता घॊरा निवसन्ति सहस्रशः

शमयिष्यति शरुत्वा ते जहृषुः सुरसत्तमाः

15

ततॊ विष्णुर महातेजा वाराहं रूपम आश्रितः

अन्तर भूमिं संप्रविश्य जगाम अदितिजान परति

16

दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वम अमानुषम

परसह्य सहसा सर्वे संतस्थुः कालमॊहिताः

17

सर्वे च समभिद्रुत्य वराहं जगृहुः समम

संक्रुद्धाश च वराहं तं वयकर्षन्त समन्ततः

18

दानवेन्द्रा महाकाया महावीर्या बलॊच्छ्रिताः

नाशक्नुवंश च किं चित ते तस्य कर्तुं तदा विभॊ

19

ततॊ ऽगमन विस्मयं ते दानवेन्द्रा भयात तदा

संशयं गतम आत्मानं मेनिरे च सहस्रशः

20

ततॊ देवादि देवः स यॊगात्मा यॊगसारथिः

यॊगम आस्थाय भगवांस तदा भरतसत्तम

21

विननाद महानादं कषॊभयन दैत्यदानवान

संनादिता येन लॊकाः सर्वाश चैव दिशॊ दश

22

तेन संनादशब्देन लॊकाः संक्षॊभम आगमन

संभ्रन्ताश च दिशः सर्वा देवाः शक्रपुरॊगमाः

23

निर्विचेष्टं जगच चापि बभूवातिभृशं तदा

सथावरं जङ्गमं चैव तेन नादेन मॊहितम

24

ततस ते दानवाः सर्वे तेन शब्देन भीसिताः

पेतुर गतासवश चैव विष्णुतेजॊ विमॊहिताः

25

रसातल गतांश चैव वराहस तरिदशद्विषः

खुरैः संदारयाम आस मांसमेदॊ ऽसथि संचयम

26

नादेन तेन महता सनातन इति समृतः

पद्मनाभॊ महायॊगी भूताचार्यः स भूतराज

27

ततॊ देवगणाः सर्वे पितामहम उपाब्रुवन

नादॊ ऽयं कीदृशॊ देव नैनं विद्म वयं विभॊ

कॊ ऽसौ हि कस्य वा नादॊ येन विह्वलितं जगत

28

एतस्मिन्न अन्तरे विष्णुर वाराहं रूपम आस्थितः

उदतिष्ठन महादेवः सतूयमानॊ महर्षिभिः

29

[पितामह]

निहत्य दानव पतीन माहा वर्ष्मा महाबलः

एष देवॊ महायॊगी भूतात्मा भूतभावनः

30

सर्वभूतेश्वरॊ यॊगी यॊनिर आत्मा तथात्मनः

सथिरी भवत कृष्णॊ ऽयं सर्वपापप्रनाशनः

31

कृत्वा कर्मातिसाध्व एतद अशक्यम अमितप्रभुः

समायातः सवम आत्मानं महाभागॊ महाद्युतिः

पद्मनाभॊ महायॊगी भूतात्मा भूतभावनः

32

न संतापॊ न भीः कार्या शॊकॊ वा सुरसत्तमाः

विधिर एष परभावश च कालः संक्षय कारकः

लॊकान धारयतानेन नादॊ मुक्तॊ महात्मना

33

स एव हि महाभागः सर्वलॊकनमस्कृतः

अच्युतः पुन्दरीकाक्षः सर्वभूतसमुद्भवः

1

[y]

pitāmaha mahāprājña yudhi satyaparākrama

śrotum icchāmi kārtsnyena kṛṣṇam avyayam īśvaram

2

yac cāsya tejaḥ sumahad yac ca karma purātanam

tan me sarvaṃ yathātattvaṃ prabrūhi bharatarṣabha

3

tiryagyonigataṃ rūpaṃ kathaṃ dhāritavān hariḥ

kena kāryavisargeṇa tan me brūhi pitāmaha

4

[bhī]

purāhaṃ mṛgayāṃ yāto mārkandeyāśrame sthitaḥ

tatrāpaśyaṃ munigaṇān samāsīnān sahasraśa

5

tatas te madhuparkeṇa pūjāṃ cakrur atho mayi

pratigṛhya ca tāṃ pūjāṃ pratyanandam ṛṣīn aham

6

kathaiṣā kathitā tatra kaśyapena maharṣiṇā

manaḥ prahlādinīṃ divyāṃ tām ihaikamanāḥ śṛu

7

purā dānavamukhyāhi krodhalobha samanvitāḥ

balena mattāḥ śataśo narakādyā mahāsurāḥ

8

tathaiva cānye bahavo dānavā yuddhadurmadāḥ

na sahante sma devānāṃ samṛddhiṃ tām anuttamām

9

dānavair ardyamānās tu devā devarṣayas tathā

na śarma lebhire rājan viśamānās tatas tata

10

pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ

dānavair abhisaṃkīrṇāṃ ghorarūpair mahābalaiḥ

bhārārtām apakṛṣṭāṃ ca duḥkhitāṃ saṃnimajjatīm

11

athāditeyāḥ saṃstrastā brahmāṇam idam abruvan

kathaṃ śakyāmahe brahman dānavair upamardanam

12

svayambhūs tān uvācedaṃ nisṛṣṭo 'tra vidhir mayā

te vareṇābhisaṃmattā balena ca madena ca

13

nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam

varāharūpiṇaṃ devam adhṛṣyam amarair api

14

eṣa vegena gatvā hi yatra te dānavādhamāḥ

antar bhūmigatā ghorā nivasanti sahasraśaḥ

śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ

15

tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ

antar bhūmiṃ saṃpraviśya jagām aditijān prati

16

dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam

prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ

17

sarve ca samabhidrutya varāhaṃ jagṛhuḥ samam

saṃkruddhāś ca varāhaṃ taṃ vyakarṣanta samantata

18

dānavendrā mahākāyā mahāvīryā balocchritāḥ

nāśaknuvaṃś ca kiṃ cit te tasya kartuṃ tadā vibho

19

tato 'gaman vismayaṃ te dānavendrā bhayāt tadā

saṃśayaṃ gatam ātmānaṃ menire ca sahasraśa

20

tato devādi devaḥ sa yogātmā yogasārathiḥ

yogam āsthāya bhagavāṃs tadā bharatasattama

21

vinanāda mahānādaṃ kṣobhayan daityadānavān

saṃnāditā yena lokāḥ sarvāś caiva diśo daśa

22

tena saṃnādaśabdena lokāḥ saṃkṣobham āgaman

saṃbhrantāś ca diśaḥ sarvā devāḥ śakrapurogamāḥ

23

nirviceṣṭaṃ jagac cāpi babhūvātibhṛśaṃ tadā

sthāvaraṃ jaṅgamaṃ caiva tena nādena mohitam

24

tatas te dānavāḥ sarve tena śabdena bhīsitāḥ

petur gatāsavaś caiva viṣṇutejo vimohitāḥ

25

rasātala gatāṃś caiva varāhas tridaśadviṣaḥ

khuraiḥ saṃdārayām āsa māṃsamedo 'sthi saṃcayam

26

nādena tena mahatā sanātana iti smṛtaḥ

padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāj

27

tato devagaṇāḥ sarve pitāmaham upābruvan

nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho

ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat

28

etasminn antare viṣṇur vārāhaṃ rūpam āsthitaḥ

udatiṣṭhan mahādevaḥ stūyamāno maharṣibhi

29

[pitāmaha]

nihatya dānava patīn māhā varṣmā mahābalaḥ

eṣa devo mahāyogī bhūtātmā bhūtabhāvana

30

sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ

sthirī bhavata kṛṣṇo 'yaṃ sarvapāpapranāśana

31

kṛtvā karmātisādhv etad aśakyam amitaprabhuḥ

samāyātaḥ svam ātmānaṃ mahābhāgo mahādyutiḥ

padmanābho mahāyogī bhūtātmā bhūtabhāvana

32

na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ

vidhir eṣa prabhāvaś ca kālaḥ saṃkṣaya kārakaḥ

lokān dhārayatānena nādo mukto mahātmanā

33

sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ

acyutaḥ pundarīkākṣaḥ sarvabhūtasamudbhavaḥ
the lecture circuit part 2| the lecture circuit part 2
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 202