Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 203

Book 12. Chapter 203

The Mahabharata In Sanskrit


Book 12

Chapter 203

1

[य]

यॊगं मे परमं तात मॊक्षस्य वद भारत

तम अहं तत्त्वतॊ जञातुम इच्छामि वदतां वर

2

[भी]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

संवदं मॊक्षसंयुक्तं शिष्यस्य गुरुणा सह

3

कश चिद बराह्मणम आसीनम आचार्यम ऋषिसत्तमम

शिष्यः परममेधावी शरेयॊ ऽरथी सुसमाहितः

चरणाव उपसंगृह्य सथितः पराञ्जलिर अब्रवीत

4

उपासनात परसन्नॊ ऽसि यदि वै भगवन मम

संशयॊ मे महान कश चित तन मे वयाख्यातुम अर्हसि

5

कुतश चाहं कुतश च तवं तत सम्यग बरूहि यत परम

कथं च सर्वभूतेषु समेषु दविजसत्तम

सम्यग्वृत्ता निवर्तन्ते विपरीताः कषयॊदयाः

6

वेदेषु चापि यद वाक्यं लौकिमं वयापकं च यत

एतद विद्वन यथातत्त्वं सर्वं वयाख्यातुम अर्हसि

7

[गुरु]

शृणु शिष्यमहाप्राज्ञ बरह्म गुह्यम इदं परम

अध्यात्मं सर्वभूतानाम आगमानां च यद वसु

8

वासुदेवः सर्वम इदं विश्वस्य बरह्मणॊ मुखम

सत्यं दानम अथॊ यज्ञस तितिक्षा दम आर्जवम

9

पुरुषं सनातनं विष्णुं यत तद वेदविदॊ विदुः

सर्ग परलय कर्तारम अव्यक्तं बरह्म शाश्वतम

तद इदं बरह्म वार्ष्णेयम इतिहासं शृणुष्व मे

10

बराह्मणॊ बराह्मणैः शराव्यॊ राजन्यः कषत्रियैस तथा

माहात्म्यं देवदेवस्य विष्णॊर अमिततेजसः

अर्हस तवम असि कल्यान वार्ष्णेयं शृणु यत परम

11

कालचक्रम अनाद्य अन्तं भावाभाव सवलक्षणम

तरैलॊक्यं सर्वभूतेषु चक्रवत परिवर्तते

12

यत तद अक्षरम अव्यक्तम अमृतं बरह्म शाश्वतम

वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम

13

पितॄन देवान ऋषींश चैव तथा वै यक्षदानवान

नागासुरमनुष्यांश च सृजते परमॊ ऽवययः

14

तथैव वेद शास्त्राणि लॊकधर्मांश च शाश्वतान

परलये परकृतिं पराप्य युगादौ सृजते परभुः

15

यथर्तुष्व ऋतुलिङ्गानि नानारूपाणि पर्यये

दृश्यन्ते तानि तान्य एव तथा बरह्माह रात्रिषु

16

अथ यद यद यदा भावि कालयॊगाद युगादिषु

तत तद उत्पद्यते जञानं लॊकयात्रा विधानजम

17

युगान्ते ऽनतर्हितान वेदान सेतिहासान महर्षयः

लेभिरे तपसा पूर्वम अनुज्ञाताः सवयम्भुवा

18

वेदविद वेद भगवान वेदाङ्गानि बृहस्पतिः

भार्गवॊ नीतिशास्त्रं च जगाद जगतॊ हितम

19

गान्धर्वं नारदॊ वेदं भरद्वाजॊ धनुर गरहम

देवर्षिचरितं गार्ग्यः कृष्णात्रेयश चिकित्सितम

20

नयायतन्त्राण्य अनेकानि तैस तैर उक्तानि वादिभिः

हेत्वागम सदाचारैर यद उक्तं तद उपास्यते

21

अनाद्यं यत परं बरह्म न देवा नर्षयॊ विदुः

एकस तद वेद भगवान धाता नारायणः परभुः

22

नारायणाद ऋषिगणास तथा मुख्याः सुरासुराः

राजर्षयः पुराणाश च परमं दुःखभेषजम

23

पुरुषाधिष्ठितं भावं परकृतिः सूयते तदा

हेतुयुक्तम अतः सर्वं जगत संपरिवर्तते

24

दीपाद अन्ये यथा दीपाः परवर्तन्ते सहस्रशः

परकृतिः सृजते तद्वद आनन्त्यान नापचीयते

25

अव्यक्तकर्मजा बुद्धिर अहंकारं परसूयते

आकाशं चाप्य अहंकाराद वायुर आकाशसंभवः

26

वायॊस तेजस ततश चापस तव अद्भ्यॊ हि वसुधॊद्गता

मूलप्रकृतयॊ ऽसतौ ता जगद एतास्व अवस्थितम

27

जञानेन्द्रियाण्य अतः पञ्च पञ्च कर्मेन्द्रियाण्य अपि

विषयाः पञ्च चैकं च विकारे सॊदशं मनः

28

शरॊत्रं तवक चक्षुषी जिह्वा घराणं पञ्चेन्द्रियाण्य अपि

पदौ पायुर उपस्थश च हस्तौ वाक कर्मणाम अपि

29

शब्दः सपर्शॊ ऽथ रूपं च रसॊ गन्धस तथैव च

विज्ञेयं वयापकं चित्तं तेषु सर्वगतं मनः

30

रसज्ञाने तु जिह्वेयं वयाहृते वाक तथैव च

इन्द्रियैर विविधैर युक्तं सर्वं वयस्तं मनस तथा

31

विद्यात तु सॊदशैतानि दैवतानि विभागशः

देहेषु जञानकर्तारम उपासीनम उपासते

32

तद्वत सॊमगुणा जिह्वा गन्धस तु पृथिवी गुणः

शरॊत्रं शब्दगुणं चैव चक्षुर अग्नेर गुणस तथा

सपर्शं वायुगुणं विद्यात सर्वभूतेषु सर्वदा

33

मनः सत्त्वगुणं पराहुः सत्त्वम अव्यक्तजं तथा

सर्वभूतात्मभूतस्थं तस्माद बुध्येत बुद्धिमान

34

एते भावा जगत सर्वं वहन्ति सचराचरम

शरिता विरजसं देवं यम आहुः परमं पदम

35

नवद्वारं पुरं पुण्यम एतैर भावैः समन्वितम

वयाप्य शेते महान आत्मा तस्मात पुरुष उच्यते

36

अजरः सॊ ऽमरश चैव वयक्ताव्यक्तॊपदेशवान

वयापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः

37

यथा दीपः परकाशात्मा हरस्वॊ वा यदि वा महान

जञानात्मानं तथा विद्यात पुरुषं सर्वजन्तुषु

38

सॊ ऽतर वेदयते वेद्यं स शृणॊति स पश्यति

कारणं तस्य देहॊ ऽयं स कर्ता सर्वकर्मणाम

39

अग्निर दारु गतॊ यद्वद भिन्ने दारौ न दृश्यते

तथैवात्मा शरीरस्थॊ यॊगेनैवात्र दृश्यते

40

नदीष्व आपॊ यथा युक्ता यथा सूर्ये मरीचयः

संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम

41

सवप्नयॊगे यथैवात्मा पञ्चेन्द्रिय समागतः

देहम उत्सृज्य वै याति तथैवात्रॊपलभ्यते

42

कर्मणा वयाप्यते पूर्वं कर्मणा चॊपपद्यते

कर्मणा नीयते ऽनयत्र सवकृतेन बलीयसा

43

स तु देहाद यथा देहं तयक्त्वान्यं परतिपद्यते

तथा तं संप्रवक्ष्यामि भूतग्रामं सवकर्मजम

1

[y]

yogaṃ me paramaṃ tāta mokṣasya vada bhārata

tam ahaṃ tattvato jñātum icchāmi vadatāṃ vara

2

[bhī]

atrāpy udāharantīmam itihāsaṃ purātanam

saṃvadaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha

3

kaś cid brāhmaṇam āsīnam ācāryam ṛṣisattamam

śiṣyaḥ paramamedhāvī śreyo 'rthī susamāhitaḥ

caraṇāv upasaṃgṛhya sthitaḥ prāñjalir abravīt

4

upāsanāt prasanno 'si yadi vai bhagavan mama

saṃśayo me mahān kaś cit tan me vyākhyātum arhasi

5

kutaś cāhaṃ kutaś ca tvaṃ tat samyag brūhi yat param

kathaṃ ca sarvabhūteṣu sameṣu dvijasattama

samyagvṛttā nivartante viparītāḥ kṣayodayāḥ

6

vedeṣu cāpi yad vākyaṃ laukimaṃ vyāpakaṃ ca yat

etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi

7

[guru]

śṛ
u śiṣyamahāprājña brahma guhyam idaṃ param

adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu

8

vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham

satyaṃ dānam atho yajñas titikṣā dama ārjavam

9

puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ

sarga pralaya kartāram avyaktaṃ brahma śāśvatam

tad idaṃ brahma vārṣṇeyam itihāsaṃ śṛuṣva me

10

brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyais tathā

māhātmyaṃ devadevasya viṣṇor amitatejasaḥ

arhas tvam asi kalyāna vārṣṇeyaṃ śṛu yat param

11

kālacakram anādy antaṃ bhāvābhāva svalakṣaṇam

trailokyaṃ sarvabhūteṣu cakravat parivartate

12

yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam

vadanti puruṣavyāghraṃ keśavaṃ puruṣarṣabham

13

pitṝn devān ṛṣīṃś caiva tathā vai yakṣadānavān

nāgāsuramanuṣyāṃś ca sṛjate paramo 'vyaya

14

tathaiva veda śāstrāṇi lokadharmāṃś ca śāśvatān

pralaye prakṛtiṃ prāpya yugādau sṛjate prabhu

15

yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye

dṛśyante tāni tāny eva tathā brahmāha rātriṣu

16

atha yad yad yadā bhāvi kālayogād yugādiṣu

tat tad utpadyate jñānaṃ lokayātrā vidhānajam

17

yugānte 'ntarhitān vedān setihāsān maharṣayaḥ

lebhire tapasā pūrvam anujñātāḥ svayambhuvā

18

vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ

bhārgavo nītiśāstraṃ ca jagāda jagato hitam

19

gāndharvaṃ nārado vedaṃ bharadvājo dhanur graham

devarṣicaritaṃ gārgyaḥ kṛṣṇtreyaś cikitsitam

20

nyāyatantrāṇy anekāni tais tair uktāni vādibhiḥ

hetvāgama sadācārair yad uktaṃ tad upāsyate

21

anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ

ekas tad veda bhagavān dhātā nārāyaṇaḥ prabhu

22

nārāyaṇād ṛṣigaṇās tathā mukhyāḥ surāsurāḥ

rājarṣayaḥ purāṇāś ca paramaṃ duḥkhabheṣajam

23

puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate tadā

hetuyuktam ataḥ sarvaṃ jagat saṃparivartate

24

dīpād anye yathā dīpāḥ pravartante sahasraśaḥ

prakṛtiḥ sṛjate tadvad ānantyān nāpacīyate

25

avyaktakarmajā buddhir ahaṃkāraṃ prasūyate

ākāśaṃ cāpy ahaṃkārād vāyur ākāśasaṃbhava

26

vāyos tejas tataś cāpas tv adbhyo hi vasudhodgatā

mūlaprakṛtayo 'stau tā jagad etāsv avasthitam

27

jñānendriyāṇy ataḥ pañca pañca karmendriyāṇy api

viṣayāḥ pañca caikaṃ ca vikāre sodaśaṃ mana

28

rotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇy api

padau pāyur upasthaś ca hastau vāk karmaṇām api

29

abdaḥ sparśo 'tha rūpaṃ ca raso gandhas tathaiva ca

vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ mana

30

rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca

indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manas tathā

31

vidyāt tu sodaśaitāni daivatāni vibhāgaśaḥ

deheṣu jñānakartāram upāsīnam upāsate

32

tadvat somaguṇā jihvā gandhas tu pṛthivī guṇaḥ

śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇas tathā

sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā

33

manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā

sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān

34

ete bhāvā jagat sarvaṃ vahanti sacarācaram

śritā virajasaṃ devaṃ yam āhuḥ paramaṃ padam

35

navadvāraṃ puraṃ puṇyam etair bhāvaiḥ samanvitam

vyāpya śete mahān ātmā tasmāt puruṣa ucyate

36

ajaraḥ so 'maraś caiva vyaktāvyaktopadeśavān

vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśraya

37

yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān

jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu

38

so 'tra vedayate vedyaṃ sa śṛṇoti sa paśyati

kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām

39

agnir dāru gato yadvad bhinne dārau na dṛśyate

tathaivātmā śarīrastho yogenaivātra dṛśyate

40

nadīṣv āpo yathā yuktā yathā sūrye marīcayaḥ

saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām

41

svapnayoge yathaivātmā pañcendriya samāgataḥ

deham utsṛjya vai yāti tathaivātropalabhyate

42

karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate

karmaṇā nīyate 'nyatra svakṛtena balīyasā

43

sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate

tathā taṃ saṃpravakṣyāmi bhūtagrāmaṃ svakarmajam
choral odes in oedipus the king| temple altar
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 203