Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 205

Book 12. Chapter 205

The Mahabharata In Sanskrit


Book 12

Chapter 205

1

[गुरु]

परवृत्ति लक्षणॊ धर्मॊ यथायम उपपद्यते

तेषां विज्ञाननिष्ठानाम अन्यत तत्त्वं न रॊचते

2

दुर्लभा वेद विद्वांसॊ वेदॊक्तेषु वयवस्थिताः

परयॊजनम अतस तव अत्र मार्गम इच्छन्ति संस्तुतम

3

सद्भिर आचरितत्वात तु वृत्तम एतद अगर्हितम

इयं सा बुद्धिर अन्येयं यया याति परां गतिम

4

शरीरवान उपादत्ते मॊहात सर्वपरिग्रहान

कामक्रॊधादिभिर भावैर युक्तॊ राजस तामसैः

5

नाशुद्धम आचरेत तस्माद अभीप्सन देहयापनम

कर्मणॊ विवरं कुर्वन न कॊकान आप्नुयाच छुभान

6

लॊहयुक्तं यथा हेमविपक्वं न विराजते

तथापक्व कसायाख्यं विज्ञानं न परकाशते

7

यश चाधर्मं चरेन मॊहात कामलॊभाव अनु पलवन

धर्म्यं पन्थानम आक्रम्य सानुबन्धॊ विनश्यति

8

शन्दादीन विषयांस तस्माद असंरागाद अनुप्लवेत

करॊधहर्षौ विषादश च जायन्ते हि परस्परम

9

पञ्च भूतात्मके देहे सत्त्वराजस तामसे

कम अभिष्टुवते चायं कं वा करॊशति किं वदेत

10

सपर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः

नावगच्छन्त्य अविज्ञानाद आत्मजं पार्थिवं गुणम

11

मृन मयं शरणं यद्वन मृदैव परिलिप्यते

पार्थिवॊ ऽयं तथा देहॊ मृद विकारैर विलिप्यते

12

मधु तैलं पयः सर्पिर मांसानि लवनं गुदः

धान्यानि फलमूलानि मृद विकाराः सहाम्भसा

13

यद्वत कान्तारम आतिष्ठन नौत्सुक्यं समनुव्रजेत

शरमाद आहारम आदद्याद अस्वाद्व अपि हि यापनम

14

तद्वत संसारकान्तारम आतिष्ठञ शरमतत्परः

यात्रार्थम अद्याद आहारं वयाधितॊ भेषजं यथा

15

सत्यशौचार्जव तयागैर यशसा विक्रमेण च

कषान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च

16

भावान सर्वान यथावृत्तान संवसेत यथाक्रमम

शान्तिम इच्छन्न अदीनात्मा संयच्छेद इन्द्रियाणि च

17

सत्त्वेन रजसा चैव तमसा चैव मॊहिताः

चक्रवत परिवर्तन्ते हय अज्ञानाज जन्तवॊ भृशम

18

तस्मात सम्यक परीक्षेत दॊषान अज्ञानसंभवान

अज्ञानप्रभवं नित्यम अहंकारं परित्यजेत

19

महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस तमः

तैलॊक्यं सेश्वरं सर्वम अहंकारे परतिष्ठितम

20

यथेह नियतं कालॊ दर्शयत्य आर्तवान गुणान

तद्वद भूतेष्व अहंकारं विद्याद भूतप्रवर्तकम

21

संमॊहकं तमॊ विद्यात कृष्णम अज्ञानसंभवम

परीतिदुःखनिबद्धांश च समस्तांस तरीन अथॊ गुणान

सत्त्वस्य रजसश चैव तमसश च निबॊध तान

22

परमॊहॊ हर्षजः परीतिर असंदेहॊ धृतिः समृतिः

एतान सत्त्वगुणान विद्याद इमान रजस तामसान

23

कामक्रॊधौ परमादश च लॊभमॊहौ भयं कलमः

विषाद शॊकाव अरतिर मानदर्पाव अनार्यता

24

दॊषाणाम एवमादीनां परीक्ष्य गुरुलाघवम

विमृशेद आत्मसंस्थानाम एकैकम अनुसंततम

25

[षिस्य]

के दॊषा मनसा तयक्ताः के बुद्ध्या शिथिली कृताः

के पुनः पुनर आयान्ति के मॊहाद अफला इव

26

केषां बलाबलं बुद्ध्या हेतुभिर विमृशेद बुधः

एतत सर्वं समाचक्ष्व यथा विद्याम अहं परभॊ

27

[गुरु]

दॊषैर मूलाद अवच्छिन्नैर विशुद्धात्मा विमुच्यते

विनाशयति संभूतम अयस्मयमयॊ यथा

तथा कृतात्मा सहजैर दॊषैर नश्यति राजसैः

28

राजसं तामसं चैव शुद्धात्माकर्म संभवम

तत सर्वं देहिनां बीजं सर्वम आत्मवतः समम

29

तस्माद आत्मवता वर्ज्यं रजश च तम एव च

रजस तमॊ भयां निर्मुक्तं सत्त्वं निर्मलताम इयात

30

अथ वा मन्त्रवद बरूयुर मांसादानां यजुष कृतम

हेतुः स एवानादाने शुद्धधर्मानुपालने

31

रजसा धर्मयुक्तानि कार्याण्य अपि समाप्नुयात

अर्थयुक्तानि चात्यर्थं कामान सर्वांश च सेवते

32

तमसा लॊभयुक्तानि करॊधजानि च सेवते

हिंसाविहाराभिरतस तन्द्री निद्रा समन्वितः

33

सत्त्वस्थः सात्त्विकान भावाञ शुद्धान पश्यति संश्रितः

स देही विमलः शरीमाञ शुद्धॊ विद्या समन्वितः

1

[guru]

pravṛtti lakṣaṇo dharmo yathāyam upapadyate

teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate

2

durlabhā veda vidvāṃso vedokteṣu vyavasthitāḥ

prayojanam atas tv atra mārgam icchanti saṃstutam

3

sadbhir ācaritatvāt tu vṛttam etad agarhitam

iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim

4

arīravān upādatte mohāt sarvaparigrahān

kāmakrodhādibhir bhāvair yukto rājasa tāmasai

5

nāśuddham ācaret tasmād abhīpsan dehayāpanam

karmaṇo vivaraṃ kurvan na kokān āpnuyāc chubhān

6

lohayuktaṃ yathā hemavipakvaṃ na virājate

tathāpakva kasāyākhyaṃ vijñānaṃ na prakāśate

7

yaś cādharmaṃ caren mohāt kāmalobhāv anu plavan

dharmyaṃ panthānam ākramya sānubandho vinaśyati

8

andādīn viṣayāṃs tasmād asaṃrāgād anuplavet

krodhaharṣau viṣādaś ca jāyante hi parasparam

9

pañca bhūtātmake dehe sattvarājasa tāmase

kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet

10

sparśarūparasādyeṣu saṅgaṃ gacchanti bāliśāḥ

nāvagacchanty avijñānād ātmajaṃ pārthivaṃ guṇam

11

mṛn mayaṃ śaraṇaṃ yadvan mṛdaiva parilipyate

pārthivo 'yaṃ tathā deho mṛd vikārair vilipyate

12

madhu tailaṃ payaḥ sarpir māṃsāni lavanaṃ gudaḥ

dhānyāni phalamūlāni mṛd vikārāḥ sahāmbhasā

13

yadvat kāntāram ātiṣṭhan nautsukyaṃ samanuvrajet

śramād āhāram ādadyād asvādv api hi yāpanam

14

tadvat saṃsārakāntāram ātiṣṭhañ śramatatparaḥ

yātrārtham adyād āhāraṃ vyādhito bheṣajaṃ yathā

15

satyaśaucārjava tyāgair yaśasā vikrameṇa ca

kṣāntyā dhṛtyā ca buddhyā ca manasā tapasaiva ca

16

bhāvān sarvān yathāvṛttān saṃvaseta yathākramam

śāntim icchann adīnātmā saṃyacched indriyāṇi ca

17

sattvena rajasā caiva tamasā caiva mohitāḥ

cakravat parivartante hy ajñānāj jantavo bhṛśam

18

tasmāt samyak parīkṣeta doṣān ajñānasaṃbhavān

ajñānaprabhavaṃ nityam ahaṃkāraṃ parityajet

19

mahābhūtānīndriyāṇi guṇāḥ sattvaṃ rajas tamaḥ

tailokyaṃ seśvaraṃ sarvam ahaṃkāre pratiṣṭhitam

20

yatheha niyataṃ kālo darśayaty ārtavān guṇān

tadvad bhūteṣv ahaṃkāraṃ vidyād bhūtapravartakam

21

saṃmohakaṃ tamo vidyāt kṛṣṇam ajñānasaṃbhavam

prītiduḥkhanibaddhāṃś ca samastāṃs trīn atho guṇān

sattvasya rajasaś caiva tamasaś ca nibodha tān

22

pramoho harṣajaḥ prītir asaṃdeho dhṛtiḥ smṛtiḥ

etān sattvaguṇān vidyād imān rajasa tāmasān

23

kāmakrodhau pramādaś ca lobhamohau bhayaṃ klamaḥ

viṣāda śokāv aratir mānadarpāv anāryatā

24

doṣāṇām evamādīnāṃ parīkṣya gurulāghavam

vimṛśed ātmasaṃsthānām ekaikam anusaṃtatam

25

[
isya]

ke doṣā manasā tyaktāḥ ke buddhyā śithilī kṛtāḥ

ke punaḥ punar āyānti ke mohād aphalā iva

26

keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ

etat sarvaṃ samācakṣva yathā vidyām ahaṃ prabho

27

[guru]

doṣair mūlād avacchinnair viśuddhātmā vimucyate

vināśayati saṃbhūtam ayasmayamayo yathā

tathā kṛtātmā sahajair doṣair naśyati rājasai

28

rājasaṃ tāmasaṃ caiva śuddhātmākarma saṃbhavam

tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam

29

tasmād ātmavatā varjyaṃ rajaś ca tama eva ca

rajas tamo bhyāṃ nirmuktaṃ sattvaṃ nirmalatām iyāt

30

atha vā mantravad brūyur māṃsādānāṃ yajuṣ kṛtam

hetuḥ sa evānādāne śuddhadharmānupālane

31

rajasā dharmayuktāni kāryāṇy api samāpnuyāt

arthayuktāni cātyarthaṃ kāmān sarvāṃś ca sevate

32

tamasā lobhayuktāni krodhajāni ca sevate

hiṃsāvihārābhiratas tandrī nidrā samanvita

33

sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṃśritaḥ

sa dehī vimalaḥ śrīmāñ śuddho vidyā samanvitaḥ
jeremiah chapter 3 33| jeremiah chapter 3 33
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 205