Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 211

Book 12. Chapter 211

The Mahabharata In Sanskrit


Book 12

Chapter 211

1

[य]

केन वृत्तेन वृत्तज्ञॊ जनकॊ मिथिलाधिपः

जगाम मॊक्षं धर्मज्ञॊ भॊगान उत्सृज्य मानुषान

2

[भी]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

येन वृत्तेन वृत्तज्ञः स जगाम महत सुखम

3

जनकॊ जनदेवस तु मिथिलायां जनाधिपः

और्ध्व देहिक धर्माणाम आसीद युक्तॊ विचिन्तने

4

तस्य सम शतम आचार्या वसन्ति सततं गृहे

दर्शयन्तः पृथग धर्मान नाना पासन्द वादिनः

5

स तेषां परेत्य भावे च परेत्य जातौ विनिश्चये

आगमस्थः स भूयिष्ठम आत्मतत्त्वे न तुष्यति

6

तत्र पञ्चशिखॊ नाम कापिलेयॊ महामुनिः

परिधावन महीं कृत्स्नां जगाम मिथिलाम अपि

7

सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये

सुपर्यवसितार्थश च निर्द्वन्द्वॊ नष्ट संशयः

8

ऋषीणाम आहुर एकं यं कामाद अवसितं नृषु

शाश्वतं सुखम अत्यन्तम अन्विच्छन स सुदुर्लभम

9

यम आहुः कपिलं सांख्याः परमर्षिं परजापतिम

स मन्ये तेन रूपेण विस्मापयति हि सवयम

10

आसुरेः परथमं शिष्यं यम आहुश चिरजीविनम

पञ्च सरॊतसि यः सत्त्रम आस्ते वर्षसहस्रिकम

11

तं समासीनम आगम्य मन्दलं कापिलं महत

पुरुषावस्थम अव्यक्तं परमार्थं निबॊधयत

12

इष्टि सत्त्रेण संसिद्धॊ भूयश च तपसा मुनिः

कषेत्रक्षेत्रज्ञयॊर वयक्तिं बुबुधे देव दर्शनः

13

यत तद एकाक्षरं बरह्म नानारूपं परदृश्यते

आसुरिर मन्दले तस्मिन परतिपेदे तद अव्ययम

14

तस्य पञ्चशिखः शिष्यॊ मानुष्या पयसा भृतः

बराह्मणी कपिला नाम का चिद आसीत कुतुम्बिनी

15

तस्याः पुत्रत्वम आगम्य सत्रियाः स पिबति सतनौ

ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम

16

एतन मे भगवान आह कापिलेयाय संभवम

तस्य तत कापिलेयत्वं सर्ववित्त्वम अनुत्तमम

17

सामान्यं कपिलॊ जञात्वा धर्मज्ञानाम अनुत्तमम

उपेत्य शतम आचार्यान मॊहयामस हेतुभिः

18

जनकस तव अभिसंरक्तः कापिलेयानुदर्शनात

उत्सृज्य शतम आचार्यान पृष्ठतॊ ऽनुजगाम तम

19

तस्मै परमकल्पाय परनताय च धर्मतः

अब्रवीत परमं मॊक्षं यत तत सांख्यं विधीयते

20

जातिनिर्वेदम उक्त्वा हि कर्म निर्वेदम अब्रवीत

कर्म निर्वेदम उक्त्वा च सर्वनिर्वेदम अब्रवीत

21

यदर्थं कर्म संसर्गः कर्मणां च फलॊदयः

तद अनाश्वासिकं मॊघं विनाशि चलम अध्रुवम

22

दृश्यमाने विनाशे च परत्यक्षे लॊकसाक्षिके

आगमात परम अस्तीति बरुवन्न अपि पराजितः

23

अनात्मा हय आत्मनॊ मृत्युः कलेशॊ मृत्युर जरा मयः

आत्मानं मन्यते मॊहात तद असम्यक परं मतम

24

अथ चेद एवम अप्य अस्ति यल लॊके नॊपपद्यते

अजरॊ ऽयम अमृत्युश च राजासौ मन्यते तथा

25

अस्ति नास्तीति चाप्य एतत तस्मिन्न असति लक्षणे

किम अधिष्ठाय तद बरूयाल लॊकयात्रा विनिश्चयम

26

परत्यक्षं हय एतयॊर मूलं कृतान्तैतिह्ययॊर अपि

परत्यक्षॊ हय आगमॊ ऽभिन्नः कृतान्तॊ वा न किं चन

27

यत्र तत्रानुमाने ऽसति कृतं भावयते ऽपि वा

अन्यॊ जीवः शरीरस्य नास्तिकानां मते समृतः

28

रेतॊ वत कनीकायां घृतपाकाधिवासनम

जातिस्मृतिर अयः कान्तः सूर्यकान्तॊ ऽमबुलक्षणम

29

परेत्य भूतात्ययश चैव देवताभ्युपयाचनम

मृते कर्म निवृत्तिश च परमानम इति निश्चयः

30

न तव एते हेतवः सन्ति ये के चिन मूर्ति संस्थिताः

अमर्त्यस्य हि मर्त्येन सामान्यं नॊपपद्यते

31

अविद्या कर्म चेष्टानां के चिद आहुः पुनर्भवम

कारणं लॊभमॊहौ तु दॊषाणां च निषेवणम

32

अविद्यां कषेत्रम आहुर हि कर्म बीजं तथा कृतम

तृष्णा संजननं सनेह एष तेषां पुनर्भवः

33

तस्मिन वयूधे च दग्धे च चित्ते मरणधर्मिणि

अन्यॊ ऽनयाज जायते देहस तम आहुः सत्त्वसंक्षयम

34

यदा स रूपतश चान्यॊ जातितः शरुतितॊ ऽरथतः

कथम अस्मिन स इत्य एव संबन्धः सयाद असंहितः

35

एवं सति च का परीतिर दानविद्या तपॊबलैः

यद अन्याचरितं कर्म सर्वम अन्यः परपद्यते

36

यदा हय अयम इहैवान्यैः पराकृतैर दुःखितॊ भवेत

सुखितैर दुःखितैर वापि दृश्यॊ ऽपय अस्य विनिर्नयः

37

तथा हि मुसलैर हन्यः शरीरं तत पुनर्भवेत

पृथग जञानं यद अन्यच च येनैतन नॊपलभ्यते

38

ऋतुः संवत्सरस तिथ्यः शीतॊष्णे च परियाप्रिये

यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः

39

जरया हि परीतस्य मृत्युना वा विनाशिना

दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति

40

इन्द्रियाणि मनॊ वायुः शॊनितं मांसम अस्थि च

आनुपूर्व्या विनश्यन्ति सवं धातुम उपयान्ति च

41

लॊकयात्रा विधानं च दानधर्मफलागमः

यदर्थं वेद शब्दाश च वयवहाराश च लौकिकाः

42

इति सम्यङ मनस्य एते बहवः सन्ति हेतवः

एतद अस्तीदम अस्तीति न किं चित परतिपद्यते

43

तेषां विमृशताम एवं तत तत समभिधावताम

कव चिन निविशते बुद्धिस तत्र जीर्यति वृक्षवत

44

एवम अर्थैर अनर्थैश च दुःखिताः सर्वजन्तवः

आगमैर अपकृष्यन्ते हस्तिपैर हस्तिनॊ यथा

45

अर्थांस तथात्यन्तसुखावहांश च; लिप्सन्त एते बहवॊ विशुल्काः

महत्तरं दुःखम अभिप्रपन्ना; हित्वामिषं मृत्युवशं परयान्ति

46

विनाशिनॊ हय अध्रुव जीवितस्य; किं बन्धुभिर मित्र परिग्रहैश च

विहाय यॊ गच्छति सर्वम एव; कषणेन गत्वा न निवर्तते च

47

भूव्यॊम तॊयानल वायवॊ हि; सदा शरीरं परिपालयन्ति

इतीदम आलक्ष्य कुतॊ रतिभवेद; विनाशिनॊ हय अस्य न शर्म विद्यते

48

इदम अनुपधि वाक्यम अच्छलं; परमनिरामयम आत्मसाक्षिकम

नरपतिर अभिवीक्ष्य विस्मितः; पुनर अनुयॊक्तुम इदं परचक्रमे

1

[y]

kena vṛttena vṛttajño janako mithilādhipaḥ

jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān

2

[bhī]

atrāpy udāharantīmam itihāsaṃ purātanam

yena vṛttena vṛttajñaḥ sa jagāma mahat sukham

3

janako janadevas tu mithilāyāṃ janādhipaḥ

aurdhva dehika dharmāṇām āsīd yukto vicintane

4

tasya sma śatam ācāryā vasanti satataṃ gṛhe

darśayantaḥ pṛthag dharmān nānā pāsanda vādina

5

sa teṣāṃ pretya bhāve ca pretya jātau viniścaye

āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati

6

tatra pañcaśikho nāma kāpileyo mahāmuniḥ

paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api

7

sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye

suparyavasitārthaś ca nirdvandvo naṣṭa saṃśaya

8

ṛṣīṇ
m āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu

śā
vataṃ sukham atyantam anvicchan sa sudurlabham

9

yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim

sa manye tena rūpeṇa vismāpayati hi svayam

10

sureḥ prathamaṃ śiṣyaṃ yam āhuś cirajīvinam

pañca srotasi yaḥ sattram āste varṣasahasrikam

11

taṃ samāsīnam āgamya mandalaṃ kāpilaṃ mahat

puruṣāvastham avyaktaṃ paramārthaṃ nibodhayat

12

iṣṭi sattreṇa saṃsiddho bhūyaś ca tapasā muniḥ

kṣetrakṣetrajñayor vyaktiṃ bubudhe deva darśana

13

yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate

āsurir mandale tasmin pratipede tad avyayam

14

tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ

brāhmaṇī kapilā nāma kā cid āsīt kutumbinī

15

tasyāḥ putratvam āgamya striyāḥ sa pibati stanau

tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm

16

etan me bhagavān āha kāpileyāya saṃbhavam

tasya tat kāpileyatvaṃ sarvavittvam anuttamam

17

sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam

upetya śatam ācāryān mohayāmasa hetubhi

18

janakas tv abhisaṃraktaḥ kāpileyānudarśanāt

utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam

19

tasmai paramakalpāya pranatāya ca dharmataḥ

abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate

20

jātinirvedam uktvā hi karma nirvedam abravīt

karma nirvedam uktvā ca sarvanirvedam abravīt

21

yadarthaṃ karma saṃsargaḥ karmaṇāṃ ca phalodayaḥ

tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam

22

dṛśyamāne vināśe ca pratyakṣe lokasākṣike

āgamāt param astīti bruvann api parājita

23

anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarā mayaḥ

ātmānaṃ manyate mohāt tad asamyak paraṃ matam

24

atha ced evam apy asti yal loke nopapadyate

ajaro 'yam amṛtyuś ca rājāsau manyate tathā

25

asti nāstīti cāpy etat tasminn asati lakṣaṇe

kim adhiṣṭhāya tad brūyāl lokayātrā viniścayam

26

pratyakṣaṃ hy etayor mūlaṃ kṛtāntaitihyayor api

pratyakṣo hy āgamo 'bhinnaḥ kṛtānto vā na kiṃ cana

27

yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā

anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛta

28

reto vata kanīkāyāṃ ghṛtapākādhivāsanam

jātismṛtir ayaḥ kāntaḥ sūryakānto 'mbulakṣaṇam

29

pretya bhūtātyayaś caiva devatābhyupayācanam

mṛte karma nivṛttiś ca pramānam iti niścaya

30

na tv ete hetavaḥ santi ye ke cin mūrti saṃsthitāḥ

amartyasya hi martyena sāmānyaṃ nopapadyate

31

avidyā karma ceṣṭānāṃ ke cid āhuḥ punarbhavam

kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam

32

avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam

tṛṣṇā saṃjananaṃ sneha eṣa teṣāṃ punarbhava

33

tasmin vyūdhe ca dagdhe ca citte maraṇadharmiṇi

anyo 'nyāj jāyate dehas tam āhuḥ sattvasaṃkṣayam

34

yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ

katham asmin sa ity eva saṃbandhaḥ syād asaṃhita

35

evaṃ sati ca kā prītir dānavidyā tapobalaiḥ

yad anyācaritaṃ karma sarvam anyaḥ prapadyate

36

yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet

sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirnaya

37

tathā hi musalair hanyaḥ śarīraṃ tat punarbhavet

pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate

38

tuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye

yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣaya

39

jarayā hi parītasya mṛtyunā vā vināśinā

durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati

40

indriyāṇi mano vāyuḥ śonitaṃ māṃsam asthi ca

ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca

41

lokayātrā vidhānaṃ ca dānadharmaphalāgamaḥ

yadarthaṃ veda śabdāś ca vyavahārāś ca laukikāḥ

42

iti samyaṅ manasy ete bahavaḥ santi hetavaḥ

etad astīdam astīti na kiṃ cit pratipadyate

43

teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām

kva cin niviśate buddhis tatra jīryati vṛkṣavat

44

evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ

āgamair apakṛṣyante hastipair hastino yathā

45

arthāṃs tathātyantasukhāvahāṃś ca; lipsanta ete bahavo viśulkāḥ

mahattaraṃ duḥkham abhiprapannā; hitvāmiṣaṃ mṛtyuvaśaṃ prayānti

46

vināśino hy adhruva jīvitasya; kiṃ bandhubhir mitra parigrahaiś ca

vihāya yo gacchati sarvam eva; kṣaṇena gatvā na nivartate ca

47

bhūvyoma toyānala vāyavo hi; sadā śarīraṃ paripālayanti

itīdam ālakṣya kuto ratibhaved; vināśino hy asya na śarma vidyate

48

idam anupadhi vākyam acchalaṃ; paramanirāmayam ātmasākṣikam

narapatir abhivīkṣya vismitaḥ; punar anuyoktum idaṃ pracakrame
parowan prophet utah| parowan prophet utah
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 211