Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 217

Book 12. Chapter 217

The Mahabharata In Sanskrit


Book 12

Chapter 217

1

[भी]

पुनर एव तु तं शक्रः परहसन्न इदम अब्रवीत

निःश्वसन्तं यथा नागं परव्याहाराय भारत

2

यत तद यानसहस्रेण जञातिभिः परिवारितः

लॊकान परतापयन सर्वान यास्य अस्मान अवितर्कयन

3

दृष्ट्वा सुकृपणां चेमाम अवस्थाम आत्मनॊ बले

जञातिमित्र परित्यक्तः शॊचस्य आहॊ न शॊचसि

4

परीतिं परात्यातुलां पूर्वं लॊकांश चात्मवशे सथिताम

विनिपातम इमं चाद्य शॊचस्य आहॊ न शॊचसि

5

[बलि]

अनित्यम उपलक्ष्येदं कालपर्यायम आत्मनः

तस्माच छक्र न शॊचामि सर्वं हय एवेदम अन्तवत

6

अन्तवन्त इमे देहा भूतानाम अमराधिप

तेन शक्र न शॊचामि नापराधाद इदं मम

7

जीवितं च शरीरं च परेत्य वै सह जायते

उभे सह विवर्धेते उभे सह विनश्यतः

8

तद ईदृशम इदं भावम अवशः पराप्य केवलम

यद्य एवम अभिजानामि का वयथा मे विजानतः

9

भूतानां निधनं निष्ठा सरॊतसाम इव सागरः

नैतत सम्यग विजानन्तॊ नरा मुह्यन्ति वज्रभृत

10

ये तव एवं नाभिजानन्ति रजॊ मॊहपरायनाः

ते कृच्छ्रं पराप्य सीदन्ति बुद्धिर येषां परनश्यति

11

बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम

विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति

12

ततस तु ये निवर्तन्ते जायन्ते वा पुनः पुनः

कृपणाः परितप्यन्ते ते ऽनर्थैर परिचॊदिताः

13

अर्थसिद्धिम अनर्थं च जीवितं मरणं तथा

सुखदुःखफलं चैव न दवेष्मि न च कामये

14

हतं हन्ति हतॊ हय एव यॊ नरॊ हन्ति कं चन

उभौ तौ न विजानीतॊ यश च हन्ति हतश च यः

15

हत्वा जित्वा च मघवन यः कश चित पुरुषायते

अकर्ता हय एव भवति कर्ता तव एव करॊति तत

16

हॊ हि लॊकस्य कुरुते विनाशप्रभवाव उभौ

कृतं हि तत कृतेनैव कर्ता तस्यापि चापरः

17

पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम

एतद्यॊनीनि भूतानि तत्र का परिदेवना

18

महाविद्यॊ ऽलपविद्यश च बलवान दुर्बलश च यः

दर्शनीयश विरूपश च सुभगॊ दुर्भगश च यः

19

सर्वं कालः समादत्ते गम्भीरः सवेन तेजसा

तस्मिन कालवशं पराप्ते का वयथा मे विजानतः

20

दग्धम एवानुदहति हतम एवानुहन्ति च

नश्यते नष्टम एवाग्रे लब्धव्यं लभते नरः

21

नास्य दवीपः कुतः पारं नावारः संप्रदृश्यते

नान्तम अस्य परपश्यामि विधेर दिव्यस्य चिन्तयम

22

यदि मे पश्यतः कालॊ भूतानि न विनाशयेत

सयान मे हर्शश च दर्पश च करॊधश चैव शचीपते

23

तुषभक्षं तु मां जञात्वा परविविक्त जने गृहे

बिभ्रतं गार्दभं रूपम आदिश्य परिगर्हसे

24

इच्छन्न अहं विकुर्यां हि रूपाणि बहुधात्मनः

विभीसनानि यानीक्ष्य पलायेथास तवम एव मे

25

कालः सर्वं समादत्ते कालः सर्वं परयच्छति

कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम

26

पुरा सर्वं परव्यथते मयि करुद्धे पुरंदर

अवैमि तव अस्य लॊकस्य धर्मं शक्र सनातनम

27

तवम अप्य एवम अपेक्षस्व मात्मना विस्मयं गमः

परभवश च परभावश च नात्म संस्थः कदा चन

28

कौमारम एव ते चित्तं तथैवाद्य यथा पुरा

समवेक्षस्व मघवन बुद्धिं विन्दस्व नैष्ठिकीम

29

देवा मनुष्याः पितरॊ गन्धर्वॊरगराक्षसाः

आसन सर्वे मम वशे तत सर्वं वेत्थ वासव

30

नमस तस्यै दिशे ऽपय अस्तु यस्यां वैरॊचनॊ बलिः

इति माम अभ्यपद्यन्त बुद्धिमात्सय मॊहिताः

31

नाहं तद अनुशॊचामि नात्म भरंशं शचीपते

एवं मे निश्चिता बुद्धिः शास्तुस तिष्ठाम्य अहं वशे

32

दृश्यते हि कुले जातॊ दर्शनीयः परतापवान

दुःखं जीवन सहामात्यॊ भवितव्यं हि तत तथा

33

दौष्कुलेल्यस तथा मूढॊ दुर्जातः शक्र दृश्यते

सुखं जीवन सहामात्य भवितव्यं हि तत तथा

34

कल्यानी रूपसंपन्ना दुर्भगा शक्र दृश्यते

अलक्षणा विरूपा च सुभगा शक्र दृश्यते

35

नैतद अस्मत कृतं शक्र नैतच छक्र तवया कृतम

यत तवम एवंगतॊ वज्रिन यद वाप्य एवंगता वयम

36

न कर्म तव नान्येषां कुतॊ मम शतक्रतॊ

ऋद्धिर वाप्य अथ वा नर्द्धिः पर्याय कृतम एव तत

37

पश्यामि तवा विराजन्तं देवराजम अवस्थितम

शरीमन्तं दयुतिमन्तं च गर्जन्तं च ममॊपरि

38

एतच चैवं न चेत कालॊ माम आक्रम्य सथितॊ भवेत

पातयेयम अहं तवाद्य सवर्जम अपि मुष्टिना

39

न तु विक्रमकालॊ ऽयं कषमा कालॊ ऽयम आगतः

कालः सथापयते सर्वं कालः पचति वै तथा

40

मां चेद अभ्यागतः कालॊ दानवेश्वरम ऊर्जितम

गर्जन्तं परतपन्तं च कम अन्यं नागमिष्यति

41

दवादशानां हि भवताम आदित्यानां महात्मनाम

तेजांस्य एकेन सर्वेषां देवराजहृतानि मे

42

अहम एवॊद्वहाम्य आपॊ विसृजामि च वासव

तपामि चैव तरैलॊक्यं विद्यॊताम्य अहम एव च

43

संरक्षामि विलुम्पामि ददाम्य अहम अथाददे

संयच्छामि नियच्छामि लॊकेषु परभुर ईश्वरः

44

तद अद्य विनिवृत्तं मे परभुत्वम अमराधिप

कालसैन्यावगाधस्य सर्वं न परतिभाति मे

45

नाहं कर्ता न चैव तवं नान्यक कर्ता शचीपते

पर्यायेन हि भुज्यन्ते लॊकाः शक्र यदृच्छया

46

मासार्ध मासवेश्मानम अहॊरात्राभिसंवृतम

ऋतुद्वारं वर्षमुखम आहुर वेदविदॊ जनाः

47

आहुः सर्वम इदं चिन्त्यं जनाः के चिन मनीसया

अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा

48

गन्भीरं गहनं बरह्म महत तॊयार्णवं यथा

अनादि निधनं चाहुर अक्षरं परम एव च

49

सत्त्वेषु लिङ्गम आवेश्य नलिङ्गम अपि तत सवयम

मन्यन्ते धरुवम एवैनं ये नरास तत्त्वदर्शिनः

50

भूतानां तु विपर्यासं मन्यते गतवान इति

न हय एतावद भवेद गम्यं नयस्मात परकृतेः परः

51

गतिं हि सर्वभूतानाम अगत्वा कव गमिष्यसि

यॊ धावता न हातव्यस तिष्ठन्न अपि न हीयते

तम इन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा

52

आहुश चैनं के चिद अग्निं के चिद आहुः परजापतिम

ऋतुमासार्ध मामांश च दिवसांस तु कषणांस तथा

53

पूर्वाह्नम अपराह्नं च मध्याह्नम अपि चापरे

मुहूर्तम अपि चैवाहुर एकं सन्तम अनेकधा

तं कालम अवजानीहि यस्य सर्वम इदं वशे

54

बहुनीन्द्र सहस्राणि समतीतानि वासव

बलवीर्यॊपपन्नानि यथैव तवं शचीपते

55

तवाम अप्य अतिबलं शक्रं देवराजं बलॊत्कतम

पराप्ते काले महावीर्यः कालः संशमयिष्यति

56

य इदं सर्वम आदत्ते तस्माच छक्र सथिरॊ भव

मया तवया च पूर्वैश च न स शक्यॊ ऽतिवर्तितुम

57

याम एतां पराप्य जानीसे राजश्रियम अनुत्तमाम

सथिता मयीति तन मिथ्या नैषा हय एकत्र तिष्ठति

58

सथिता हीन्द्र सहस्रेषु तवद विशिष्टतमेष्व इयम

मां च लॊला परित्यज्य तवाम अगाद विबुधाधिप

59

मैवं शक्र पुनः कार्षीः शान्तॊ भवितुम अर्हसि

तवाम अप्य एवंगतं तयक्त्वा कषिप्रम अन्यं गमिष्यति

1

[bhī]

punar eva tu taṃ śakraḥ prahasann idam abravīt

niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata

2

yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ

lokān pratāpayan sarvān yāsy asmān avitarkayan

3

dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale

jñātimitra parityaktaḥ śocasy āho na śocasi

4

prītiṃ prātyātulāṃ pūrvaṃ lokāṃś cātmavaśe sthitām

vinipātam imaṃ cādya śocasy āho na śocasi

5

[bali]

anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ

tasmāc chakra na śocāmi sarvaṃ hy evedam antavat

6

antavanta ime dehā bhūtānām amarādhipa

tena śakra na śocāmi nāparādhād idaṃ mama

7

jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate

ubhe saha vivardhete ubhe saha vinaśyata

8

tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam

yady evam abhijānāmi kā vyathā me vijānata

9

bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ

naitat samyag vijānanto narā muhyanti vajrabhṛt

10

ye tv evaṃ nābhijānanti rajo mohaparāyanāḥ

te kṛcchraṃ prāpya sīdanti buddhir yeṣāṃ pranaśyati

11

buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam

vipāpmā labhate sattvaṃ sattvasthaḥ saṃprasīdati

12

tatas tu ye nivartante jāyante vā punaḥ punaḥ

kṛpaṇāḥ paritapyante te 'narthair paricoditāḥ

13

arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā

sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye

14

hataṃ hanti hato hy eva yo naro hanti kaṃ cana

ubhau tau na vijānīto yaś ca hanti hataś ca ya

15

hatvā jitvā ca maghavan yaḥ kaś cit puruṣāyate

akartā hy eva bhavati kartā tv eva karoti tat

16

ho hi lokasya kurute vināśaprabhavāv ubhau

kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāpara

17

pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam

etadyonīni bhūtāni tatra kā paridevanā

18

mahāvidyo 'lpavidyaś ca balavān durbalaś ca yaḥ

darśanīyaś virūpaś ca subhago durbhagaś ca ya

19

sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā

tasmin kālavaśaṃ prāpte kā vyathā me vijānata

20

dagdham evānudahati hatam evānuhanti ca

naśyate naṣṭam evāgre labdhavyaṃ labhate nara

21

nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ saṃpradṛśyate

nāntam asya prapaśyāmi vidher divyasya cintayam

22

yadi me paśyataḥ kālo bhūtāni na vināśayet

syān me harśaś ca darpaś ca krodhaś caiva śacīpate

23

tuṣabhakṣaṃ tu māṃ jñātvā pravivikta jane gṛhe

bibhrataṃ gārdabhaṃ rūpam ādiśya parigarhase

24

icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ

vibhīsanāni yānīkṣya palāyethās tvam eva me

25

kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati

kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam

26

purā sarvaṃ pravyathate mayi kruddhe puraṃdara

avaimi tv asya lokasya dharmaṃ śakra sanātanam

27

tvam apy evam apekṣasva mātmanā vismayaṃ gamaḥ

prabhavaś ca prabhāvaś ca nātma saṃsthaḥ kadā cana

28

kaumāram eva te cittaṃ tathaivādya yathā purā

samavekṣasva maghavan buddhiṃ vindasva naiṣṭhikīm

29

devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ

san sarve mama vaśe tat sarvaṃ vettha vāsava

30

namas tasyai diśe 'py astu yasyāṃ vairocano baliḥ

iti mām abhyapadyanta buddhimātsaya mohitāḥ

31

nāhaṃ tad anuśocāmi nātma bhraṃśaṃ śacīpate

evaṃ me niścitā buddhiḥ śāstus tiṣṭhāmy ahaṃ vaśe

32

dṛśyate hi kule jāto darśanīyaḥ pratāpavān

duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā

33

dauṣkulelyas tathā mūḍho durjātaḥ śakra dṛśyate

sukhaṃ jīvan sahāmātya bhavitavyaṃ hi tat tathā

34

kalyānī rūpasaṃpannā durbhagā śakra dṛśyate

alakṣaṇā virūpā ca subhagā śakra dṛśyate

35

naitad asmat kṛtaṃ śakra naitac chakra tvayā kṛtam

yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam

36

na karma tava nānyeṣāṃ kuto mama śatakrato

ṛddhir vāpy atha vā narddhiḥ paryāya kṛtam eva tat

37

paśyāmi tvā virājantaṃ devarājam avasthitam

śrīmantaṃ dyutimantaṃ ca garjantaṃ ca mamopari

38

etac caivaṃ na cet kālo mām ākramya sthito bhavet

pātayeyam ahaṃ tvādya savarjam api muṣṭinā

39

na tu vikramakālo 'yaṃ kṣamā kālo 'yam āgataḥ

kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā

40

māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam

garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati

41

dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām

tejāṃsy ekena sarveṣāṃ devarājahṛtāni me

42

aham evodvahāmy āpo visṛjāmi ca vāsava

tapāmi caiva trailokyaṃ vidyotāmy aham eva ca

43

saṃrakṣāmi vilumpāmi dadāmy aham athādade

saṃyacchāmi niyacchāmi lokeṣu prabhur īśvara

44

tad adya vinivṛttaṃ me prabhutvam amarādhipa

kālasainyāvagādhasya sarvaṃ na pratibhāti me

45

nāhaṃ kartā na caiva tvaṃ nānyak kartā śacīpate

paryāyena hi bhujyante lokāḥ śakra yadṛcchayā

46

māsārdha māsaveśmānam ahorātrābhisaṃvṛtam

ṛtudvāraṃ varṣamukham āhur vedavido janāḥ

47

huḥ sarvam idaṃ cintyaṃ janāḥ ke cin manīsayā

asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā

48

ganbhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā

anādi nidhanaṃ cāhur akṣaraṃ param eva ca

49

sattveṣu liṅgam āveśya naliṅgam api tat svayam

manyante dhruvam evainaṃ ye narās tattvadarśina

50

bhūtānāṃ tu viparyāsaṃ manyate gatavān iti

na hy etāvad bhaved gamyaṃ nayasmāt prakṛteḥ para

51

gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi

yo dhāvatā na hātavyas tiṣṭhann api na hīyate

tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā

52

huś cainaṃ ke cid agniṃ ke cid āhuḥ prajāpatim

ṛtumāsārdha māmāṃś ca divasāṃs tu kṣaṇāṃs tathā

53

pūrvāhnam aparāhnaṃ ca madhyāhnam api cāpare

muhūrtam api caivāhur ekaṃ santam anekadhā

taṃ kālam avajānīhi yasya sarvam idaṃ vaśe

54

bahunīndra sahasrāṇi samatītāni vāsava

balavīryopapannāni yathaiva tvaṃ śacīpate

55

tvām apy atibalaṃ śakraṃ devarājaṃ balotkatam

prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati

56

ya idaṃ sarvam ādatte tasmāc chakra sthiro bhava

mayā tvayā ca pūrvaiś ca na sa śakyo 'tivartitum

57

yām etāṃ prāpya jānīse rājaśriyam anuttamām

sthitā mayīti tan mithyā naiṣā hy ekatra tiṣṭhati

58

sthitā hīndra sahasreṣu tvad viśiṣṭatameṣv iyam

māṃ ca lolā parityajya tvām agād vibudhādhipa

59

maivaṃ śakra punaḥ kārṣīḥ śnto bhavitum arhasi

tvām apy evaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati
avatar book 3 chapter 15 part 2| avatar book 3 chapter 15 part 2
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 217