Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 223

Book 12. Chapter 223

The Mahabharata In Sanskrit


Book 12

Chapter 223

1

[य]

परियः सर्वस्य लॊकस्य सर्वसत्त्वाभिनन्दिता

गुणैः सर्वैर उपेतश च कॊ नव अस्ति भुवि मानवः

2

[भी]

अत्र ते वर्तयिष्यामि पृच्छतॊ भरतर्षभ

उग्रसेनस्य संवादं नारदे केशवस्य च

3

[उग्रसेन]

पश्य संकल्पते लॊकॊ नारदस्य परकीर्तने

मन्ये स गुणसंपन्नॊ बरूहि तन मम पृच्छतः

4

[वासुदेव]

कुकुराधिप यान मन्ये शृणु तान मे विवक्षतः

नारदस्य गुणान साधून संक्षेपेण नराधिप

5

न चारित्रनिमित्तॊ ऽसयाहंकारॊ देहपातनः

अभिन्न शरुतचारित्रस तस्मात सर्वत्र पूजितः

6

तपस्वी नारदॊ बाधं वाचि नास्य वयतिक्रमः

कामद वा यदि वा लॊभात तस्मात सर्वत्र पूजितः

7

अध्यात्मविधितत्त्वज्ञः कषान्तः शक्तॊ जितेन्द्रियः

ऋजुश च सत्यवादी च तस्मात सर्वत्र पूजितः

8

तेजसा यशसा बुद्ध्या नयेन विनयेन च

जन्मना तपसा वृद्धस तस्मात सर्वत्र पूजितः

9

सुखशीलः सुसंभॊगः सुभॊज्यः सवादरः शुचिः

सुवाक्यश चाप्य अनीर्ष्यश च तस्मात सर्वत्र पूजितः

10

कल्यानं कुरुते बाधं पापम अस्मिन न विद्यते

न परीयते परान अर्थैस तस्मात सर्वत्र पूजितः

11

वेदश्रुतिभिर आख्यानैर अर्थान अभिजिगीसते

तितिक्षुर अनवज्ञश च तस्मात सर्वत्र पूजितः

12

समत्वाद धि परियॊ नास्ति नाप्रियश च कथं चन

मनॊ ऽनुकूल वादी च तस्मात सर्वत्र पूजितः

13

बहुश्रुतश चैत्रकथः पण्डितॊ ऽनलसॊ ऽशथः

अदीनॊ ऽकरॊधनॊ ऽलुब्धस तस्मात सर्वत्र पूजितः

14

नार्थे न धर्मे कामे वा भूतपूर्वॊ ऽसय विग्रहः

दॊषाश चास्य समुच्छिन्नास तस्मात सर्वत्र पूजितः

15

दृध भक्तिर अनिन्द्यात्मा शरुतवान अनृशंसवान

वीतसंमॊह दॊषश च तस्मात सर्वत्र पूजितः

16

असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते

अदीर्घसंशयॊ वाग्मी तस्मात सर्वत्र पूजितः

17

समाधिर नास्य मानार्थे नात्मानं सतौति कर्हि चित

अनीर्ष्युर दृध संभासस तस्मात सर्वत्र पूजितः

18

लॊकस्य विविधं वृत्तं परकृतेश चाप्य अकुत्सयन

संसर्गविद्या कुशलस तस्मात सर्वत्र पूजितः

19

नासूयत्य आगमं कं चित सवं तपॊ नॊपजीवति

अवन्ध्य कालॊ वश्यात्मा तस्मात सर्वत्र पूजितः

20

कृतश्रमः कृतप्रज्ञॊ न च तृप्तः समाधितः

नियमस्थॊ ऽपरमत्तश च तस्मात सर्वत्र पूजितः

21

सापत्रपश च युक्तश च सुनेयः शरेयसे परैः

अभेत्ता परगुह्यानां तस्मात सर्वत्र पूजितः

22

न हृष्यत्य अर्थलाभेषु नालाभेषु वयथत्य अपि

सथिरबुद्धिर असक्तात्मा तस्मात सर्वत्र पूजितः

23

तं सर्वगुण संपन्नं दक्षं शुचिम अकातरम

कालज्ञं च नयज्ञं च कः परियं न करिष्यति

1

[y]

priyaḥ sarvasya lokasya sarvasattvābhinanditā

guṇaiḥ sarvair upetaś ca ko nv asti bhuvi mānava

2

[bhī]

atra te vartayiṣyāmi pṛcchato bharatarṣabha

ugrasenasya saṃvādaṃ nārade keśavasya ca

3

[ugrasena]

paśya saṃkalpate loko nāradasya prakīrtane

manye sa guṇasaṃpanno brūhi tan mama pṛcchata

4

[vāsudeva]

kukurādhipa yān manye śṛṇu tān me vivakṣataḥ

nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa

5

na cāritranimitto 'syāhaṃkāro dehapātanaḥ

abhinna śrutacāritras tasmāt sarvatra pūjita

6

tapasvī nārado bādhaṃ vāci nāsya vyatikramaḥ

kāmad vā yadi vā lobhāt tasmāt sarvatra pūjita

7

adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriya

juś ca satyavādī ca tasmāt sarvatra pūjita

8

tejasā yaśasā buddhyā nayena vinayena ca

janmanā tapasā vṛddhas tasmāt sarvatra pūjita

9

sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ

suvākyaś cāpy anīrṣyaś ca tasmāt sarvatra pūjita

10

kalyānaṃ kurute bādhaṃ pāpam asmin na vidyate

na prīyate parān arthais tasmāt sarvatra pūjita

11

vedaśrutibhir ākhyānair arthān abhijigīsate

titikṣur anavajñaś ca tasmāt sarvatra pūjita

12

samatvād dhi priyo nāsti nāpriyaś ca kathaṃ cana

mano 'nukūla vādī ca tasmāt sarvatra pūjita

13

bahuśrutaś caitrakathaḥ paṇḍito 'nalaso 'śathaḥ

adīno 'krodhano 'lubdhas tasmāt sarvatra pūjita

14

nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ

doṣāś cāsya samucchinnās tasmāt sarvatra pūjita

15

dṛdha bhaktir anindyātmā śrutavān anṛśaṃsavān

vītasaṃmoha doṣaś ca tasmāt sarvatra pūjita

16

asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate

adīrghasaṃśayo vāgmī tasmāt sarvatra pūjita

17

samādhir nāsya mānārthe nātmānaṃ stauti karhi cit

anīrṣyur dṛdha saṃbhāsas tasmāt sarvatra pūjita

18

lokasya vividhaṃ vṛttaṃ prakṛteś cāpy akutsayan

saṃsargavidyā kuśalas tasmāt sarvatra pūjita

19

nāsūyaty āgamaṃ kaṃ cit svaṃ tapo nopajīvati

avandhya kālo vaśyātmā tasmāt sarvatra pūjita

20

kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ

niyamastho 'pramattaś ca tasmāt sarvatra pūjita

21

sāpatrapaś ca yuktaś ca suneyaḥ śreyase paraiḥ

abhettā paraguhyānāṃ tasmāt sarvatra pūjita

22

na hṛṣyaty arthalābheṣu nālābheṣu vyathaty api

sthirabuddhir asaktātmā tasmāt sarvatra pūjita

23

taṃ sarvaguṇa saṃpannaṃ dakṣaṃ śucim akātaram

kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati
proofs of a conspiracy against all the religions and government| proofs of a conspiracy against all the religions and government
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 223