Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 228

Book 12. Chapter 228

The Mahabharata In Sanskrit


Book 12

Chapter 228

1

[वयास]

अथ चेद रॊचयेद एतद दरुह्येत मनसा तथा

उन्मज्जंश च निमज्जंश च जञानवान पलववान भवेत

2

परज्ञया निर्मितैर धीरास तारयन्त्य अबुधान पलवैः

नाबुधास तारयन्त्य अन्यान आत्मानं वा कथं चन

3

छिन्नदॊषॊ मुनिर यॊगान युक्तॊ युञ्जीत दवादश

दश कर्म सुखान अर्थान उपायापाय निर्भयः

4

चक्रुर आचारवित पराज्ञॊ मनसा दर्शनेन च

यच्छेद वान मनसी बुद्ध्या य इच्छेज जञानम उत्तमम

जञानेन यच्छेद आत्मानं य इच्छेच छान्तिम आत्मनः

5

एतेषां चेद अनुद्रस्ता पुरुषापि सुदारुणः

यदि वा सर्ववेदज्ञॊ यदि वाप्य अनृचॊ ऽजपः

6

यदि वा धार्मिकॊ यज्वा यदि वा पापकृत्तमः

यदि वा पुरुषव्याघ्रॊ यदि वा कलैव्य धारिता

7

तरत्य एव महादुर्गं जरामरणसागरम

एवं हय एतेन यॊगेन युञ्जानॊ ऽपय एकम अन्ततः

अपि जिज्ञासमानॊ हि शब्दब्रह्मातिवर्तते

8

धर्मॊपस्थॊ हरीवरूथ उपायापाय कूवरः

अपानाक्षः पराण युगः परज्ञायुर जीव बन्धनः

9

चेतना बन्धुरश चारुर आचार गरहनेमिवान

दर्शनस्पर्शन वहॊ घराणश्रवण वाहनः

10

परज्ञा नाभिः सर्वतन्त्र परतॊदॊ जञानसारथिः

कषेत्रज्ञाधिष्ठितॊ धीरः शरद्धा दमपुरःसरः

11

तयागवर्त्मानुगः कषेम्यः शौचगॊ धयानगॊचरः

जीव युक्तॊ रथॊ दिव्यॊ बरह्मलॊके विराजते

12

अथ संत्वरमाणस्य रथम एतं युयुक्षतः

अक्षरं गन्तुमनसॊ विधिं वक्ष्यामि शीघ्रगम

13

सप्त यॊ धारणाः कृत्स्ना वाग्यतः परतिपद्यते

पृष्ठतः पार्श्वतश चान्या यावत्यस ताः परधारणाः

14

करमशः पार्थिवं यच च वायव्यं खं तथा पयः

जयॊतिषॊ यत तद ऐश्वर्यम अहंकारस्य बुद्धितः

15

अव्यक्तस्य तथैश्वर्यं करमशः परतिपद्यते

विक्रमाश चापि यस्यैत तथा युङ्क्ते स यॊगतः

16

अथास्य यॊगयुक्तस्य सिद्धिम आत्मनि पश्यतः

निर्मथ्यमानः सूक्ष्मत्वाद रूपाणीमानि दर्शयेत

17

शैशिरस तु यथा धूमः सूक्ष्मः संश्रयते नभः

तथा देहाद विमुक्तस्य पूर्वरूपं भवत्य उत

18

अथ धूमस्य विरमे दवितीयं रूपदर्शनम

जलरूपम इवाकाशे तत्रैवात्मनि पश्यति

19

अपां वयतिक्रमे चापि वह्नि रूपं परकाशते

तस्मिन्न उपरते चास्य पीतवस्त्रवद इष्यते

ऊर्णा रूपसवर्णं च तस्य रूपं परकाशते

20

अथ शवेतां गतिं गत्वा वायव्यं सूक्ष्मम अप्य अजः

अशुक्लं चेतसः सौक्ष्म्यम अव्यक्तं बरह्मणॊ ऽसय वै

21

एतेष्व अपि हि जातेषु फलजातानि मे शृणु

जातस्य पार्थिवैश्वर्ये सृष्टिर इष्टा विधीयते

22

परजापतिर इवाक्षॊभ्यः शरीरात सृजति परजाः

अङ्गुल्य अङ्गुष्ठ मात्रेण हस्तपादेन वा तथा

23

पृथिवीं कम्पयत्य एकॊ गुणॊ वायॊर इति समृतः

आकाशभूतश चाकाशे सवर्णत्वात परनश्यति

24

वर्णतॊ गृह्यते चापि कामात पिबति चाशयान

न चास्य तेजसा रूपं दृश्यते शाम्यते तथा

25

अहंकारस्य विजितेर पञ्चैते सयुर वशानुगाः

सन्नाम आत्मनि बुद्धौ च जितायां परभवत्य अथ

26

निर्दॊषा परतिभा हय एनं कृत्स्ना समभिवर्तते

तथैव वयक्तम आत्मानम अव्यक्तं परतिपद्यते

27

यतॊ निःसरते लॊकॊ भवति वयक्तसंज्ञकः

तत्राव्यक्तमयीं वयाख्यां शृणु तवं विस्तरेण मे

तथा वयक्तमयीं चैव संख्यां पूर्वं निबॊध मे

28

पञ्चविंशति तत्त्वानि तुल्यान्य उभयतः समम

यॊगे सांख्ये ऽपि च तथा विशेषांस तत्र मे शृणु

29

परॊक्तं तद वयक्तम इत्य एव जायते वर्धते च यत

जीर्यते मरियते चैव चतुर्भिर लक्षणैर युतम

30

विपरीतम अतॊ यत तु तद अब्व्यक्तम उदाहृतम

दवाव आत्मानौ च वेदेषु सिधान्तेष्व अप्य उदाहृतौ

31

चतुर्लक्षणजं तव अन्यं चतु वर्गं परचक्षते

वयक्तम अव्यक्तजं चैव तथा बुद्धम अथेतरत

सत्त्वं कषेत्रज्ञ इत्य एतद दवयम अप्य अनुदर्शितम

32

दवाव आत्मनौ च वेदेषु विषयेषु च रज्यतः

विषयात परतिसंहारः सांख्यानां सिद्धिलक्षणम

33

निर्ममश चानहंकारॊ निर्द्वन्द्वश छिन्नसंशयः

नैव करुध्यति न दवेष्टि नानृता भासते गिरः

34

आक्रुष्टस तादितश चैव मित्रेण धयाति नाशुभम

वाग दन्द कर्म मनसां तरयाणां च निवर्तकः

35

समः सर्वेषु भूतेषु बरह्माणम अभिवर्तते

नैवेच्छति न चानिच्छॊ यात्रा मात्रव्यवस्थितः

36

अलॊलुपॊ ऽवयथॊ दान्तॊ न कृती न निराकृतिः

नास्येन्द्रियम अनेकाग्रं नातिक्षिप्त मनॊरथः

अहिंस्रः सर्वभूतानाम ईदृक सांख्यॊ विमुच्यते

37

अथ यॊगाद विमुच्यन्ते कारणैर यैर निबॊध मे

यॊगैश्वर्यम अतिक्रान्तॊ यॊ ऽतिक्रामति मुच्यते

38

इत्य एषा भावजा बुद्धिः कथिता ते न संशयः

एवं भवति निर्द्वन्द्वॊ बरह्माणं चाधिगच्छति

1

[vyāsa]

atha ced rocayed etad druhyeta manasā tathā

unmajjaṃś ca nimajjaṃś ca jñānavān plavavān bhavet

2

prajñayā nirmitair dhīrās tārayanty abudhān plavaiḥ

nābudhās tārayanty anyān ātmānaṃ vā kathaṃ cana

3

chinnadoṣo munir yogān yukto yuñjīta dvādaśa

daśa karma sukhān arthān upāyāpāya nirbhaya

4

cakrur ācāravit prājño manasā darśanena ca

yacched vān manasī buddhyā ya icchej jñānam uttamam

jñānena yacched ātmānaṃ ya icchec chāntim ātmana

5

eteṣāṃ ced anudrastā puruṣāpi sudāruṇaḥ

yadi vā sarvavedajño yadi vāpy anṛco 'japa

6

yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ

yadi vā puruṣavyāghro yadi vā klaivya dhāritā

7

taraty eva mahādurgaṃ jarāmaraṇasāgaram

evaṃ hy etena yogena yuñjāno 'py ekam antataḥ

api jijñāsamāno hi śabdabrahmātivartate

8

dharmopastho hrīvarūtha upāyāpāya kūvaraḥ

apānākṣaḥ prāṇa yugaḥ prajñāyur jīva bandhana

9

cetanā bandhuraś cārur ācāra grahanemivān

darśanasparśana vaho ghrāṇaśravaṇa vāhana

10

prajñā nābhiḥ sarvatantra pratodo jñānasārathiḥ

kṣetrajñādhiṣṭhito dhīraḥ śraddhā damapuraḥsara

11

tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ

jīva yukto ratho divyo brahmaloke virājate

12

atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ

akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam

13

sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate

pṛṣṭhataḥ pārśvataś cānyā yāvatyas tāḥ pradhāraṇāḥ

14

kramaśaḥ pārthivaṃ yac ca vāyavyaṃ khaṃ tathā payaḥ

jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhita

15

avyaktasya tathaiśvaryaṃ kramaśaḥ pratipadyate

vikramāś cāpi yasyaita tathā yuṅkte sa yogata

16

athāsya yogayuktasya siddhim ātmani paśyataḥ

nirmathyamānaḥ sūkṣmatvād rūpāṇīmāni darśayet

17

aiśiras tu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ

tathā dehād vimuktasya pūrvarūpaṃ bhavaty uta

18

atha dhūmasya virame dvitīyaṃ rūpadarśanam

jalarūpam ivākāśe tatraivātmani paśyati

19

apāṃ vyatikrame cāpi vahni rūpaṃ prakāśate

tasminn uparate cāsya pītavastravad iṣyate

ūrṇā rūpasavarṇaṃ ca tasya rūpaṃ prakāśate

20

atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apy ajaḥ

aśuklaṃ cetasaḥ saukṣmyam avyaktaṃ brahmaṇo 'sya vai

21

eteṣv api hi jāteṣu phalajātāni me śṛṇu

jātasya pārthivaiśvarye sṛṣṭir iṣṭā vidhīyate

22

prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ

aṅguly aṅguṣṭha mātreṇa hastapādena vā tathā

23

pṛthivīṃ kampayaty eko guṇo vāyor iti smṛtaḥ

ākāśabhūtaś cākāśe savarṇatvāt pranaśyati

24

varṇato gṛhyate cāpi kāmāt pibati cāśayān

na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā

25

ahaṃkārasya vijiter pañcaite syur vaśānugāḥ

sannām ātmani buddhau ca jitāyāṃ prabhavaty atha

26

nirdoṣā pratibhā hy enaṃ kṛtsnā samabhivartate

tathaiva vyaktam ātmānam avyaktaṃ pratipadyate

27

yato niḥsarate loko bhavati vyaktasaṃjñakaḥ

tatrāvyaktamayīṃ vyākhyāṃ śṛu tvaṃ vistareṇa me

tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me

28

pañcaviṃśati tattvāni tulyāny ubhayataḥ samam

yoge sāṃkhye 'pi ca tathā viśeṣāṃs tatra me śṛṇu

29

proktaṃ tad vyaktam ity eva jāyate vardhate ca yat

jīryate mriyate caiva caturbhir lakṣaṇair yutam

30

viparītam ato yat tu tad abvyaktam udāhṛtam

dvāv ātmānau ca vedeṣu sidhānteṣv apy udāhṛtau

31

caturlakṣaṇajaṃ tv anyaṃ catu vargaṃ pracakṣate

vyaktam avyaktajaṃ caiva tathā buddham athetarat

sattvaṃ kṣetrajña ity etad dvayam apy anudarśitam

32

dvāv ātmanau ca vedeṣu viṣayeṣu ca rajyataḥ

viṣayāt pratisaṃhāraḥ sāṃkhyānāṃ siddhilakṣaṇam

33

nirmamaś cānahaṃkāro nirdvandvaś chinnasaṃśayaḥ

naiva krudhyati na dveṣṭi nānṛtā bhāsate gira

34

kruṣṭas tāditaś caiva mitreṇa dhyāti nāśubham

vāg danda karma manasāṃ trayāṇāṃ ca nivartaka

35

samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate

naivecchati na cāniccho yātrā mātravyavasthita

36

alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ

nāsyendriyam anekāgraṃ nātikṣipta manorathaḥ

ahiṃsraḥ sarvabhūtānām īdṛk sāṃkhyo vimucyate

37

atha yogād vimucyante kāraṇair yair nibodha me

yogaiśvaryam atikrānto yo 'tikrāmati mucyate

38

ity eṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ

evaṃ bhavati nirdvandvo brahmāṇaṃ cādhigacchati
complutensian polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 228