Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 233

Book 12. Chapter 233

The Mahabharata In Sanskrit


Book 12

Chapter 233

1

[षुक्र]

यद इदं वेद वचनं कुरु कर्म तयजेति च

कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा

2

एतद वै शरॊतुम इच्छामि तद भवान परब्रवीतु मे

एतत तव अन्यॊन्यवैरूप्ये वर्तते परतिकूलतः

3

[भी]

इत्य उक्तः परत्युवाचेदं पराशर सुतः सुतम

कर्म विद्यामयाव एतौ वयाख्यास्यामि कषराक्षरौ

4

यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा

शृणुष्वैक मनाः पुत्र गह्वरं हय एतद अन्तरम

5

अस्ति धर्म इति परॊक्तं नास्तीत्य अत्रैव यॊ वदेत

तस्य पक्षस्य सदृशम इदं मम भवेद अथ

6

दवाव इमाव अथ पन्थानौ यत्र वेदाः परतिष्ठिताः

परवृत्ति लक्षणॊ धर्मॊ निवृत्तौ च सुभासितः

7

कर्मणा बध्यते तन्तुर विद्यया तु परमुच्यते

तस्मात कर्म न कुर्वन्ति यतयः पारदर्शिनः

8

कर्मणा जायते परेत्य मूर्तिमान सॊदशात्मकः

विद्यया जायते नित्यम अव्ययॊ हय अव्ययात्मकः

9

कर्म तव एके परशंसन्ति सवल्प बुद्धितरा नराः

तेन ते देहजालानि रमयन्त उपासते

10

ये तु बुद्धिं परां पराप्ता धर्मनैपुण्य दर्शिनः

न ते कर्म परशंसन्ति कूपं नद्यां पिबन्न इव

11

कर्मणः फलम आप्नॊति सुखदुःखे भवाभवौ

विद्यया तद अवाप्नॊति यत्र गत्वा न शॊचति

12

यत्र गत्वा न मरियते यत्र गत्वा न जायते

न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते

13

यत्र तद बरह्म परमम अव्यक्तम अजरं धरुवम

अव्याहतम अनायासम अमृतं चावियॊगि च

14

दवन्द्वैर यत्र न बाध्यन्ते मानसेन च कर्मणा

समाः सर्वत्र मैत्राश च सर्वभूतहिते रताः

15

विद्यामयॊ ऽनयः पुरुषस तात कर्ममयॊ ऽपरः

विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया सथितम

16

तद एतद ऋषिणा परॊक्तं विस्तरेणानुमीयते

नवजं शशिनं दृष्ट्वा वक्रं तन्तुम इवाम्बरे

17

एकादश विकारात्मा कला संभारसंभृतः

मूर्तिमान इति तं विद्धि तात कर्म गुणात्मकम

18

देवॊ यः संश्रितस तस्मिन्न अब्बिन्दुर इव पुष्करे

कषेत्रज्ञं तं विजानीयान नित्यं तयागजितात्मकम

19

तमॊ रजश च सत्त्वं च विद्धि जीव गुणान इमान

जीवम आत्मगुणं विद्याद आत्मानं परमात्मनः

20

सचेतनं जीव गुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम

ततः परं कषेत्रविदॊ वदन्ति; परावर्तयद यॊ भुवनानि सप्त

1

[
ukra]

yad idaṃ veda vacanaṃ kuru karma tyajeti ca

kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā

2

etad vai śrotum icchāmi tad bhavān prabravītu me

etat tv anyonyavairūpye vartate pratikūlata

3

[bhī]

ity uktaḥ pratyuvācedaṃ parāśara sutaḥ sutam

karma vidyāmayāv etau vyākhyāsyāmi kṣarākṣarau

4

yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā

śṛ
uṣvaika manāḥ putra gahvaraṃ hy etad antaram

5

asti dharma iti proktaṃ nāstīty atraiva yo vadet

tasya pakṣasya sadṛśam idaṃ mama bhaved atha

6

dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ

pravṛtti lakṣaṇo dharmo nivṛttau ca subhāsita

7

karmaṇā badhyate tantur vidyayā tu pramucyate

tasmāt karma na kurvanti yatayaḥ pāradarśina

8

karmaṇā jāyate pretya mūrtimān sodaśātmakaḥ

vidyayā jāyate nityam avyayo hy avyayātmaka

9

karma tv eke praśaṃsanti svalpa buddhitarā narāḥ

tena te dehajālāni ramayanta upāsate

10

ye tu buddhiṃ parāṃ prāptā dharmanaipuṇya darśinaḥ

na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva

11

karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau

vidyayā tad avāpnoti yatra gatvā na śocati

12

yatra gatvā na mriyate yatra gatvā na jāyate

na jīryate yatra gatvā yatra gatvā na vardhate

13

yatra tad brahma paramam avyaktam ajaraṃ dhruvam

avyāhatam anāyāsam amṛtaṃ cāviyogi ca

14

dvandvair yatra na bādhyante mānasena ca karmaṇā

samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ

15

vidyāmayo 'nyaḥ puruṣas tāta karmamayo 'paraḥ

viddhi candramasaṃ darśe sūkṣmayā kalayā sthitam

16

tad etad ṛṣiṇā proktaṃ vistareṇānumīyate

navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare

17

ekādaśa vikārātmā kalā saṃbhārasaṃbhṛtaḥ

mūrtimān iti taṃ viddhi tāta karma guṇātmakam

18

devo yaḥ saṃśritas tasminn abbindur iva puṣkare

kṣetrajñaṃ taṃ vijānīyān nityaṃ tyāgajitātmakam

19

tamo rajaś ca sattvaṃ ca viddhi jīva guṇān imān

jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmana

20

sacetanaṃ jīva guṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam

tataḥ paraṃ kṣetravido vadanti; prāvartayad yo bhuvanāni sapta
a book on sutra| a book on sutra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 233