Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 234

Book 12. Chapter 234

The Mahabharata In Sanskrit


Book 12

Chapter 234

1

[षुक्र]

कषरात परभृति यः सर्गः सगुणानीन्द्रियाणि च

बुद्ध्यैश्वर्याभिसर्गार्थं यद धयानं चात्मनः शुभम

2

भूय एव तु लॊके ऽसमिन सद्वृत्तिं वृत्ति हैतुकीम

यया सन्तः परवर्तन्ते तद इच्छाम्य अनुवर्णितम

3

वेदे वचनम उक्तं तु कुरु कर्म तयजेति च

कथम एतद विजानीयां तच च वयाख्यातुम अर्हसि

4

लॊकवृत्तान्ततत्त्वज्ञः पूतॊ ऽहं गुरु शासनात

कृत्वा बुद्धिं वियुक्तात्मा तयक्ष्याम्य आत्मानम अव्यथः

5

[वयास]

यैषा वै विहिता वृत्तिः पुरस्ताद बरह्मणा सवयम

एषा पूर्वतरैः सद्भिर आचीर्णा परमर्षिभिः

6

बरह्मचर्येण वै लॊकाञ जयन्ति परमर्षयः

आत्मनश च हृदि शरेयस तव अन्विच्छ मनसात्मनि

7

वने मूलफलाशी च तप्यन सुविपुलं तपः

पुण्यायतन चारी च भूतानाम अविहिंसकः

8

विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये

काले पराप्ते चरन भैक्षं कल्पते बरह्मभूयसे

9

निःस्तुतिर निर्नमस्कारः परित्यज्य शुभाशुभे

अरण्ये विचरैकाकी येन केन चिद आशितः

10

[षुक]

यद इदं वेद वचनं लॊकवादे विरुध्यते

परमाने चाप्रमाने च विरुद्धे शास्त्रता कुतः

11

इत्य एतच छरॊतुम इच्छामि भगवान परब्रवीतु मे

कर्मणाम अविरॊधेन कथम एतत परवर्तते

12

[भी]

इत्य उक्तः परत्युवाचेदं गन्धवत्याः सुतः सुतम

ऋषिस तत पूजयन वाक्यं पुत्रस्यामित तेजसः

13

गृहस्थॊ बरह्मचारी च वानप्रस्थॊ ऽथ भिक्षुकः

यथॊक्तकारिणः सर्वे गच्छन्ति परमां गतिम

14

एकॊ य आश्रमान एतान अनुतिष्ठेद यथाविधि

अकाम दवेषसंयुक्तः स परत्र महीयते

15

चतुर्पदॊ हि निःश्रेणी बरह्मण्य एषा परतिष्ठिता

एताम आश्रित्य निःश्रेणीं बरह्मलॊके महीयते

16

आयुषस तु चतुर्भागं बरह्मचार्यनसूयकः

गुरौ वा गुरुपुत्रे वा वसेद धर्मार्थकॊविदः

17

कर्मातिरेकेण गुरॊर अध्येतव्यं बुभूसता

दक्षिणॊ नापवादी सयाद आहूतॊ गुरुम आश्रयेत

18

जघन्यशायी पूर्वं सयाद उत्थायी गुरु वेश्मनि

यच च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः

19

कृतम इत्य एव तत सर्वं कृत्वा तिष्ठेत पार्श्वतः

किंकरः सर्वकारी च सर्वकर्मसु कॊविदः

20

शुचिर दक्षॊ गुणॊपेतॊ बरूयाद इषुर इवात्वरः

चक्षुषा गुरुम अव्यग्रॊ निरीक्षेत जितेन्द्रियः

21

नाभुक्तवति चाश्नीयाद अपीतवति नॊ पिबेत

न तिष्ठति तथासीत नासुप्ते परस्वपेत च

22

उत्तानाभ्यां च पानिभ्यां पादाव अस्य मृदु सपृचेत

दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत

23

अभिवाद्य गुरुं बरूयाद अधीस्व भगवन्न इति

इदं करिष्ये भगवन्न इदं चापि कृतं मया

24

इति सर्वम अनुज्ञाप्य निवेद्य गुरवे धनम

कुर्यात कृत्वा च तत सर्वम आख्येयं गुरवे पुनः

25

यांस तु गन्धान रसान वापि बरह्मचारी न सेवते

सेवेत तान समावृत्त इति धर्मेषु निश्चयः

26

ये के चिद विस्तरेणॊक्ता नियमा बरह्मचारिणः

तान सर्वान अनुगृह्णीयाद भवेच चानपगॊ गुरॊः

27

स एवं गुरवे परीतिम उपहृत्य यथाबलम

आश्रमेष्व आश्रमेष्व एवं शिष्यॊ वर्तेत कर्मणा

28

वेद वरतॊपवासेन चतुर्थे चायुषॊ गते

गुरवे दक्षिणां दत्त्वा समावर्तेद यथाविधि

29

धर्मलब्धैर युतॊ दारैर अग्नीन उत्पाद्य धर्मतः

दवितीयम आयुषॊ भागं गृहमेधि वरती भवेत

1

[
ukra]

kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca

buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham

2

bhūya eva tu loke 'smin sadvṛttiṃ vṛtti haitukīm

yayā santaḥ pravartante tad icchāmy anuvarṇitam

3

vede vacanam uktaṃ tu kuru karma tyajeti ca

katham etad vijānīyāṃ tac ca vyākhyātum arhasi

4

lokavṛttāntatattvajñaḥ pūto 'haṃ guru śāsanāt

kṛtvā buddhiṃ viyuktātmā tyakṣyāmy ātmānam avyatha

5

[vyāsa]

yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam

eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhi

6

brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ

ātmanaś ca hṛdi śreyas tv anviccha manasātmani

7

vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ

puṇyāyatana cārī ca bhūtānām avihiṃsaka

8

vidhūme sannamusale vānaprasthapratiśraye

kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase

9

niḥstutir nirnamaskāraḥ parityajya śubhāśubhe

araṇye vicaraikākī yena kena cid āśita

10

[
uka]

yad idaṃ veda vacanaṃ lokavāde virudhyate

pramāne cāpramāne ca viruddhe śāstratā kuta

11

ity etac chrotum icchāmi bhagavān prabravītu me

karmaṇām avirodhena katham etat pravartate

12

[bhī]

ity uktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam

is tat pūjayan vākyaṃ putrasyāmita tejasa

13

gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ

yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim

14

eko ya āśramān etān anutiṣṭhed yathāvidhi

akāma dveṣasaṃyuktaḥ sa paratra mahīyate

15

caturpado hi niḥśreṇī brahmaṇy eṣā pratiṣṭhitā

etām āśritya niḥśreṇīṃ brahmaloke mahīyate

16

yuṣas tu caturbhāgaṃ brahmacāryanasūyakaḥ

gurau vā guruputre vā vased dharmārthakovida

17

karmātirekeṇa guror adhyetavyaṃ bubhūsatā

dakṣiṇo nāpavādī syād āhūto gurum āśrayet

18

jaghanyaśāyī pūrvaṃ syād utthāyī guru veśmani

yac ca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā puna

19

kṛtam ity eva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ

kiṃkaraḥ sarvakārī ca sarvakarmasu kovida

20

ucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ

cakṣuṣā gurum avyagro nirīkṣeta jitendriya

21

nābhuktavati cāśnīyād apītavati no pibet

na tiṣṭhati tathāsīta nāsupte prasvapeta ca

22

uttānābhyāṃ ca pānibhyāṃ pādāv asya mṛdu spṛcet

dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet

23

abhivādya guruṃ brūyād adhīsva bhagavann iti

idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā

24

iti sarvam anujñāpya nivedya gurave dhanam

kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave puna

25

yāṃs tu gandhān rasān vāpi brahmacārī na sevate

seveta tān samāvṛtta iti dharmeṣu niścaya

26

ye ke cid vistareṇoktā niyamā brahmacāriṇaḥ

tān sarvān anugṛhṇīyād bhavec cānapago guro

27

sa evaṃ gurave prītim upahṛtya yathābalam

āśrameṣv āśrameṣv evaṃ śiṣyo varteta karmaṇā

28

veda vratopavāsena caturthe cāyuṣo gate

gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi

29

dharmalabdhair yuto dārair agnīn utpādya dharmataḥ

dvitīyam āyuṣo bhāgaṃ gṛhamedhi vratī bhavet
angels and saint| year of wonders note
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 234