Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 244

Book 12. Chapter 244

The Mahabharata In Sanskrit


Book 12

Chapter 244

1

[वयास]

दवन्द्वानि मॊक्षजिज्ञासुर अर्थधर्माव अनुष्ठितः

वक्त्रा गुणवता शिष्यः शराव्यः पूर्वम इदं महत

2

आकाशं मारुतॊ जयॊतिर आपः पृथ्वी च पञ्चमी

भावाभावौ च कालश च सर्वभूतेषु पञ्चसु

3

अन्तरात्मकम आकाशं तन्मयं शरॊत्रम इन्द्रियम

तस्य शब्दं गुणं विद्यान मूर्ति शास्त्रविधानवित

4

चरणं मारुतात्मेति पराणापानौ च तन्मयौ

सपर्शनं चेन्द्रियं विद्यात तथा सपर्शं च तन्मयम

5

ततः पाकः परकाशश च जयॊतिश चक्षुश च तन्मयम

तस्य रूपं गुणं विद्यात तमॊ ऽनववसितात्मकम

6

परक्लेदः कषुद्रता सनेह इत्य आपॊ हय उपदिश्यते

रसनं चेन्द्रियं जिह्वा रसश चापां गुणॊ मतः

7

संघातः पार्थिवॊ धातुर अस्थि दन्तनखानि च

शमश्रुलॊम च केशाश च सिराः सनायु च चर्म च

8

इन्द्रियं घराणसंज्ञानं नासिकेत्य अभिधीयते

गन्धश चैवेन्द्रियारॊ ऽयं विज्ञेयः पृथिवीमयः

9

उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चॊत्तराः

पञ्चानां भूतसंघानां संततिं मुनयॊ विदुः

10

मनॊ नवमम एषां तु बुद्धिस तु दशमी समृता

एकादशॊ ऽनतरात्मा च सर्वतः पर उच्यते

11

वयवसायात्मिका बुद्धिर मनॊ वयाकरणात्मकम

कर्मानुमानाद विज्ञेयः स जीवः कषेत्रसंज्ञकः

12

एभिः कालास्तमैर भावैर यः सर्वैः सर्वम अन्वितम

पश्यत्य अकलुषं पराज्ञः स मॊहं नानुवर्तते

1

[vyāsa]

dvandvāni mokṣajijñāsur arthadharmāv anuṣṭhitaḥ

vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat

2

kāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī

bhāvābhāvau ca kālaś ca sarvabhūteṣu pañcasu

3

antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam

tasya śabdaṃ guṇaṃ vidyān mūrti śāstravidhānavit

4

caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau

sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam

5

tataḥ pākaḥ prakāśaś ca jyotiś cakṣuś ca tanmayam

tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam

6

prakledaḥ kṣudratā sneha ity āpo hy upadiśyate

rasanaṃ cendriyaṃ jihvā rasaś cāpāṃ guṇo mata

7

saṃghātaḥ pārthivo dhātur asthi dantanakhāni ca

śmaśruloma ca keśāś ca sirāḥ snāyu ca carma ca

8

indriyaṃ ghrāṇasaṃjñānaṃ nāsikety abhidhīyate

gandhaś caivendriyāro 'yaṃ vijñeyaḥ pṛthivīmaya

9

uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ

pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo vidu

10

mano navamam eṣāṃ tu buddhis tu daśamī smṛtā

ekādaśo 'ntarātmā ca sarvataḥ para ucyate

11

vyavasāyātmikā buddhir mano vyākaraṇātmakam

karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñaka

12

ebhiḥ kālāstamair bhāvair yaḥ sarvaiḥ sarvam anvitam

paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 244