Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 247

Book 12. Chapter 247

The Mahabharata In Sanskrit


Book 12

Chapter 247

1

[भी]

भूतानां गुणसंख्यानं भूयः पुत्र निशामय

दवैपायन मुखाद भरष्टं शलाघया परयानघ

2

दीप्तानलनिभः पराह भगवान धूम्रवर्चसे

ततॊ ऽहम अपि वक्ष्यामि भूयः पुत्र निदर्शनम

3

भूमेः सथैर्यं पृथुत्वं च काथिन्यं परसवात्मता

गन्धॊ गुरुत्वं शक्तिश च संघातः सथापना धृतिः

4

अपां शैत्यं रसः कलेदॊ दरवत्वं सनेहसौम्यता

जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा

5

अग्नेर दुर्धर्षता तेजस तापः पाकः परकाशनम

शौचं रागॊ लघुस तैक्ष्ण्यं दशमं चॊर्ध्वभागिता

6

वायॊर अनियमः सपर्शॊ वादस्थानं सवतन्त्रता

बलं शैघ्र्यं च मॊहश च चेष्टा कर्मकृता भवः

7

आकाशस्य गुणः शब्दॊ वयापित्वं छिद्रतापि च

अनाश्रयम अनालम्बम अव्यक्तम अविकारिता

8

अप्रतीघातता चैव भूतत्वं विकृतानि च

गुणाः पञ्चा शतं परॊक्ताः पञ्च भूतात्मभाविताः

9

चलॊपपत्तिर वयक्तिश च विसर्गः कल्पना कषमा

सद असच चाशुता चैव मनसॊ नव वै गुणाः

10

इष्टानिष्ट विकल्पश च वयवसायः समाधिता

संशयः परतिपत्तिश च बुद्धौ पञ्चेह ये गुणाः

11

[य]

कथं पञ्च गुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः

एतन मे सर्वम आचक्ष्व सूक्ष्मज्ञानं पितामह

12

[भी]

आहुः षष्टिं भूतगुणान वै; भूतविशिष्टा नित्यविषक्ताः

भूतविषक्ताश चाक्षरसृष्टाः; पुत्र न नित्यं तद इह वदन्ति

13

तत पुत्र चिन्ता कलितं यद उक्तम; अनागतं वै तव संप्रतीह

भूतार्थ तत्त्वं तद अवाप्य सर्वं; भूतप्रभावाद भव शान्तबुद्धिः

1

[bhī]

bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya

dvaipāyana mukhād bhraṣṭaṃ ślāghayā parayānagha

2

dīptānalanibhaḥ prāha bhagavān dhūmravarcase

tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam

3

bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāthinyaṃ prasavātmatā

gandho gurutvaṃ śaktiś ca saṃghātaḥ sthāpanā dhṛti

4

apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā

jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā

5

agner durdharṣatā tejas tāpaḥ pākaḥ prakāśanam

śaucaṃ rāgo laghus taikṣṇyaṃ daśamaṃ cordhvabhāgitā

6

vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā

balaṃ śaighryaṃ ca mohaś ca ceṣṭā karmakṛtā bhava

7

kāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca

anāśrayam anālambam avyaktam avikāritā

8

apratīghātatā caiva bhūtatvaṃ vikṛtāni ca

guṇāḥ pañcā śataṃ proktāḥ pañca bhūtātmabhāvitāḥ

9

calopapattir vyaktiś ca visargaḥ kalpanā kṣamā

sad asac cāśutā caiva manaso nava vai guṇāḥ

10

iṣṭāniṣṭa vikalpaś ca vyavasāyaḥ samādhitā

saṃśayaḥ pratipattiś ca buddhau pañceha ye guṇāḥ

11

[y]

kathaṃ pañca guṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ

etan me sarvam ācakṣva sūkṣmajñānaṃ pitāmaha

12

[bhī]

āhuḥ ṣaṣṭiṃ bhūtaguṇān vai; bhūtaviśiṣṭā nityaviṣaktāḥ

bhūtaviṣaktāś cākṣarasṛṣṭāḥ; putra na nityaṃ tad iha vadanti

13

tat putra cintā kalitaṃ yad uktam; anāgataṃ vai tava saṃpratīha

bhūtārtha tattvaṃ tad avāpya sarvaṃ; bhūtaprabhāvād bhava śāntabuddhiḥ
ura of quran| ura in quran
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 247