Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 248

Book 12. Chapter 248

The Mahabharata In Sanskrit


Book 12

Chapter 248

1

[य]

य इमे पृथिवीपालाः शेरते पृथिवीतले

पृतना मध्य एते हि गतसत्त्वा महाबलाः

2

एकैकशॊ भीमबला नागायुत बलास तथा

एते हि निहताः संख्ये तुल्यतेजॊबलैर नरैः

3

नैषां पश्यामि हन्तारं परानिनां संयुगे पुरा

विक्रमेणॊपसंपन्नास तेजॊबलसमन्विताः

4

अथ चेमे महाप्राज्ञ शेरते हि गतासवः

मृता इति च शब्दॊ ऽयं वर्तत्य एषु गतासुषु

5

इमे मृता नृपतयः परायशॊ भीमविक्रमाः

तत्र मे संशयॊ जातः कुतः संज्ञा मृता इति

6

कस्य मृत्युः कुतॊ मृत्युः केन मृत्युर इह परजाः

हरत्य अमरसंकाश तन मे बरूहि पितामह

7

[भी]

पुरा कृतयुगे तात राजासीद अविकम्पकः

स शत्रुवशम आपन्नः संग्रामे कषीणवाहनः

8

तत्र पुत्रॊ हरिर नाम नारायण समॊ बले

स शत्रुभिर हतः संख्ये सबलः सपदानुगः

9

स राजा शत्रुवशगः पुत्रशॊकसमन्वितः

यदृच्छयाशान्ति परॊ ददर्श भुवि नारदम

10

स तस्मै सर्वम आचस्त यथावृत्तं जनेश्वरः

शत्रुभिर गरहणं संख्ये पुत्रस्य मरणं तथा

11

तस्य तद वचनं शरुत्वा नारदाथ तपॊधनः

आख्यानम इदम आचस्त पुत्रशॊकापहं तदा

12

राजञ शृणु समाख्यानम अद्येदं बहुविस्तरम

यथावृत्तं शरुतं चैव मयापि वसुधाधिप

13

परजाः सृष्ट्वा महातेजाः परजा सर्गे पितामहः

अतीव वृद्धा बहुला नामृष्यत पुनः परजाः

14

न हय अन्तरम अभूत किं चित कव चिज जन्तुभिर अच्युत

निरुच्छ्वासम इवॊन्नद्धं तरैलॊक्यम अभवन नृप

15

तस्य चिन्ता समुत्पन्न संहारं परति भूपते

चिन्तयन नाध्यगच्छच च संहारे हेतुकारणम

16

तस्य रॊषान महाराज खेभ्यॊ ऽगनिर उदतिष्ठत

तेन सर्वदिशॊ राजन ददाह स पितामहः

17

ततॊ दिवं भुवं खं च जगच च सचराचरम

ददाह पावकॊ राजन भगवत कॊपसंभवः

18

तत्रादह्यन्त भूतानि जङ्गमानि धरुवाणि च

महता कॊपवेगेन कुपिते परपितामहे

19

ततॊ हरि जतः सथानुर वेदाध्वर पतिः शिवः

जगाद शरणं देवॊ बराह्मणं परवीरहा

20

तस्मिन्न अभिगते सथानौ परजानां हितकाम्यया

अब्रवीद वरदॊ देवॊ जवलन्न इव तदा शिवम

21

करवाण्य अद्य कं कामं वरार्हॊ ऽसि मतॊ मम

कर्ता हय अस्मि परियं शम्भॊ तव यद धृदि वर्तते

1

[y]

ya ime pṛthivīpālāḥ śerate pṛthivītale

pṛtanā madhya ete hi gatasattvā mahābalāḥ

2

ekaikaśo bhīmabalā nāgāyuta balās tathā

ete hi nihatāḥ saṃkhye tulyatejobalair narai

3

naiṣāṃ paśyāmi hantāraṃ prānināṃ saṃyuge purā

vikrameṇopasaṃpannās tejobalasamanvitāḥ

4

atha ceme mahāprājña śerate hi gatāsavaḥ

mṛtā iti ca śabdo 'yaṃ vartaty eṣu gatāsuṣu

5

ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ

tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti

6

kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur iha prajāḥ

haraty amarasaṃkāśa tan me brūhi pitāmaha

7

[bhī]

purā kṛtayuge tāta rājāsīd avikampakaḥ

sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhana

8

tatra putro harir nāma nārāyaṇa samo bale

sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānuga

9

sa rājā śatruvaśagaḥ putraśokasamanvitaḥ

yadṛcchayāśānti paro dadarśa bhuvi nāradam

10

sa tasmai sarvam ācasta yathāvṛttaṃ janeśvaraḥ

śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā

11

tasya tad vacanaṃ śrutvā nāradātha tapodhanaḥ

ākhyānam idam ācasta putraśokāpahaṃ tadā

12

rājañ śṛu samākhyānam adyedaṃ bahuvistaram

yathāvṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa

13

prajāḥ sṛṣṭvā mahātejāḥ prajā sarge pitāmahaḥ

atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ

14

na hy antaram abhūt kiṃ cit kva cij jantubhir acyuta

nirucchvāsam ivonnaddhaṃ trailokyam abhavan nṛpa

15

tasya cintā samutpanna saṃhāraṃ prati bhūpate

cintayan nādhyagacchac ca saṃhāre hetukāraṇam

16

tasya roṣān mahārāja khebhyo 'gnir udatiṣṭhata

tena sarvadiśo rājan dadāha sa pitāmaha

17

tato divaṃ bhuvaṃ khaṃ ca jagac ca sacarācaram

dadāha pāvako rājan bhagavat kopasaṃbhava

18

tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca

mahatā kopavegena kupite prapitāmahe

19

tato hari jataḥ sthānur vedādhvara patiḥ śivaḥ

jagāda śaraṇaṃ devo brāhmaṇaṃ paravīrahā

20

tasminn abhigate sthānau prajānāṃ hitakāmyayā

abravīd varado devo jvalann iva tadā śivam

21

karavāṇy adya kaṃ kāmaṃ varārho 'si mato mama

kartā hy asmi priyaṃ śambho tava yad dhṛdi vartate
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 248