Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 267

Book 12. Chapter 267

The Mahabharata In Sanskrit


Book 12

Chapter 267

1

[भी]

अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम

नारदस्य च संवादं देवलस्यासितस्य च

2

आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः

नारदः परिपप्रच्छ भूतानां परभवाभ्ययम

3

कुतः सृष्टम इदं विश्वं बरह्मन सथावरजङ्गमम

परलये च कम अभ्येति तद भवान परब्रवीतु मे

4

[असित]

येभ्यः सृजति भूतानि कालॊ भावप्रचॊदितः

महाभूतानि पञ्चेति तान्य आहुर भूतचिन्तकाः

5

तेभ्यः सृजति भूतानि काल आत्मप्रचॊदितः

एतेभ्यॊ यः परं बरूयाद असद बरूयाद असंशयम

6

विद्धि नारद पञ्चैताञ शाश्वतान अचलान धरुवान

महतस तेजसॊ राशीन कालषष्ठान सवभावतः

7

आपश चैवान्तरिक्षं च पृथिवी वायुपावकौ

असिद्धिः परम एतेभ्यॊ भूतेभ्यॊ मुक्तसंशयम

8

नॊपपत्त्या न वा युक्त्या तव असद बरूयाद असंशयम

वेत्थ तान अभिनिर्वृत्तान स एते यस्य राशयः

9

पञ्चैव तानि कालश च भावाभावौ च केवलौ

अस्तौ भूतानि भूतानां शाश्वतानि भवाप्ययौ

10

अभावाद भावितेष्व एव तेभ्यश च परभवन्त्य अपि

विनस्तॊ ऽपि च तान्य एव जन्तुर भवति पञ्चधा

11

तस्य भूमिमयॊ देहः शरॊत्रम आकाशसंभवम

सूर्यश चक्षुर असुर वायुर अद्भ्यस तु खलु शॊनितम

12

चक्षुषी नासिका कर्णौ तवग जिह्वेति च पञ्चमी

इन्द्रियाणीन्द्रियार्थानां जञानानि कवयॊ विदुः

13

दर्शनं शरवणं घराणं सपर्शनं रसनं तथा

उपपत्त्या गुणान विद्धि पञ्च पञ्चसु पञ्चधा

14

रूपं गन्धॊ रसः सपर्शः शब्दश चैवाथ तद गुणाः

इन्द्रियैर उपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः

15

रूपं गन्धं रसं सपर्शं शब्दं चैतांस तु तद गुणान

इन्द्रियाणि न बुध्यन्ते कषेत्रज्ञस तैस तु बुध्यते

16

चित्तम इन्द्रियसंघातात परं तस्मात परं मनः

मनसस तु परा बुद्धिः कषेत्रज्ञॊ बुद्धितः परम

17

पूर्वं चेतयते जन्तुर इन्द्रियैर विषयान पृथक

विचार्य मनसा पश्चाद अथ बुद्ध्या वयवस्यति

इन्द्रियौर उपलब्धार्थान सर्वान यस तव अध्यवस्यति

18

चित्तम इन्द्रियसंघातं मनॊ बुद्धिं तथास्तमीम

अस्तौ जञानेन्द्रियाण्य आहुर एतान्य अध्यात्मचिन्तकाः

19

पानि पादं च पायुश च मेहनं पञ्चमं मुखम

इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्य अपि

20

जल्पनाभ्यवहारार्थं मुखम इन्द्रियम उच्यते

गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ

21

पायूपस्थौ विसर्गार्थम इन्द्रिये तुल्यकर्मणी

विसर्गे च पुरीसस्य विसर्गे चाभिकामिके

22

बलं सस्थं स एतानि वाचा सम्यग यथागमम

जञानचेष्टेन्द्रिय गुणाः सर्वे संशब्दिता मया

23

इन्द्रियाणां सवकर्मभ्यः शरमाद उपरमॊ यदा

भवतीन्द्रिय संन्यासाद अथ सवपिति वै नरः

24

इन्द्रियाणां वयुपरमे मनॊ ऽनुपरतं यदि

सेवते विषयान एव तद्विद्यात सवप्नदर्शनात

25

सात्त्विकाश चैव ये भावास तथा राजस तामसाः

कर्म युक्तान परशंसन्ति सात्त्विकान इतरांस तथा

26

आनन्दः कर्मणां सिद्धिः परतिपत्तिः परा गतिः

सात्त्विकस्य निमित्तानि भावान संश्रयते समृतिः

27

जन्तुष्व एकतमेष्व एवं भावा ये विधिम आस्थिताः

भावयॊर ईप्सितं नित्यं परत्यक्षगमनं दवयॊः

28

इन्द्रियाणि च भावाश च गुणाः सप्तदश समृताः

तेषाम अस्तादशॊ देही यः शरीरे स शाश्वतः

29

अथ वा सशरीरास ते गुणाः सर्वे शरीरिणाम

संश्रितास तद वियॊगे हि सशरीरा न सन्ति ते

30

अथ वा संनिपातॊ ऽयं शरीरं पाञ्चभौतिकम

एतश च दश चास्तौ च गुणाः सह शरीरिणाम

ऊष्मना सह विंशॊ वा संघातः पाञ्चभौतिकः

31

महान संधारयत्य एतच छरीरं वायुना सह

तस्यास्य भावयुक्तस्य निमित्तं देहभेदने

32

यथैवॊत्पद्यते किं चित पञ्चत्वं गच्छते तथा

पुण्यपापविनाशान्ते पुण्यपापसमीरितम

देहं विशति कालेन ततॊ ऽयं कर्म संभवम

33

हित्वा हित्वा हय अयं परैति देहाद देहं कृताश्रयः

कालसंचॊदितः कषेत्री विशीर्णाद वा गृहाद गृहम

34

तत्र नैवानुतप्यन्ते पराज्ञा निश्चित निश्चयाः

कृपणास तव अनुतप्यन्ते जनाः संबन्धिमानिनः

35

न हय अयं कस्य चित कश चिन नास्य कश चन विद्यते

भवत्य एकॊ हय अयं नित्यं शरीरे सुखदुःखभाज

36

नैव संजायते जन्तुर न च जातु विपद्यते

याति देहम अयं भुक्त्वा कदा चित परमां गतिम

37

पुण्यपापमयं देहं कषपयन कर्म संचयात

कषीणदेहः पुनर देही बरह्मत्वम उपगच्छति

38

पुण्यपापक्षयार्थं च सांख्यं जञानं विधीयते

तत कषये हय अस्य पश्यन्ति बरह्म भावे परां गतिम

1

[bhī]

atraivodāharantīmam itihāsaṃ purātanam

nāradasya ca saṃvādaṃ devalasyāsitasya ca

2

sīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ

nāradaḥ paripapraccha bhūtānāṃ prabhavābhyayam

3

kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam

pralaye ca kam abhyeti tad bhavān prabravītu me

4

[asita]

yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ

mahābhūtāni pañceti tāny āhur bhūtacintakāḥ

5

tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ

etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam

6

viddhi nārada pañcaitāñ śāvatān acalān dhruvān

mahatas tejaso rāśīn kālaṣaṣṭhān svabhāvata

7

paś caivāntarikṣaṃ ca pṛthivī vāyupāvakau

asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam

8

nopapattyā na vā yuktyā tv asad brūyād asaṃśayam

vettha tān abhinirvṛttān sa ete yasya rāśaya

9

pañcaiva tāni kālaś ca bhāvābhāvau ca kevalau

astau bhūtāni bhūtānāṃ śāvatāni bhavāpyayau

10

abhāvād bhāviteṣv eva tebhyaś ca prabhavanty api

vinasto 'pi ca tāny eva jantur bhavati pañcadhā

11

tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam

sūryaś cakṣur asur vāyur adbhyas tu khalu śonitam

12

cakṣuṣī nāsikā karṇau tvag jihveti ca pañcamī

indriyāṇīndriyārthānāṃ jñānāni kavayo vidu

13

darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā

upapattyā guṇān viddhi pañca pañcasu pañcadhā

14

rūpaṃ gandho rasaḥ sparśaḥ śabdaś caivātha tad guṇāḥ

indriyair upalabhyante pañcadhā pañca pañcabhi

15

rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃs tu tad guṇān

indriyāṇi na budhyante kṣetrajñas tais tu budhyate

16

cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ

manasas tu parā buddhiḥ kṣetrajño buddhitaḥ param

17

pūrvaṃ cetayate jantur indriyair viṣayān pṛthak

vicārya manasā paścād atha buddhyā vyavasyati

indriyaur upalabdhārthān sarvān yas tv adhyavasyati

18

cittam indriyasaṃghātaṃ mano buddhiṃ tathāstamīm

astau jñānendriyāṇy āhur etāny adhyātmacintakāḥ

19

pāni pādaṃ ca pāyuś ca mehanaṃ pañcamaṃ mukham

iti saṃśabdyamānāni śṛṇu karmendriyāṇy api

20

jalpanābhyavahārārthaṃ mukham indriyam ucyate

gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau

21

pāyūpasthau visargārtham indriye tulyakarmaṇī

visarge ca purīsasya visarge cābhikāmike

22

balaṃ sasthaṃ sa etāni vācā samyag yathāgamam

jñānaceṣṭendriya guṇāḥ sarve saṃśabditā mayā

23

indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā

bhavatīndriya saṃnyāsād atha svapiti vai nara

24

indriyāṇāṃ vyuparame mano 'nuparataṃ yadi

sevate viṣayān eva tadvidyāt svapnadarśanāt

25

sāttvikāś caiva ye bhāvās tathā rājasa tāmasāḥ

karma yuktān praśaṃsanti sāttvikān itarāṃs tathā

26

nandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ

sāttvikasya nimittāni bhāvān saṃśrayate smṛti

27

jantuṣv ekatameṣv evaṃ bhāvā ye vidhim āsthitāḥ

bhāvayor īpsitaṃ nityaṃ pratyakṣagamanaṃ dvayo

28

indriyāṇi ca bhāvāś ca guṇāḥ saptadaśa smṛtāḥ

teṣām astādaśo dehī yaḥ śarīre sa śāśvata

29

atha vā saśarīrās te guṇāḥ sarve śarīriṇām

saṃśritās tad viyoge hi saśarīrā na santi te

30

atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam

etaś ca daśa cāstau ca guṇāḥ saha śarīriṇām

ūṣmanā saha viṃśo vā saṃghātaḥ pāñcabhautika

31

mahān saṃdhārayaty etac charīraṃ vāyunā saha

tasyāsya bhāvayuktasya nimittaṃ dehabhedane

32

yathaivotpadyate kiṃ cit pañcatvaṃ gacchate tathā

puṇyapāpavināśānte puṇyapāpasamīritam

dehaṃ viśati kālena tato 'yaṃ karma saṃbhavam

33

hitvā hitvā hy ayaṃ praiti dehād dehaṃ kṛtāśrayaḥ

kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham

34

tatra naivānutapyante prājñā niścita niścayāḥ

kṛpaṇās tv anutapyante janāḥ saṃbandhimānina

35

na hy ayaṃ kasya cit kaś cin nāsya kaś cana vidyate

bhavaty eko hy ayaṃ nityaṃ śarīre sukhaduḥkhabhāj

36

naiva saṃjāyate jantur na ca jātu vipadyate

yāti deham ayaṃ bhuktvā kadā cit paramāṃ gatim

37

puṇyapāpamayaṃ dehaṃ kṣapayan karma saṃcayāt

kṣīṇadehaḥ punar dehī brahmatvam upagacchati

38

puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate

tat kṣaye hy asya paśyanti brahma bhāve parāṃ gatim
prem prem o meri dilruba| onnet lxxi
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 267