Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 27

Book 12. Chapter 27

The Mahabharata In Sanskrit


Book 12

Chapter 27

1

[युधिस्ठिर]

अभिमन्यौ हते बाले दरौपद्यास तनयेषु च

धृष्टद्युम्ने विराते च दरुपदे च महीपतौ

2

वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे

तथान्येषु नरेन्द्रेषु नानादेश्येषु संगमे

3

न विमुञ्चति मां शॊकॊ जञातिघातिनम आतुरम

राज्यकामुकम अत्य उग्रं सववंशॊच्छेद कारकम

4

यस्याङ्के करीडमानेन मया वै परिवर्तितम

स मया राज्यलुब्धेन गाङ्गेयॊ विनिपातितः

5

यदा हय एनं विघूर्णन्तम अपश्यं पार्थ सायकैः

कम्पमानं यथा वज्रैः परेक्षमाणं शिखण्डिनम

6

जीर्णं सिंहम इव परांशुं नरसिंहं पितामहम

कीर्यमाणं शरैस तीक्ष्णैर दृष्ट्वा मे वयथितं मनः

7

पराङ्मुखं सीदमानं च रथाद अपच्युतं शरैः

घूर्णमानं यथा शैलं तदा मे कश्मलॊ ऽभवत

8

यः स बाणधनुष पाणिर यॊधयाम आस भार्गवम

बहून्य अहानि कौरव्यः कुरुक्षेत्रे महामृधे

9

समेतं पार्थिवं कषत्रं वारणस्यां नदी सुतः

कन्यार्थम आह्वयद वीरॊ रथेनैकेन संयुगे

10

येन चॊग्रायुधॊ राजा चक्रवर्ती दुरासदः

दग्धः शस्त्रप्रतापेन स मया युधि घातितः

11

सवयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम

न बाणैः पातयाम आस सॊ ऽरजुनेन निपातितः

12

यदैनं पतितं भूमाव अपश्यं रुधिरॊक्षितम

तदैवाविशद अत्य उग्रॊ जवरॊ मे मुनिसत्तम

येन संवर्धिता बाला येन सम परिरक्षिताः

13

स मया राज्यलुब्धेन पापेन गुरु घातिना

अल्पकालस्य राज्यस्य कृते मूढेन घातितः

14

आचार्यश च महेष्वासः सर्वपार्थिवपूजितः

अभिगम्य रणे मिथ्या पापेनॊक्तः सुतं परति

15

तन मे दहति गात्राणि यन मां गुरुर अभाषत

सत्यवाक्यॊ हि राजंस तवं यदि जीवति मे सुतः

सत्यं मा मर्शयन विप्रॊ मयि तत्परिपृष्टवान

16

कुञ्जरं चान्तरं कृत्वा मिथ्यॊपचरितं मया

सुभृशं राज्यलुब्धेन पापेन गुरु घातिना

17

सत्यकञ्चुकम आस्थाय मयॊक्तॊ गुरुर आहवे

अश्वत्थामा हत इति कुञ्जरे विनिपातिते

कान नु लॊकान गमिष्यामि कृत्वा तत कर्म दारुणम

18

अघातयं च यत कर्णं समरेष्व अपलायिनम

जयेष्ठं भरातरम अत्य उग्रं कॊ मत्तः पापकृत्तमः

19

अभिमन्युं च यद बालं जातं सिंहम इवाद्रिषु

परावेशयम अहं लुब्धॊ वाहिनीं दरॊण पालिताम

20

तदा परभृति बीभत्सुं न शक्नॊमि निरीक्षितुम

कृष्णं च पुण्डरीकाक्षं किल्बिषी भरूण हा यथा

21

दरौपदीं चाप्य अदुःखार्हां पञ्च पुत्र विनाकृताम

शॊचामि पृथिवीं हीनां पञ्चभिः पर्वतैर इव

22

सॊ ऽहम आगः करः पापः पृथिवी नाश कारकः

आसीन एवम एवेदं शॊषयिष्ये कलेवरम

23

परायॊपविष्टं जानीध्वम अद्य मां गुरु घातिनम

जातिष्व अन्यास्व अपि यथा न भवेयं कुलान्त कृत

24

न भॊक्ष्ये न च पानीयम उपयॊक्ष्ये कथं चन

शॊषयिष्ये परियान पराणान इह सथॊ ऽहं तपॊधन

25

यथेष्टं गम्यतां कामम अनुजाने परसाद्य वः

सर्वे माम अनुजानीत तयक्ष्यामीदं कलेवरम

26

[वैषम्पायन]

तम एवं वादिनं पार्थं बन्धुशॊकेन विह्वलम

मैवम इत्य अब्रवीद वयासॊ निगृह्य मुनिसत्तमः

27

अति वेलं महाराज न शॊकं कर्तुम अर्हसि

पुनर उक्तं परवक्ष्यामि दिष्टम एतद इति परभॊ

28

संयॊगा विप्रयॊगाश च जातानां पराणिनां धरुवम

बुद्बुदा इव तॊयेषु भवन्ति न भवन्ति च

29

सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः

संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम

30

सुखं दुःखान्तम आलस्यं दाक्ष्यं दुःखं सुखॊदयम

भूतिः शरीर हरीर धृतिः सिद्धिर नादक्षे निवसन्त्य उत

31

नालं सुखाय सुहृदॊ नालं दुःखाय दुर्हृदः

न च परज्ञालम अर्थैभ्यॊ न सुखैभ्यॊ ऽपय अलं धनम

32

यथा सृष्टॊ ऽसि कौन्तेय धात्रा कर्मसु तत कुरु

अत एव हि सिद्धिस ते नेशस तवम आत्मना नृप

1

[yudhisṭhira]

abhimanyau hate bāle draupadyās tanayeṣu ca

dhṛṣṭadyumne virāte ca drupade ca mahīpatau

2

vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive

tathānyeṣu narendreṣu nānādeśyeṣu saṃgame

3

na vimuñcati māṃ śoko jñātighātinam āturam

rājyakāmukam aty ugraṃ svavaṃśoccheda kārakam

4

yasyāṅke krīḍamānena mayā vai parivartitam

sa mayā rājyalubdhena gāṅgeyo vinipātita

5

yadā hy enaṃ vighūrṇantam apaśyaṃ pārtha sāyakaiḥ

kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam

6

jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham

kīryamāṇaṃ śarais tīkṣṇair dṛṣṭvā me vyathitaṃ mana

7

prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ

ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat

8

yaḥ sa bāṇadhanuṣ pāṇir yodhayām āsa bhārgavam

bahūny ahāni kauravyaḥ kurukṣetre mahāmṛdhe

9

sametaṃ pārthivaṃ kṣatraṃ vāraṇasyāṃ nadī sutaḥ

kanyārtham āhvayad vīro rathenaikena saṃyuge

10

yena cogrāyudho rājā cakravartī durāsadaḥ

dagdhaḥ śastrapratāpena sa mayā yudhi ghātita

11

svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam

na bāṇaiḥ pātayām āsa so 'rjunena nipātita

12

yadainaṃ patitaṃ bhūmāv apaśyaṃ rudhirokṣitam

tadaivāviśad aty ugro jvaro me munisattama

yena saṃvardhitā bālā yena sma parirakṣitāḥ

13

sa mayā rājyalubdhena pāpena guru ghātinā

alpakālasya rājyasya kṛte mūḍhena ghātita

14

cāryaś ca maheṣvāsaḥ sarvapārthivapūjitaḥ

abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati

15

tan me dahati gātrāṇi yan māṃ gurur abhāṣata

satyavākyo hi rājaṃs tvaṃ yadi jīvati me sutaḥ

satyaṃ mā marśayan vipro mayi tatparipṛṣṭavān

16

kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā

subhṛśaṃ rājyalubdhena pāpena guru ghātinā

17

satyakañcukam āsthāya mayokto gurur āhave

aśvatthāmā hata iti kuñjare vinipātite

kān nu lokān gamiṣyāmi kṛtvā tat karma dāruṇam

18

aghātayaṃ ca yat karṇaṃ samareṣv apalāyinam

jyeṣṭhaṃ bhrātaram aty ugraṃ ko mattaḥ pāpakṛttama

19

abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu

prāveśayam ahaṃ lubdho vāhinīṃ droṇa pālitām

20

tadā prabhṛti bībhatsuṃ na śaknomi nirīkṣitum

kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇa hā yathā

21

draupadīṃ cāpy aduḥkhārhāṃ pañca putra vinākṛtām

śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva

22

so 'ham āgaḥ karaḥ pāpaḥ pṛthivī nāśa kārakaḥ

āsīna evam evedaṃ śoṣayiṣye kalevaram

23

prāyopaviṣṭaṃ jānīdhvam adya māṃ guru ghātinam

jātiṣv anyāsv api yathā na bhaveyaṃ kulānta kṛt

24

na bhokṣye na ca pānīyam upayokṣye kathaṃ cana

śoṣayiṣye priyān prāṇān iha stho 'haṃ tapodhana

25

yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ

sarve mām anujānīta tyakṣyāmīdaṃ kalevaram

26

[vaiṣampāyana]

tam evaṃ vādinaṃ pārthaṃ bandhuśokena vihvalam

maivam ity abravīd vyāso nigṛhya munisattama

27

ati velaṃ mahārāja na śokaṃ kartum arhasi

punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho

28

saṃyogā viprayogāś ca jātānāṃ prāṇināṃ dhruvam

budbudā iva toyeṣu bhavanti na bhavanti ca

29

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ

saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam

30

sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam

bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasanty uta

31

nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ

na ca prajñālam arthaibhyo na sukhaibhyo 'py alaṃ dhanam

32

yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru

ata eva hi siddhis te neśas tvam ātmanā nṛpa
bough golden| bough golden new
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 27