Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 273

Book 12. Chapter 273

The Mahabharata In Sanskrit


Book 12

Chapter 273

1

[भी]

वृत्रस्य तु महाराज जवराविष्टस्य सर्वशः

अभवन यानि लिङ्गानि शरीरे तानि मे शृणु

2

जवलितास्यॊ ऽभवद घॊरॊ वैवर्ण्यं चागमत परम

गात्रकम्पश च सुमहाञ शवासश चाप्य अभवन महान

रॊमहर्शश च तीव्रॊ ऽभून निःश्वासश च महान नृप

3

शिवा चाशिव संकाशा तस्य वक्त्रात सुदारुणा

निष्पपात महाघॊरा समृतिः सा तस्य भारत

उल्काश च जवलितास तस्य दीप्ताः पार्श्वे परपेदिरे

4

गृध्रकङ्कवडाश चैव वाचॊ ऽमुञ्चन सुदारुणाः

वृत्रस्यॊपरि संहृष्टाश चक्रवत परिबभ्रमुः

5

ततस तं रथम आस्थाय देवाप्यायितम आहवे

वज्रॊद्यत करः शक्रस तं दैत्यं परत्यवैक्षत

6

अमानुषम अथॊ नादं स मुमॊच महासुरः

वयजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः

अथास्य जृम्भतः शक्रस ततॊ वज्रम अवासृजत

7

सवज्रः सुमहातेजाः कालाग्निसदृशॊपमः

कषिप्रम एव महाकायं वृत्रं दैत्यम अपातयत

8

ततॊ नादः समभवत पुनर एव समन्ततः

वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ

9

वृत्रं तु हत्वा भगवान दानवारिर महायशः

वज्रेण विष्णुयुक्तेन दिवम एव समाविशत

10

अथ वृत्रस्य कौरव्य शरीराद अभिनिःसृता

बरह्महत्या महाघॊरा रौद्रा लॊकभयावहा

11

करालवदना भीमा विकृता कृष्णपिङ्गला

परकीर्णमूर्धजा चैव घॊरनेत्रा च भारत

12

कपालमालिनी चैव कृशा च भरतर्षभ

रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी

13

साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा

वज्रिणं मृगयाम आस तदा भरतसत्तम

14

कस्य चित तव अथ कालस्य वृत्रहा कुरुनन्दन

सवर्गायाभिमुखः परायाल लॊकानां हितकाम्यया

15

बिसान निःसरमाणं तु दृष्ट्वा शक्रं महौजसम

कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत तदा

16

स हि तस्मिन समुत्पन्ने बरह्महत्या कृते भये

नलिन्यां बिसमध्यस्थॊ बभूवाब्द गणान बहून

17

अनुसृत्य तु यत्नात स तया वै बरह्महत्यया

तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत

18

तस्या वयपॊहने शक्रः परं यत्नं चकार ह

न चाशकत तां देवेन्द्रॊ बरह्महत्यां वयपॊहितुम

19

गृहीत एव तु तया देवेन्द्रॊ भरतर्षभ

पितामहम उपागम्य शिरसा परत्यपूजयत

20

जञात्वा गृहीतं शक्रं तु दविजप्रवहहत्यया

बरह्मा संचिन्तयाम आस तदा भरतसत्तम

21

ताम उवाच महाबाहॊ बरह्महत्यां पितामहः

सवरेण मधुरेणाथ सान्त्वयन्न इव भारत

22

मुच्यतां तरिदशेन्द्रॊ ऽयं मत्प्रियं कुरु भामिनि

बरूहि किं ते करॊम्य अद्य कामं कं तवम इहेच्छसि

23

[बरह्महत्या]

तरिलॊकपूजिते देवे परीते तरैलॊक्यकर्तरि

कृतम एवेह मन्ये ऽहं निवासं तु विधत्स्व मे

24

तवया कृतेयं मर्यादा लॊकसंरक्षणार्थिना

सथापना वै सुमहती तवया देवप्रवर्तिता

25

परीते तु तवयि धर्मज्ञ सर्वलॊकेश्वरे परभॊ

शक्राद अपगमिष्यामि निवासं तु विधत्स्व मे

26

[भी]

तथेति तां पराह तदा बरह्महत्यां पितामहः

उपायतः स शक्रस्य बरह्महत्यां वयपॊहत

27

ततः सवयम्भुवा धयातस तत्र वह्निर महात्मना

बरह्माणम उपसंगम्य ततॊ वचनम अब्रवीत

28

पराप्तॊ ऽसमि भगवन देव तवत्सकाशम अरिंदम

यत कर्तव्यं मया देव तद भवान वक्तुम अर्हति

29

[बरह्मा]

बहुधा विभजिष्यामि बरह्महत्याम इमाम अहम

शक्रस्याद्य विमॊक्षार्थं चतुर्भागं परतीच्छ मे

30

[अग्नि]

मम मॊक्षस्य कॊ ऽनतॊ वै बरह्मन धयायस्स्व वै परभॊ

एतद इच्छामि विज्ञातुं तत्त्वतॊ लॊकपूजितः

31

[बरह्मा]

यस तवां जवलन्तम आसाद्य सवयं वै मानवः कव चित

बीजौषधि रसैर बह्ने न यक्ष्यति तमॊवृतः

32

तम एषा यास्यति कषिप्रं तत्रैव च निवत्स्यति

बरह्महत्या हव्यवाहव्येतु ते मानसज्वरः

33

[भी]

इत्य उक्तः परतिजग्राह तद वचॊ हव्यकव्य भुक

पितामहस्य भगवांस तथाच तद अभूत परभॊ

34

ततॊ वृक्षौषधि तृणं समाहूय पितामहः

इमम अर्थं महाराज वक्तुं समुपचक्रमे

35

ततॊ वृक्षौषधि तृणं तथैवॊक्तं यथातथम

वयथितं वह्निवद राजन बरह्माणम इदम अब्रवीत

36

अस्माकं बरह्महत्यातॊ कॊ ऽनयॊ लॊकपितामह

सवभावनिहतान अस्मान न पुनर हन्तुम अर्हसि

37

वयम अग्निं तथा शीतं वर्षं च पवनेरितम

सहामः सततं देव तथा छेदन भेदनम

38

बरह्महत्याम इमाम अद्य भवतः शासनाद वयम

गरहीष्यामस तरिलॊकेश मॊक्षं चिन्तयतां भवान

39

[बरह्मा]

पर्वकाले तु संप्राप्ते यॊ वै छेदन भेदनम

करिष्यति नरॊ मॊहात तम एषानुगमिष्यति

40

[भी]

ततॊ वृक्षौषधि तृणम एवम उक्तं महात्मना

बरह्माणम अभिसंपूज्य जगामाशु यथागतम

41

आहूयाप्रसरॊ देवस ततॊ लॊकपितामहः

वाचा मधुरया पराह सान्त्वयन्न इव भारत

42

इयम इन्द्राद अनुप्राप्ता बरह्महत्या वराङ्गनाः

चतुर्थम अस्या भागं हि मयॊक्ताः संप्रतीच्छत

43

[अप्सरस]

गरहणे कृतबुद्धीनां देवेश तव शासनात

मॊक्षं समयतॊ ऽसमाकं चिन्तयस्व पितामह

44

[बरह्मा]

रजस्वलासु नारीषु यॊ वै मैथुनम आचरेत

तम एषा यास्यति कषिप्रं वयेतु वॊ मानसॊ जवरः

45

[भी]

तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः

सवानि सथानानि संप्राप्य रेमिरे भरतर्षभ

46

ततस तरिलॊककृद देवः पुनर एव महातपः

अपः संचिन्तयाम आस धयातास ताश चाप्य अथागमन

47

तास तु सर्वाः समागम्य बरह्माणम अमितौजसम

इदम ऊचुर वचॊ राजन परनिपत्य पितामहम

48

इमा सम देव संप्राप्तास तवत्सकाशम अरिंदम

शासनात तव देवेश समाज्ञापय नॊ विभॊ

49

[बरह्मा]

इयं वृत्राद अनुप्राप्ता पुरुहूतं महाभया

बरह्महत्या चतुर्थांशम अस्या यूयं परतिच्छत

50

[आपह]

एवं भवतु लॊकेश यथा वदसि नः परभॊ

मॊक्षं समयतॊ ऽसमाकं संचिन्तयितुम अर्हसि

51

तवं हि देवेश सर्वस्य जगतः परमॊ गुरुः

कॊ ऽनयः परसादॊ हि भवेद यः कृच्छ्रान्नः समुद्धरेत

52

[बरह्मा]

अल्पा इति मतिं कृत्वा यॊ नरॊ बुद्धिमॊहितः

शलेष्म मूत्र पुरीषाणि युष्मासु परतिमॊक्ष्यति

53

तम एषा यास्यति कषिप्रं तत्रैव च निवत्स्यति

तथा वॊ भविता मॊक्ष इति सत्यं बरवीमि वः

54

[भी]

ततॊ विमुच्य देवेन्द्रं बरह्महत्या युधिष्ठिर

यथा निसृष्टं तं देशम अगच्छद देवशासनात

55

एवं शक्रेण संप्राप्ता बरह्महत्या जनाधिप

पितामहम अनुज्ञाप्य सॊ ऽशवमेधम अकल्पयत

56

शरूयते हि महाराज संप्राप्ता वासवेन वै

बरह्महत्या ततः शुद्धिं हयमेधेन लब्धवान

57

समवाप्य शरियं देवॊ हत्वारींश च सहस्रशः

परहर्षम अतुलं लेभे वासवः पृथिवीपते

58

वृत्रस्य रुधिराच चैव खुखुन्दाः पार्थ जज्ञिरे

दविजातिभिर अभक्ष्यास ते दीक्षितैश च तपॊधनैः

59

सर्वावस्थं तवम अप्य एषां दविजातीनां परियं कुरु

इमे हि भूतले देवाः परथिताः कुरुनन्दन

60

एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान महासुरः

उपायपूर्वं निहतॊ वृत्रॊ ऽथामित तेजसा

61

एवं तवम अपि कौरव्य पृथिव्याम अपराजितः

भविष्यसि यथा देवः शतक्रतुर अमित्रहा

62

ये तु शक्र कथां दिव्याम इमां पर्वसु पर्वसु

विप्रमध्ये पथिष्यन्ति न ते पराप्स्यन्ति किल्बिषम

63

इत्य एतद वृत्रम आश्रित्य शक्रस्यात्यद्भुतं महत

कथितं कर्म ते तात किं भूयः शरॊतुम इच्छसि

1

[bhī]

vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ

abhavan yāni liṅgāni śarīre tāni me śṛṇu

2

jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param

gātrakampaś ca sumahāñ śvāsaś cāpy abhavan mahān

romaharśaś ca tīvro 'bhūn niḥśvāsaś ca mahān nṛpa

3

ivā cāśiva saṃkāśā tasya vaktrāt sudāruṇā

niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata

ulkāś ca jvalitās tasya dīptāḥ pārśve prapedire

4

gṛdhrakaṅkavaḍāś caiva vāco 'muñcan sudāruṇāḥ

vṛtrasyopari saṃhṛṣṭāś cakravat paribabhramu

5

tatas taṃ ratham āsthāya devāpyāyitam āhave

vajrodyata karaḥ śakras taṃ daityaṃ pratyavaikṣata

6

amānuṣam atho nādaṃ sa mumoca mahāsuraḥ

vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ

athāsya jṛmbhataḥ śakras tato vajram avāsṛjat

7

savajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ

kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat

8

tato nādaḥ samabhavat punar eva samantataḥ

vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha

9

vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśaḥ

vajreṇa viṣṇuyuktena divam eva samāviśat

10

atha vṛtrasya kauravya śarīrād abhiniḥsṛtā

brahmahatyā mahāghorā raudrā lokabhayāvahā

11

karālavadanā bhīmā vikṛtā kṛṣṇapiṅgalā

prakīrṇamūrdhajā caiva ghoranetrā ca bhārata

12

kapālamālinī caiva kṛśā ca bharatarṣabha

rudhirārdrā ca dharmajña cīravastranivāsinī

13

sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā

vajriṇaṃ mṛgayām āsa tadā bharatasattama

14

kasya cit tv atha kālasya vṛtrahā kurunandana

svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā

15

bisān niḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam

kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā

16

sa hi tasmin samutpanne brahmahatyā kṛte bhaye

nalinyāṃ bisamadhyastho babhūvābda gaṇān bahūn

17

anusṛtya tu yatnāt sa tayā vai brahmahatyayā

tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata

18

tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha

na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum

19

gṛhīta eva tu tayā devendro bharatarṣabha

pitāmaham upāgamya śirasā pratyapūjayat

20

jñātvā gṛhītaṃ śakraṃ tu dvijapravahahatyayā

brahmā saṃcintayām āsa tadā bharatasattama

21

tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ

svareṇa madhureṇātha sāntvayann iva bhārata

22

mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini

brūhi kiṃ te karomy adya kāmaṃ kaṃ tvam ihecchasi

23

[brahmahatyā]

trilokapūjite deve prīte trailokyakartari

kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me

24

tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā

sthāpanā vai sumahatī tvayā devapravartitā

25

prīte tu tvayi dharmajña sarvalokeśvare prabho

śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me

26

[bhī]

tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ

upāyataḥ sa śakrasya brahmahatyāṃ vyapohata

27

tataḥ svayambhuvā dhyātas tatra vahnir mahātmanā

brahmāṇam upasaṃgamya tato vacanam abravīt

28

prāpto 'smi bhagavan deva tvatsakāśam ariṃdama

yat kartavyaṃ mayā deva tad bhavān vaktum arhati

29

[brahmā]

bahudhā vibhajiṣyāmi brahmahatyām imām aham

śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me

30

[agni]

mama mokṣasya ko 'nto vai brahman dhyāyassva vai prabho

etad icchāmi vijñātuṃ tattvato lokapūjita

31

[brahmā]

yas tvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kva cit

bījauṣadhi rasair bahne na yakṣyati tamovṛta

32

tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati

brahmahatyā havyavāhavyetu te mānasajvara

33

[bhī]

ity uktaḥ pratijagrāha tad vaco havyakavya bhuk

pitāmahasya bhagavāṃs tathāca tad abhūt prabho

34

tato vṛkṣauṣadhi tṛṇaṃ samāhūya pitāmahaḥ

imam arthaṃ mahārāja vaktuṃ samupacakrame

35

tato vṛkṣauṣadhi tṛṇaṃ tathaivoktaṃ yathātatham

vyathitaṃ vahnivad rājan brahmāṇam idam abravīt

36

asmākaṃ brahmahatyāto ko 'nyo lokapitāmaha

svabhāvanihatān asmān na punar hantum arhasi

37

vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam

sahāmaḥ satataṃ deva tathā chedana bhedanam

38

brahmahatyām imām adya bhavataḥ śāsanād vayam

grahīṣyāmas trilokeśa mokṣaṃ cintayatāṃ bhavān

39

[brahmā]

parvakāle tu saṃprāpte yo vai chedana bhedanam

kariṣyati naro mohāt tam eṣānugamiṣyati

40

[bhī]

tato vṛkṣauṣadhi tṛṇam evam uktaṃ mahātmanā

brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam

41

hūyāprasaro devas tato lokapitāmahaḥ

vācā madhurayā prāha sāntvayann iva bhārata

42

iyam indrād anuprāptā brahmahatyā varāṅganāḥ

caturtham asyā bhāgaṃ hi mayoktāḥ saṃpratīcchata

43

[apsarasa]

grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt

mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha

44

[brahmā]

rajasvalāsu nārīṣu yo vai maithunam ācaret

tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvara

45

[bhī]

tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ

svāni sthānāni saṃprāpya remire bharatarṣabha

46

tatas trilokakṛd devaḥ punar eva mahātapaḥ

apaḥ saṃcintayām āsa dhyātās tāś cāpy athāgaman

47

tās tu sarvāḥ samāgamya brahmāṇam amitaujasam

idam ūcur vaco rājan pranipatya pitāmaham

48

imā sma deva saṃprāptās tvatsakāśam ariṃdama

śāsanāt tava deveśa samājñāpaya no vibho

49

[brahmā]

iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā

brahmahatyā caturthāṃśam asyā yūyaṃ praticchata

50

[
pah]

evaṃ bhavatu lokeśa yathā vadasi naḥ prabho

mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi

51

tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ

ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet

52

[brahmā]

alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ

śleṣma mūtra purīṣāṇi yuṣmāsu pratimokṣyati

53

tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati

tathā vo bhavitā mokṣa iti satyaṃ bravīmi va

54

[bhī]

tato vimucya devendraṃ brahmahatyā yudhiṣṭhira

yathā nisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt

55

evaṃ śakreṇa saṃprāptā brahmahatyā janādhipa

pitāmaham anujñāpya so 'śvamedham akalpayat

56

rūyate hi mahārāja saṃprāptā vāsavena vai

brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān

57

samavāpya śriyaṃ devo hatvārīṃś ca sahasraśaḥ

praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate

58

vṛtrasya rudhirāc caiva khukhundāḥ pārtha jajñire

dvijātibhir abhakṣyās te dīkṣitaiś ca tapodhanai

59

sarvāvasthaṃ tvam apy eṣāṃ dvijātīnāṃ priyaṃ kuru

ime hi bhūtale devāḥ prathitāḥ kurunandana

60

evaṃ śakreṇa kauravya buddhisaukṣmyān mahāsuraḥ

upāyapūrvaṃ nihato vṛtro 'thāmita tejasā

61

evaṃ tvam api kauravya pṛthivyām aparājitaḥ

bhaviṣyasi yathā devaḥ śatakratur amitrahā

62

ye tu śakra kathāṃ divyām imāṃ parvasu parvasu

vipramadhye pathiṣyanti na te prāpsyanti kilbiṣam

63

ity etad vṛtram āśritya śakrasyātyadbhutaṃ mahat

kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi
london polyglot bible| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 273